View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Oriya Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in romanized sanskrit according to IAST standard. View this in plain english.

Sri Ramachandra Krupalu

śrī rāmachandra kṛpāḻu bhaju mana haraṇa bhava bhaya dāruṇaṃ ।
navakañja lōchana kañja mukha kara kañja pada kañjāruṇaṃ ॥ 1 ॥

kandarpa agaṇita amita Chavi nava nīla nīraja sundaraṃ ।
vaṭapīta mānahu taḍita ruchi śuchi naumi janaka sutāvaram ॥ 2 ॥

bhaju dīna bandhu dinēśa dānava daityavaṃśanikandanaṃ ।
raghunanda ānandakanda kauśala chanda daśaratha nandanaṃ ॥ 3 ॥

śira mukuṭa kuṇḍala tilaka chāru udāra aṅga vibhūṣaṇaṃ ।
ājānubhuja śarachāpadhara saṅgrāma jita karadūṣaṇaṃ ॥ 4 ॥

iti vadati tulasīdāsa śaṅkara śēṣa muni manarañjanaṃ ।
mama hṛdayakañja nivāsa kuru kāmādikhaladalamañjanaṃ ॥ 5 ॥







Browse Related Categories: