View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Oriya Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in romanized sanskrit according to IAST standard. View this in plain english.

Sri Suktam

ōm ॥ hira̍ṇyavarṇā̠ṃ hari̍ṇīṃ su̠varṇa̍raja̠tasra̍jām ।
cha̠ndrāṃ hi̠raṇma̍yīṃ la̠kṣmīṃ jāta̍vēdō ma̠ āva̍ha ॥

tāṃ ma̠ āva̍ha̠ jāta̍vēdō la̠kṣmīmana̍pagā̠minī̎m ।
yasyā̠ṃ hira̍ṇyaṃ vi̠ndēya̠ṃ gāmaśva̠ṃ puru̍ṣāna̠ham ॥

a̠śva̠pū̠rvāṃ ra̍thama̠dhyāṃ ha̠stinā̍da-pra̠bōdhi̍nīm ।
śriya̍ṃ dē̠vīmupa̍hvayē̠ śrīrmā̍ dē̠vīrju̍ṣatām ॥

kā̠ṃsō̎smi̠ tāṃ hira̍ṇyaprā̠kārā̍mā̠rdrāṃ jvala̍ntīṃ tṛ̠ptāṃ ta̠rpaya̍ntīm ।
pa̠dmē̠ sthi̠tāṃ pa̠dmava̍rṇā̠ṃ tāmi̠hōpa̍hvayē̠ śriyam ॥

cha̠ndrāṃ pra̍bhā̠sāṃ ya̠śasā̠ jvala̍ntī̠ṃ śriya̍ṃ lō̠kē dē̠vaju̍ṣṭāmudā̠rām ।
tāṃ pa̠dminī̍mī̠ṃ śara̍ṇama̠haṃ prapa̍dyēla̠kṣmīrmē̍ naśyatā̠ṃ tvāṃ vṛ̍ṇē ॥

ā̠di̠tyava̍rṇē̠ tapa̠sōdhi̍jā̠tō vana̠spati̠stava̍ vṛ̠kṣōtha̍ bi̠lvaḥ ।
tasya̠ phalā̍ni̠ tapa̠sānu̍dantu mā̠yānta̍rā̠yāścha̍ bā̠hyā a̍la̠kṣmīḥ ॥

upai̍tu̠ māṃ dē̍vasa̠khaḥ kī̠rtiścha̠ maṇi̍nā sa̠ha ।
prā̠du̠rbhū̠tōsmi̍ rāṣṭrē̠smin kī̠rti̠mṛ̍ddhiṃ da̠dātu̍ mē ॥

kṣu̠tpi̠pā̠sāma̍lāṃ jyē̠ṣṭhāma̠la̠kṣīṃ nā̍śayā̠myaham ।
abhū̍ti̠masa̍mṛddhi̠ṃ cha sa̠rvā̠ṃ nirṇu̍da mē̠ gṛhāt ॥

ga̠ndha̠dvā̠rāṃ du̍rādha̠rṣā̠ṃ ni̠tyapu̍ṣṭāṃ karī̠ṣiṇī̎m ।
ī̠śvarīg̍ṃ sarva̍bhūtā̠nā̠ṃ tāmi̠hōpa̍hvayē̠ śriyam ॥

śrī̎rmē bha̠jatu । ala̠kṣī̎rmē na̠śyatu ।

mana̍sa̠ḥ kāma̠mākū̍tiṃ vā̠chaḥ sa̠tyama̍śīmahi ।
pa̠śū̠nāgṃ rū̠pamanya̍sya̠ mayi̠ śrīḥ śra̍yatā̠ṃ yaśa̍ḥ ॥

ka̠rdamē̍na pra̍jābhū̠tā̠ ma̠yi̠ sambha̍va ka̠rdama ।
śriya̍ṃ vā̠saya̍ mē ku̠lē̠ mā̠tara̍ṃ padma̠māli̍nīm ॥

āpa̍ḥ sṛ̠jantu̍ sni̠gdhā̠ni̠ chi̠klī̠ta va̍sa mē̠ gṛhē ।
ni cha̍ dē̠vīṃ mā̠tara̠ṃ śriya̍ṃ vā̠saya̍ mē ku̠lē ॥

ā̠rdrāṃ pu̠ṣkari̍ṇīṃ pu̠ṣṭiṃ̠ pi̠ṅga̠ḻāṃ pa̍dmamā̠linīm ।
cha̠ndrāṃ hi̠raṇma̍yīṃ la̠kṣmīṃ jāta̍vēdō ma̠ āva̍ha ॥

ā̠rdrāṃ ya̠ḥ kari̍ṇīṃ ya̠ṣṭiṃ̠ su̠va̠rṇāṃ hē̍mamā̠linīm ।
sū̠ryāṃ hi̠raṇma̍yīṃ la̠kṣmī̠ṃ jāta̍vēdō ma̠ āva̍ha ॥

tāṃ ma̠ āva̍ha̠ jāta̍vēdō la̠kṣīmana̍pagā̠minī̎m ।
yasyā̠ṃ hira̍ṇya̠ṃ prabhū̍ta̠ṃ gāvō̍ dā̠syōśvā̎n, vi̠ndēya̠ṃ puru̍ṣāna̠ham ॥

yaśśuchi̍ḥ prayatō bhū̠tvā̠ ju̠huyā̍-dājya̠-manva̍ham ।
śriya̍ḥ pa̠ñchada̍śarchaṃ cha śrī̠kāma̍ssata̠ta̠ṃ ja̍pēt ॥

ānandaḥ karda̍maśchai̠va chiklī̠ta i̍ti vi̠śrutāḥ ।
ṛṣa̍ya̠stē tra̍yaḥ putrāḥ sva̠ya̠ṃ śrīrē̍va dē̠vatā ॥

padmānanē pa̍dma ū̠rū̠ pa̠dmākṣī pa̍dmasa̠mbhavē ।
tvaṃ mā̎ṃ bha̠jasva̍ padmā̠kṣī yē̠na saukhya̍ṃ labhā̠myaham ॥

a̠śvadā̍yī cha gōdā̠yī̠ dha̠nadā̍yī ma̠hādha̍nē ।
dhana̍ṃ mē̠ juṣa̍tāṃ dē̠vīṃ sa̠rvakā̍mārtha̠ siddha̍yē ॥

putrapautra dhanaṃ dhānyaṃ hastyaśvājāvigō ratham ।
prajānāṃ bhavasi mātā āyuṣmantaṃ karōtu mām ॥

chandrābhāṃ lakṣmīmīśānāṃ sūryābhā̎ṃ śriyamīśvarīm ।
chandra sūryāgni sarvābhāṃ śrī mahālakṣmī-mupāsmahē ॥

dhana-magni-rdhanaṃ vāyu-rdhanaṃ sūryō̍ dhanaṃ vasuḥ ।
dhanamindrō bṛhaspati-rvaru̍ṇaṃ dhanama̍śnutē ॥

vainatēya sōmaṃ piba sōma̍ṃ pibatu vṛtrahā ।
sōma̠ṃ dhanasya sōminō̠ mahya̍ṃ dadātu sōminī̍ ॥

na krōdhō na cha mātsa̠ryaṃ na lōbhō̍ nāśubhā matiḥ ।
bhavanti kṛta puṇyānāṃ bha̠ktānāṃ śrī sū̎ktaṃ japētsadā ॥

varṣa̎mtu̠ tē vi̍bhāva̠ri̠ di̠vō abhrasya vidyu̍taḥ ।
rōha̎mtu sarva̍bījānyava brahma dvi̠ṣō̎ ja̍hi ॥

padmapriyē padmini padmahastē padmālayē padma-daḻāyatākṣī ।
viśvapriyē viṣṇu manōnukūlē tvatpādapadmaṃ mayi sannidhatsva ॥

yā sā padmāsanasthā vipulakaṭitaṭī padmapatrāyatākṣī ।
gambhīrā vartanābhiḥ stanabharanamitā śubhra vastōttarīyā ॥

lakṣmī-rdivyai-rgajēndrai-rmaṇigaṇa khachitai-ssnāpitā hēmakumbhaiḥ ।
nityaṃ sā padmahastā mama vasatu gṛhē sarva māṅgaḻyayuktā ॥

lakṣmīṃ kṣīra samudra rājatanayāṃ śrīraṅga dhāmēśvarīm ।
dāsībhūta samasta dēva vanitāṃ lōkaika dīpāṅkurām ।
śrīmanmanda kaṭākṣa labdha vibhava brahmēndra gaṅgādharām ।
tvāṃ trailōkya kuṭumbinīṃ sarasijāṃ vandē mukundapriyām ॥

siddhalakṣmī-rmōkṣalakṣmī-rjayalakṣmī-ssarasvatī ।
śrīlakṣmī-rvaralakṣmīścha prasannā mama sarvadā ॥

varāṅkuśau pāśamabhīti mudrām ।
karairvahantīṃ kamalāsanasthām ।
bālarkakōṭi pratibhāṃ trinētrām ।
bhajēhamambāṃ jagadīśvarīṃ tām ॥

sarvamaṅgaḻa māṅgaḻyē śivē sarvārtha sādhikē ।
śaraṇyē tyrambakē dēvī nārāyaṇi namōstutē ॥

ōṃ ma̠hā̠dē̠vyai cha̍ vi̠dmahē̍ viṣṇupa̠tnī cha̍ dhīmahi । tannō̍ lakṣmīḥ prachō̠dayā̎t ॥

śrī-rvarcha̍sva̠-māyu̍ṣya̠-mārō̎gya̠-māvī̍dhā̠t pava̍mānaṃ mahī̠yatē̎ ।
dhā̠nyaṃ dha̠naṃ pa̠śuṃ ba̠hupu̍tralā̠bhaṃ śa̠tasa̎mvatsa̠raṃ dī̠rghamāyu̍ḥ ॥

ōṃ śānti̠ḥ śānti̠ḥ śānti̍ḥ ॥







Browse Related Categories: