maṅgaḻaṃ kausalēndrāya mahanīya guṇātmanē ।
chakravarti tanūjāya sārvabhaumāya maṅgaḻaṃ ॥ 1 ॥
vēdavēdānta vēdyāya mēghaśyāmala mūrtayē ।
puṃsāṃ mōhana rūpāya puṇyaślōkāya maṅgaḻaṃ ॥ 2 ॥
viśvāmitrāntaraṅgāya mithilā nagarī patē ।
bhāgyānāṃ paripākāya bhavyarūpāya maṅgaḻaṃ ॥ 3 ॥
pitṛbhaktāya satataṃ bhātṛbhiḥ saha sītayā ।
nanditākhila lōkāya rāmabhadrāya maṅgaḻaṃ ॥ 4 ॥
tyakta sākēta vāsāya chitrakūṭa vihāriṇē ।
sēvyāya sarvayamināṃ dhīrōdāttāya maṅgaḻaṃ ॥ 5 ॥
saumitriṇācha jānakyāchāpa bāṇāsi dhāriṇē ।
saṃsēvyāya sadā bhaktyā svāminē mama maṅgaḻaṃ ॥ 6 ॥
daṇḍakāraṇya vāsāya kharadūṣaṇa śatravē ।
gṛdhrarājāya bhaktāya mukti dāyāstu maṅgaḻaṃ ॥ 7 ॥
sādaraṃ śabarī datta phalamūla bhilāṣiṇē ।
saulabhya paripūrṇāya satyōdriktāya maṅgaḻaṃ ॥ 8 ॥
hanuntsamavētāya harīśābhīṣṭa dāyinē ।
vāli pramadhanāyāstu mahādhīrāya maṅgaḻaṃ ॥ 9 ॥
śrīmatē raghuvīrāya sētūllaṅghita sindhavē ।
jitarākṣasa rājāya raṇadhīrāya maṅgaḻaṃ ॥ 10 ॥
vibhīṣaṇakṛtē prītyā laṅkābhīṣṭa pradāyinē ।
sarvalōka śaraṇyāya śrīrāghavāya maṅgaḻaṃ ॥ 11 ॥
āgatyanagarīṃ divyāmabhiṣiktāya sītayā ।
rājādhirājarājāya rāmabhadrāya maṅgaḻaṃ ॥ 12 ॥
bhrahmādi dēvasēvyāya bhrahmaṇyāya mahātmanē ।
jānakī prāṇanāthāya raghunāthāya maṅgaḻaṃ ॥ 13 ॥
śrīsaumya jāmātṛmunēḥ kṛpayāsmānu pēyuṣē ।
mahatē mama nāthāya raghunāthāya maṅgaḻaṃ ॥ 14 ॥
maṅgaḻāśāsana parairmadāchārya purōgamaiḥ ।
sarvaiścha pūrvairāchārryaiḥ satkṛtāyāstu maṅgaḻaṃ ॥ 15 ॥
ramyajā mātṛ muninā maṅgaḻāśāsanaṃ kṛtaṃ ।
trailōkyādhipatiḥ śrīmān karōtu maṅgaḻaṃ sadā ॥
Browse Related Categories: