| English | | Devanagari | | Telugu | | Tamil | | Kannada | | Malayalam | | Gujarati | | Oriya | | Bengali | | |
| Marathi | | Assamese | | Punjabi | | Hindi | | Samskritam | | Konkani | | Nepali | | Sinhala | | Grantha | | |
Sri Rudram Namakam śrī rudra praśnaḥ kṛṣṇa yajurvēdīya taittirīya saṃhitā ōṃ namō bhagavatē̍ rudrā̠ya ॥ yā ta̠ iṣu̍ḥ śi̠vata̍mā śi̠vaṃ ba̠bhūva̍ tē̠ dhanu̍ḥ । yā tē̍ rudra śi̠vā ta̠nūraghō̠rāpā̍pakāśinī । yāmiṣu̍ṃ giriśanta̠ hastē̠ bibha̠rṣyasta̍vē । śi̠vēna̠ vacha̍sā tvā̠ giri̠śāchChā̍ vadāmasi । adhya̍vōchadadhiva̠ktā pra̍tha̠mō daivyō̍ bhi̠ṣak । a̠sau yastā̠mrō a̍ru̠ṇa u̠ta ba̠bhruḥ su̍ma̠ṅgaḻa̍ḥ । a̠sau yō̍va̠sarpa̍ti̠ nīla̍grīvō̠ vilō̍hitaḥ । namō̍ astu̠ nīla̍grīvāya sahasrā̠kṣāya̍ mī̠ḍhuṣē̎ । pramu̍ñcha̠ dhanva̍na̠stvamu̠bhayō̠rārtni̍ yō̠rjyām । a̠va̠tatya̠ dhanu̠stvagṃ saha̍srākṣa̠ śatē̍ṣudhē । vijya̠ṃ dhanu̍ḥ kapa̠rdinō̠ viśa̍lyō̠ bāṇa̍vāgṃ u̠ta । yā tē̍ hē̠tirmī̍ḍuṣṭama̠ hastē̍ ba̠bhūva̍ tē̠ dhanu̍ḥ । nama̍stē a̠stvāyu̍dhā̠yānā̍tatāya dhṛ̠ṣṇavē̎ । pari̍ tē̠ dhanva̍nō hē̠tira̠smān vṛ̍ṇaktu vi̠śvata̍ḥ । śambha̍vē̠ nama̍ḥ । nama̍stē astu bhagavan-viśvēśva̠rāya̍ mahādē̠vāya̍ tryamba̠kāya̍ tripurānta̠kāya̍ trikāgnikā̠lāya̍ kālāgniru̠drāya̍ nīlaka̠ṇṭhāya̍ mṛtyuñja̠yāya̍ sarvēśva̠rāya̍ sadāśi̠vāya̍ śrīman-mahādē̠vāya̠ nama̍ḥ ॥ namō̠ hira̍ṇya bāhavē sēnā̠nyē̍ di̠śāṃ cha̠ pata̍yē̠ namō̠ namō̍ vṛ̠kṣēbhyō̠ hari̍kēśēbhyaḥ paśū̠nāṃ pata̍yē̠ namō̠ nama̍ḥ sa̠spiñja̍rāya̠ tviṣī̍matē pathī̠nāṃ pata̍yē̠ namō̠ namō̍ babhlu̠śāya̍ vivyā̠dhinēnnā̍nā̠ṃ pata̍yē̠ namō̠ namō̠ hari̍kēśāyōpavī̠tinē̍ pu̠ṣṭānā̠ṃ pata̍yē̠ namō̠ namō̍ bha̠vasya̍ hē̠tyai jaga̍tā̠ṃ pata̍yē̠ namō̠ namō̍ ru̠drāyā̍tatā̠vinē̠ kṣētrā̍ṇā̠ṃ pata̍yē̠ namō̠ nama̍ḥ sū̠tāyāha̍ntyāya̠ vanā̍nā̠ṃ pata̍yē̠ namō̠ namō̠ rōhi̍tāya stha̠pata̍yē vṛ̠kṣāṇā̠ṃ pata̍yē̠ namō̠ namō̍ ma̠ntriṇē̍ vāṇi̠jāya̠ kakṣā̍ṇā̠ṃ pata̍yē̠ namō̠ namō̍ bhuva̠ntayē̍ vārivaskṛ̠tā-yauṣa̍dhīnā̠ṃ pata̍yē̠ namō̠ nama̍ u̠chchair-ghō̍ṣāyākra̠ndaya̍tē pattī̠nāṃ pata̍yē̠ namō̠ nama̍ḥ kṛtsnavī̠tāya̠ dhāva̍tē̠ sattva̍nā̠ṃ pata̍yē̠ nama̍ḥ ॥ 2 ॥ nama̠ḥ saha̍mānāya nivyā̠dhina̍ āvyā̠dhinī̍nā̠ṃ pata̍yē namō̠ nama̍ḥ kaku̠bhāya̍ niṣa̠ṅgiṇē̎ stē̠nānā̠ṃ pata̍yē̠ namō̠ namō̍ niṣa̠ṅgiṇa̍ iṣudhi̠matē̍ taska̍rāṇā̠ṃ pata̍yē̠ namō̠ namō̠ vañcha̍tē pari̠vañcha̍tē stāyū̠nāṃ pata̍yē̠ namō̠ namō̍ nichē̠ravē̍ paricha̠rāyāra̍ṇyānā̠ṃ pata̍yē̠ namō̠ nama̍ḥ sṛkā̠vibhyō̠ jighāg̍ṃsadbhyō muṣṇa̠tāṃ pata̍yē̠ namō̠ namō̍si̠madbhyō̠ nakta̠ñchara̍dbhyaḥ prakṛ̠ntānā̠ṃ pata̍yē̠ namō̠ nama̍ uṣṇī̠ṣiṇē̍ giricha̠rāya̍ kulu̠ñchānā̠ṃ pata̍yē̠ namō̠ nama̠ iṣu̍madbhyō dhanvā̠vibhya̍ścha vō̠ namō̠ nama̍ ātan-vā̠nēbhya̍ḥ prati̠dadhā̍nēbhyaścha vō̠ namō̠ nama̍ ā̠yachCha̍dbhyō visṛ̠jad-bhya̍ścha vō̠ namō̠ namōssa̍dbhyō̠ vidya̍d-bhyaścha vō̠ namō̠ nama̠ āsī̍nēbhya̠ḥ śayā̍nēbhyaścha vō̠ namō̠ nama̍ḥ sva̠padbhyō̠ jāgra̍d-bhyaścha vō̠ namō̠ nama̠stiṣṭha̍dbhyō̠ dhāva̍d-bhyaścha vō̠ namō̠ nama̍ḥ sa̠bhābhya̍ḥ sa̠bhāpa̍tibhyaścha vō̠ namō̠ namō̠ aśvē̠bhyōśva̍patibhyaścha vō̠ nama̍ḥ ॥ 3 ॥ nama̍ āvyā̠dhinī̎bhyō vi̠vidhya̍ntībhyaścha vō̠ namō̠ nama̠ uga̍ṇābhyastṛgṃ-ha̠tībhya̍ścha vō̠ namō̠ namō̍ gṛ̠tsēbhyō̍ gṛ̠tsapa̍tibhyaścha vō̠ namō̠ namō̠ vrātē̎bhyō̠ vrāta̍patibhyaścha vō̠ namō̠ namō̍ ga̠ṇēbhyō̍ ga̠ṇapa̍tibhyaścha vō̠ namō̠ namō̠ virū̍pēbhyō vi̠śvarū̍pēbhyaścha vō̠ namō̠ namō̍ maha̠dbhya̍ḥ, kṣulla̠kēbhya̍ścha vō̠ namō̠ namō̍ ra̠thibhyō̍ra̠thēbhya̍ścha vō̠ namō̠ namō̠ rathē̎bhyō̠ ratha̍patibhyaścha vō̠ namō̠ nama̍ḥ sēnā̎bhyaḥ sēnā̠nibhya̍ścha vō̠ namō̠ nama̍ḥ, kṣa̠ttṛbhya̍ḥ saṅgrahī̠tṛbhya̍ścha vō̠ namō̠ nama̠stakṣa̍bhyō rathakā̠rēbhya̍ścha vō̠ namō̍ nama̠ḥ kulā̍lēbhyaḥ ka̠rmārē̎bhyaścha vō̠ namō̠ nama̍ḥ pu̠ñjiṣṭē̎bhyō niṣā̠dēbhya̍ścha vō̠ namō̠ nama̍ḥ iṣu̠kṛdbhyō̍ dhanva̠kṛd-bhya̍ścha vō̠ namō̠ namō̍ mṛga̠yubhya̍ḥ śva̠nibhya̍ścha vō̠ namō̠ nama̠ḥ śvabhya̠ḥ śvapa̍tibhyaścha vō̠ nama̍ḥ ॥ 4 ॥ namō̍ bha̠vāya̍ cha ru̠drāya̍ cha̠ nama̍ḥ śa̠rvāya̍ cha paśu̠pata̍yē cha̠ namō̠ nīla̍grīvāya cha śiti̠kaṇṭhā̍ya cha̠ nama̍ḥ kapa̠rdhinē̍ cha̠ vyu̍ptakēśāya cha̠ nama̍ḥ sahasrā̠kṣāya̍ cha śa̠tadha̍nvanē cha̠ namō̍ giri̠śāya̍ cha śipivi̠ṣṭāya̍ cha̠ namō̍ mī̠ḍhuṣṭa̍māya̠ chēṣu̍matē cha̠ namō̎ hra̠svāya̍ cha vāma̠nāya̍ cha̠ namō̍ bṛha̠tē cha̠ varṣī̍yasē cha̠ namō̍ vṛ̠ddhāya̍ cha sa̠ṃvṛdhva̍nē cha̠ namō̠ agri̍yāya cha pratha̠māya̍ cha̠ nama̍ ā̠śavē̍ chāji̠rāya̍ cha̠ nama̠ḥ śīghri̍yāya cha̠ śībhyā̍ya cha̠ nama̍ ū̠rmyā̍ya chāvasva̠nyā̍ya cha̠ nama̍ḥ srōta̠syā̍ya cha̠ dvīpyā̍ya cha ॥ 5 ॥ namō̎ jyē̠ṣṭhāya̍ cha kani̠ṣṭhāya̍ cha̠ nama̍ḥ pūrva̠jāya̍ chāpara̠jāya̍ cha̠ namō̍ madhya̠māya̍ chāpaga̠lbhāya̍ cha̠ namō̍ jagha̠nyā̍ya cha̠ budhni̍yāya cha̠ nama̍ḥ sō̠bhyā̍ya cha pratisa̠ryā̍ya cha̠ namō̠ yāmyā̍ya cha̠ kṣēmyā̍ya cha̠ nama̍ urva̠ryā̍ya cha̠ khalyā̍ya cha̠ nama̠ḥ ślōkyā̍ya chāvasā̠nyā̍ya cha̠ namō̠ vanyā̍ya cha̠ kakṣyā̍ya cha̠ nama̍ḥ śra̠vāya̍ cha pratiśra̠vāya̍ cha̠ nama̍ ā̠śuṣē̍ṇāya chā̠śura̍thāya cha̠ nama̠ḥ śūrā̍ya chāvabhinda̠tē cha̠ namō̍ va̠rmiṇē̍ cha varū̠dhinē̍ cha̠ namō̍ bi̠lminē̍ cha kava̠chinē̍ cha̠ nama̍ḥ śru̠tāya̍ cha śrutasē̠nāya̍ cha ॥ 6 ॥ namō̍ dundu̠bhyā̍ya chāhana̠nyā̍ya cha̠ namō̍ dhṛ̠ṣṇavē̍ cha pramṛ̠śāya̍ cha̠ namō̍ dū̠tāya̍ cha prahi̍tāya cha̠ namō̍ niṣa̠ṅgiṇē̍ chēṣudhi̠matē̍ cha̠ nama̍s-tī̠kṣṇēṣa̍vē chāyu̠dhinē̍ cha̠ nama̍ḥ svāyu̠dhāya̍ cha su̠dhanva̍nē cha̠ nama̠ḥ srutyā̍ya cha̠ pathyā̍ya cha̠ nama̍ḥ kā̠ṭyā̍ya cha nī̠pyā̍ya cha̠ nama̠ḥ sūdyā̍ya cha sara̠syā̍ya cha̠ namō̍ nā̠dyāya̍ cha vaiśa̠ntāya̍ cha̠ nama̠ḥ kūpyā̍ya chāva̠ṭyā̍ya cha̠ namō̠ varṣyā̍ya chāva̠rṣyāya̍ cha̠ namō̍ mē̠ghyā̍ya cha vidyu̠tyā̍ya cha̠ nama ī̠dhriyā̍ya chāta̠pyā̍ya cha̠ namō̠ vātyā̍ya cha̠ rēṣmi̍yāya cha̠ namō̍ vāsta̠vyā̍ya cha vāstu̠pāya̍ cha ॥ 7 ॥ nama̠ḥ sōmā̍ya cha ru̠drāya̍ cha̠ nama̍stā̠mrāya̍ chāru̠ṇāya̍ cha̠ nama̍ḥ śa̠ṅgāya̍ cha paśu̠pata̍yē cha̠ nama̍ u̠grāya̍ cha bhī̠māya̍ cha̠ namō̍ agrēva̠dhāya̍ cha dūrēva̠dhāya̍ cha̠ namō̍ ha̠ntrē cha̠ hanī̍yasē cha̠ namō̍ vṛ̠kṣēbhyō̠ hari̍kēśēbhyō̠ nama̍stā̠rāya̠ nama̍śśa̠mbhavē̍ cha mayō̠bhavē̍ cha̠ nama̍ḥ śaṅka̠rāya̍ cha mayaska̠rāya̍ cha̠ nama̍ḥ śi̠vāya̍ cha śi̠vata̍rāya cha̠ nama̠stīrthyā̍ya cha̠ kūlyā̍ya cha̠ nama̍ḥ pā̠ryā̍ya chāvā̠ryā̍ya cha̠ nama̍ḥ pra̠tara̍ṇāya chō̠ttara̍ṇāya cha̠ nama̍ ātā̠ryā̍ya chālā̠dyā̍ya cha̠ nama̠ḥ śaṣpyā̍ya cha̠ phēnyā̍ya cha̠ nama̍ḥ sika̠tyā̍ya cha pravā̠hyā̍ya cha ॥ 8 ॥ nama̍ iri̠ṇyā̍ya cha prapa̠thyā̍ya cha̠ nama̍ḥ kigṃśi̠lāya̍ cha̠ kṣaya̍ṇāya cha̠ nama̍ḥ kapa̠rdinē̍ cha pula̠stayē̍ cha̠ namō̠ gōṣṭhyā̍ya cha̠ gṛhyā̍ya cha̠ nama̠stalpyā̍ya cha̠ gēhyā̍ya cha̠ nama̍ḥ kā̠ṭyā̍ya cha gahvarē̠ṣṭhāya̍ cha̠ namō̎ hṛda̠yyā̍ya cha nivē̠ṣpyā̍ya cha̠ nama̍ḥ pāgṃ sa̠vyā̍ya cha raja̠syā̍ya cha̠ nama̠ḥ śuṣkyā̍ya cha hari̠tyā̍ya cha̠ namō̠ lōpyā̍ya chōla̠pyā̍ya cha̠ nama̍ ū̠rvyā̍ya cha sū̠rmyā̍ya cha̠ nama̍ḥ pa̠rṇyā̍ya cha parṇaśa̠dyā̍ya cha̠ namō̍pagu̠ramā̍ṇāya chābhighna̠tē cha̠ nama̍ ākhkhida̠tē cha̍ prakhkhida̠tē cha̠ namō̍ vaḥ kiri̠kēbhyō̍ dē̠vānā̠g̠m̠ hṛda̍yēbhyō̠ namō̍ vikṣīṇa̠kēbhyō̠ namō̍ vichinva̠tkēbhyō̠ nama̍ ānir ha̠tēbhyō̠ nama̍ āmīva̠tkēbhya̍ḥ ॥ 9 ॥ drāpē̠ andha̍saspatē̠ dari̍dra̠n-nīla̍lōhita । yā tē̍ rudra śi̠vā ta̠nūḥ śi̠vā vi̠śvāha̍bhēṣajī । i̠māgṃ ru̠drāya̍ ta̠vasē̍ kapa̠rdinē̎ kṣa̠yadvī̍rāya̠ prabha̍rāmahē ma̠tim । mṛ̠ḍā nō̍ rudrō̠ta nō̠ maya̍skṛdhi kṣa̠yadvī̍rāya̠ nama̍sā vidhēma tē । mā nō̍ ma̠hānta̍mu̠ta mā nō̍ arbha̠kaṃ mā na̠ ukṣa̍ntamu̠ta mā na̍ ukṣi̠tam । mā na̍stō̠kē tana̍yē̠ mā na̠ āyu̍ṣi̠ mā nō̠ gōṣu̠ mā nō̠ aśvē̍ṣu rīriṣaḥ । ā̠rāttē̍ gō̠ghna u̠ta pū̍ruṣa̠ghnē kṣa̠yadvī̍rāya su̠m-nama̠smē tē̍ astu । stu̠hi śru̠taṃ ga̍rta̠sada̠ṃ yuvā̍naṃ mṛ̠ganna bhī̠mamu̍paha̠ntumu̠gram । pari̍ṇō ru̠drasya̍ hē̠tir-vṛ̍ṇaktu̠ pari̍ tvē̠ṣasya̍ durma̠ti ra̍ghā̠yōḥ । mīḍhu̍ṣṭama̠ śiva̍tama śi̠vō na̍ḥ su̠manā̍ bhava । viki̍rida̠ vilō̍hita̠ nama̍stē astu bhagavaḥ । sa̠hasrā̍ṇi sahasra̠dhā bā̍hu̠vōstava̍ hē̠taya̍ḥ । sa̠hasrā̍ṇi sahasra̠śō yē ru̠drā adhi̠ bhūmyā̎m । a̠smin-ma̍ha̠t-ya̍rṇa̠vē̎mtari̍kṣē bha̠vā adhi̍ । nīla̍grīvāḥ śiti̠kaṇṭhā̠ divag̍ṃ ru̠drā upa̍śritāḥ । yē bhū̠tānā̠madhi̍patayō viśi̠khāsa̍ḥ kapa̠rdi̍naḥ । trya̍mbakaṃ yajāmahē suga̠ndhiṃ pu̍ṣṭi̠vardha̍nam । u̠rvā̠ru̠kami̍va̠ bandha̍nān-mṛtyō̍r-mukṣīya̠ māmṛtā̎t । yō ru̠drō a̠gnau yō a̠psu ya ōṣa̍dhīṣu̠ yō ru̠drō viśvā̠ bhuva̍nā vi̠vēśa̠ tasmai̍ ru̠drāya̠ namō̍ astu । tamu̍ ṣṭu̠hi̠ yaḥ svi̠ṣuḥ su̠dhanvā̠ yō viśva̍sya̠ kṣaya̍ti bhēṣa̠jasya̍ । yakṣvā̎ma̠hē sau̎mana̠sāya̍ ru̠draṃ namō̎bhir-dē̠vamasu̍raṃ duvasya । a̠yaṃ mē̠ hastō̠ bhaga̍vāna̠yaṃ mē̠ bhaga̍vattaraḥ । a̠yaṃ mē̎ vi̠śvabhē̎ṣajō̠yagṃ śi̠vābhi̍marśanaḥ । yē tē̍ sa̠hasra̍ma̠yuta̠ṃ pāśā̠ mṛtyō̠ martyā̍ya̠ hanta̍vē । tān ya̠jñasya̍ mā̠yayā̠ sarvā̠nava̍ yajāmahē । mṛ̠tyavē̠ svāhā̍ mṛ̠tyavē̠ svāhā̎ । prāṇānāṃ granthirasi rudrō mā̍ viśā̠ntakaḥ । tēnānnēnā̎pyāya̠sva ॥ sadāśi̠vōm । ōṃ śānti̠ḥ śānti̠ḥ śānti̍ḥ ॥
|