View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Oriya Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in romanized sanskrit according to IAST standard. View this in plain english.

Sri Shiva Aarati

sarvēśaṃ paramēśaṃ śrīpārvatīśaṃ vandēhaṃ viśvēśaṃ śrīpannagēśam ।
śrīsāmbaṃ śambhuṃ śivaṃ trailōkyapūjyaṃ vandēhaṃ trainētraṃ śrīkaṇṭhamīśam ॥ 1॥

bhasmāmbaradharamīśaṃ surapārijātaṃ bilvārchitapadayugalaṃ sōmaṃ sōmēśam ।
jagadālayapariśōbhitadēvaṃ paramātmaṃ vandēhaṃ śivaśaṅkaramīśaṃ dēvēśam ॥ 2॥

kailāsapriyavāsaṃ karuṇākaramīśaṃ kātyāyanīvilasitapriyavāmabhāgam ।
praṇavārchitamātmārchitaṃ saṃsēvitarūpaṃ vandēhaṃ śivaśaṅkaramīśaṃ dēvēśam ॥ 3॥

manmathanijamadadahanaṃ dākṣāyanīśaṃ nirguṇaguṇasambharitaṃ kaivalyapuruṣam ।
bhaktānugrahavigrahamānandajaikaṃ vandēhaṃ śivaśaṅkaramīśaṃ dēvēśam ॥ 4॥

suragaṅgāsamplāvitapāvananijaśikharaṃ samabhūṣitaśaśibimbaṃ jaṭādharaṃ dēvam ।
niratōjjvaladāvānalanayanaphālabhāgaṃ vandēhaṃ śivaśaṅkaramīśaṃ dēvēśam ॥ 5॥

śaśisūryanētradvayamārādhyapuruṣaṃ surakinnarapannagamayamīśaṃ saṅkāśam ।
śaravaṇabhavasampūjitanijapādapadmaṃ vandēhaṃ śivaśaṅkaramīśaṃ dēvēśam ॥ 6॥

śrīśailapuravāsaṃ īśaṃ mallīśaṃ śrīkālahastīśaṃ svarṇamukhīvāsam ।
kāñchīpuramīśaṃ śrīkāmākṣītējaṃ vandēhaṃ śivaśaṅkaramīśaṃ dēvēśam ॥ 7॥

tripurāntakamīśaṃ aruṇāchalēśaṃ dakṣiṇāmūrtiṃ guruṃ lōkapūjyam ।
chidambarapuravāsaṃ pañchaliṅgamūrtiṃ vandēhaṃ śivaśaṅkaramīśaṃ dēvēśam ॥ 8॥

jyōtirmayaśubhaliṅgaṃ saṅkhyātrayanāṭyaṃ trayīvēdyamādyaṃ pañchānanamīśam ।
vēdādbhutagātraṃ vēdārṇavajanitaṃ vēdāgraṃ viśvāgraṃ śrīviśvanātham ॥ 9॥







Browse Related Categories: