View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Oriya Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in romanized sanskrit according to IAST standard. View this in plain english.

Sri Venkateswara Vajra Kavacha Stotram

mārkaṇḍēya uvācha

nārāyaṇaṃ parabrahma sarvakāraṇa kārakaṃ
prapadyē veṅkaṭēśākhyāṃ tadēva kavachaṃ mama

sahasraśīrṣā puruṣō vēṅkaṭēśaśśirō vatu
prāṇēśaḥ prāṇanilayaḥ prāṇāṇ rakṣatu mē hariḥ

ākāśarāṭ sutānātha ātmānaṃ mē sadāvatu
dēvadēvōttamōpāyāddēhaṃ mē vēṅkaṭēśvaraḥ

sarvatra sarvakālēṣu maṅgāmbājāniśvaraḥ
pālayēnmāṃ sadā karmasāphalyaṃ naḥ prayachChatu

ya ētadvajrakavachamabhēdyaṃ vēṅkaṭēśituḥ
sāyaṃ prātaḥ paṭhēnnityaṃ mṛtyuṃ tarati nirbhayaḥ

iti śrī veṅkaṭēsvara vajrakavachastōtraṃ sampūrṇaṃ ॥







Browse Related Categories: