View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Oriya Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in romanized sanskrit according to IAST standard. View this in plain english.

Sri Rudram Laghunyasam

ōṃ athātmānagṃ śivātmānag śrī rudrarūpaṃ dhyāyēt ॥

śuddhasphaṭika saṅkāśaṃ trinētraṃ pañcha vaktrakam ।
gaṅgādharaṃ daśabhujaṃ sarvābharaṇa bhūṣitam ॥

nīlagrīvaṃ śaśāṅkāṅkaṃ nāga yajñōpa vītinam ।
vyāghra charmōttarīyaṃ cha varēṇyamabhaya pradam ॥

kamaṇḍal-vakṣa sūtrāṇāṃ dhāriṇaṃ śūlapāṇinam ।
jvalantaṃ piṅgaḻajaṭā śikhā muddyōta dhāriṇam ॥

vṛṣa skandha samārūḍhaṃ umā dēhārtha dhāriṇam ।
amṛtēnāplutaṃ śāntaṃ divyabhōga samanvitam ॥

digdēvatā samāyuktaṃ surāsura namaskṛtam ।
nityaṃ cha śāśvataṃ śuddhaṃ dhruva-makṣara-mavyayam ।
sarva vyāpina-mīśānaṃ rudraṃ vai viśvarūpiṇam ।
ēvaṃ dhyātvā dvijaḥ samyak tatō yajanamārabhēt ॥

athātō rudra snānārchanābhiṣēka vidhiṃ vyā̎kṣyāsyāmaḥ । ādita ēva tīrthē snātvā udētya śuchiḥ prayatō brahmachārī śuklavāsā dēvābhimukhaḥ sthitvā ātmani dēvatāḥ sthāpayēt ॥

prajananē brahmā tiṣṭhatu । pādayōr-viṣṇustiṣṭhatu । hastayōr-harastiṣṭhatu । bāhvōrindrastiṣṭatu । jaṭharēagnistiṣṭhatu । hṛda̍yē śivastiṣṭhatu । kaṇṭhē vasavastiṣṭhantu । vaktrē sarasvatī tiṣṭhatu । nāsikayōr-vāyustiṣṭhatu । nayanayōś-chandrādityau tiṣṭētām । karṇayōraśvinau tiṣṭētām । lalāṭē rudrāstiṣṭhantu । mūrthnyādityāstiṣṭhantu । śirasi mahādēvastiṣṭhatu । śikhāyāṃ vāmadēvāstiṣṭhatu । pṛṣṭhē pinākī tiṣṭhatu । purataḥ śūlī tiṣṭhatu । pārśyayōḥ śivāśaṅkarau tiṣṭhētām । sarvatō vāyustiṣṭhatu । tatō bahiḥ sarvatōgnir-jvālāmālā-parivṛtastiṣṭhatu । sarvēṣvaṅgēṣu sarvā dēvatā yathāsthānaṃ tiṣṭhantu । māgṃ rakṣantu ।

a̠gnirmē̍ vā̠chi śri̠taḥ । vāgdhṛda̍yē । hṛda̍ya̠ṃ mayi̍ । a̠hama̠mṛtē̎ । a̠mṛta̠ṃ brahma̍ṇi ।
vā̠yurmē̎ prā̠ṇē śri̠taḥ । prā̠ṇō hṛda̍yē । hṛda̍ya̠ṃ mayi̍ । a̠hama̠mṛtē̎ । a̠mṛta̠ṃ brahma̍ṇi । sūryō̍ mē̠ chakṣuṣi śri̠taḥ । chakṣu̠r-hṛda̍yē । hṛda̍ya̠ṃ mayi̍ । a̠hama̠mṛtē̎ । a̠mṛta̠ṃ brahma̍ṇi । cha̠ndramā̍ mē̠ mana̍si śri̠taḥ । manō̠ hṛda̍yē । hṛda̍ya̠ṃ mayi̍ । a̠hama̠mṛtē̎ । a̠mṛta̠ṃ brahma̍ṇi । diśō̍ mē̠ śrōtrē̎ śri̠tāḥ । śrōtra̠gṃ̠ hṛda̍yē । hṛda̍ya̠ṃ mayi̍ । a̠hama̠mṛtē̎ । a̠mṛta̠ṃ brahma̍ṇi । āpōmē̠ rētasi śri̠tāḥ । rētō hṛda̍yē । hṛda̍ya̠ṃ mayi̍ । a̠hama̠mṛtē̎ । a̠mṛta̠ṃ brahma̍ṇi । pṛ̠thi̠vī mē̠ śarī̍rē śri̠tāḥ । śarī̍ra̠gṃ̠ hṛda̍yē । hṛda̍ya̠ṃ mayi̍ । a̠hama̠mṛtē̎ । a̠mṛta̠ṃ brahma̍ṇi । ō̠ṣa̠dhi̠ va̠na̠spatayō̍ mē̠ lōma̍su śri̠tāḥ । lōmā̍ni̠ hṛda̍yē । hṛda̍ya̠ṃ mayi̍ । a̠hama̠mṛtē̎ । a̠mṛta̠ṃ brahma̍ṇi । indrō̍ mē̠ balē̎ śri̠taḥ । bala̠gṃ̠ hṛda̍yē । hṛda̍ya̠ṃ mayi̍ । a̠hama̠mṛtē̎ । a̠mṛta̠ṃ brahma̍ṇi । pa̠rjanyō̍ mē̠ mū̠rdni śri̠taḥ । mū̠rdhā hṛda̍yē । hṛda̍ya̠ṃ mayi̍ । a̠hama̠mṛtē̎ । a̠mṛta̠ṃ brahma̍ṇi । īśā̍nō mē̠ ma̠nyau śri̠taḥ । ma̠nyur-hṛda̍yē । hṛda̍ya̠ṃ mayi̍ । a̠hama̠mṛtē̎ । a̠mṛta̠ṃ brahma̍ṇi । ā̠tmā ma̍ ā̠tmani̍ śri̠taḥ । ā̠tmā hṛda̍yē । hṛda̍ya̠ṃ mayi̍ । a̠hama̠mṛtē̎ । a̠mṛta̠ṃ brahma̍ṇi । puna̍rma ā̠tmā puna̠rāyu̠ rāgā̎t । punaḥ̍ prā̠ṇaḥ puna̠rākū̍ta̠māgā̎t । vai̠śvā̠na̠rō ra̠śmibhi̍r-vāvṛdhā̠naḥ । a̠ntasti̍ṣṭha̠tvamṛta̍sya gō̠pāḥ ॥

asya śrī rudrādhyāya praśna mahāmantrasya, aghōra ṛṣiḥ, anuṣṭup Chandaḥ, saṅkarṣaṇa mūrti svarūpō yōsāvādityaḥ paramapuruṣaḥ sa ēṣa rudrō dēvatā । namaḥ śivāyēti bījam । śivatarāyēti śaktiḥ । mahādēvāyēti kīlakam । śrī sāmba sadāśiva prasāda siddhyarthē japē viniyōgaḥ ॥

ōṃ agnihōtrātmanē aṅguṣṭhābhyāṃ namaḥ । darśapūrṇa māsātmanē tarjanībhyāṃ namaḥ । chātur-māsyātmanē madhyamābhyāṃ namaḥ । nirūḍha paśubandhātmanē anāmikābhyāṃ namaḥ । jyōtiṣṭōmātmanē kaniṣṭhikābhyāṃ namaḥ । sarvakratvātmanē karatala karapṛṣṭhābhyāṃ namaḥ ॥

agnihōtrātmanē hṛdayāya namaḥ । darśapūrṇa māsātmanē śirasē svāhā । chāturmāsyātmanē śikhāyai vaṣaṭ । nirūḍha paśubandhātmanē kavachāya hum । jyōtiṣṭōmātmanē nētratrayāya vauṣaṭ । sarvakratvātmanē astrāyaphaṭ । bhūrbhuvassuvarōmiti digbandhaḥ ॥

dhyānaṃ

āpātāḻa-nabhaḥsthalānta-bhuvana-brahmāṇḍa-māvisphurat-
jyōtiḥ sphāṭika-liṅga-mauḻi-vilasat-pūrṇēndu-vāntāmṛtaiḥ ।
astōkāpluta-mēka-mīśa-maniśaṃ rudrānu-vākāñjapan
dhyāyē-dīpsita-siddhayē dhruvapadaṃ viprōbhiṣiñchē-chchivam ॥

brahmāṇḍa vyāptadēhā bhasita himaruchā bhāsamānā bhujaṅgaiḥ
kaṇṭhē kālāḥ kapardāḥ kalita-śaśikalā-śchaṇḍa kōdaṇḍa hastāḥ ।
tryakṣā rudrākṣamālāḥ prakaṭitavibhavāḥ śāmbhavā mūrtibhēdāḥ
rudrāḥ śrīrudrasūkta-prakaṭitavibhavā naḥ prayachchantu saukhyam ॥

ōṃ ga̠ṇānā̎ṃ tvā ga̠ṇapa̍tigṃ havāmahē ka̠viṃ ka̍vī̠nāmu̍pa̠maśra̍vastamam । jyē̠ṣṭha̠rāja̠ṃ brahma̍ṇāṃ brahmaṇaspada̠ ā na̍ḥ śṛ̠ṇvannū̠tibhi̍ssīda̠ sāda̍nam ॥ mahāgaṇapatayē̠ namaḥ ॥

śaṃ cha̍ mē̠ maya̍ścha mē pri̠yaṃ cha̍ mēnukā̠maścha̍ mē̠ kāma̍ścha mē saumanasa̠ścha̍ mē bha̠draṃ cha̍ mē̠ śrēya̍ścha mē̠ vasya̍ścha mē̠ yaśa̍ścha mē̠ bhaga̍ścha mē̠ dravi̍ṇaṃ cha mē ya̠ntā cha̍ mē dha̠rtā cha̍ mē̠ kṣēma̍ścha mē̠ dhṛti̍ścha mē̠ viśva̍ṃ cha mē̠ maha̍ścha mē sa̠ṃvichcha̍ mē̠ jñātra̍ṃ cha mē̠ sūścha̍ mē pra̠sūścha̍ mē̠ sīra̍ṃ cha mē la̠yaścha̍ ma ṛ̠taṃ cha̍ mē̠mṛta̍ṃ cha mēya̠kṣmaṃ cha̠ mēnā̍mayachcha mē jī̠vātu̍ścha mē dīrghāyu̠tvaṃ cha̍ mēnami̠traṃ cha̠ mēbha̍yaṃ cha mē su̠gaṃ cha̍ mē̠ śaya̍naṃ cha mē sū̠ṣā cha̍ mē̠ su̠dina̍ṃ cha mē ॥

ōṃ śānti̠ḥ śānti̠ḥ śānti̍ḥ ॥







Browse Related Categories: