View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Oriya Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in romanized sanskrit according to IAST standard. View this in plain english.

Sri Sankaracharya Varyam

॥ śrīśaṅkarāchāryastavaḥ ॥

śrīśaṅkarāchāryavaryaṃ sarvalōkaikavandyaṃ bhajē dēśikēndram

dharmaprachārētidakṣaṃ yōgigōvindapādāptasanyāsadīkṣam ।
durvādigarvāpanōdaṃ padmapādādiśiṣyālisaṃsēvyapādam ॥1॥
(śrīśaṅkarāchāryavaryaṃ)

śaṅkādridambhōlilīlaṃ kiṅkarāśēṣaśiṣyāli santrāṇaśīlam ।
bālārkanīkāśachēlaṃ bōdhitāśēṣavēdānta gūḍhārthajālam ॥2॥
(śrīśaṅkarāchāryavaryaṃ)

rudrākṣamālāvibhūṣaṃ chandramaulīśvarārādhanāvāptatōṣam ।
vidrāvitāśēṣadōṣaṃ bhadrapūgapradaṃ bhaktalōkasya nityam ॥3॥
(śrīśaṅkarāchāryavaryaṃ)

pāpāṭavīchitrabhānuṃ jñānadīpēna hārdaṃ tamō vārayantam ।
dvaipāyanaprītibhājaṃ sarvatāpāpahāmōghabōdhapradaṃ tam ॥4॥
(śrīśaṅkarāchāryavaryaṃ)

rājādhirājābhipūjyaṃ ramyaśṛṅgādrivāsaikalōlaṃ yatīḍyam ।
rākēndusaṅkāśavaktraṃ ratnagarbhēbhavaktrāṅghripūjānuraktam ॥5॥
(śrīśaṅkarāchāryavaryaṃ)

śrībhāratītīrthagītaṃ śaṅkarāryastavaṃ yaḥ paṭhēdbhaktiyuktaḥ ।
sōvāpnuyātsarvamiṣṭaṃ śaṅkarāchāryavaryaprasādēna tūrṇam ॥6॥
(śrīśaṅkarāchāryavaryaṃ)







Browse Related Categories: