View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Oriya Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in romanized sanskrit according to IAST standard. View this in plain english.

Sri Rama Mangalasasanam (Prapatti & Mangalam)

maṅgaḻaṃ kausalēndrāya mahanīya guṇātmanē ।
chakravarti tanūjāya sārvabhaumāya maṅgaḻaṃ ॥ 1 ॥

vēdavēdānta vēdyāya mēghaśyāmala mūrtayē ।
puṃsāṃ mōhana rūpāya puṇyaślōkāya maṅgaḻaṃ ॥ 2 ॥

viśvāmitrāntaraṅgāya mithilā nagarī patē ।
bhāgyānāṃ paripākāya bhavyarūpāya maṅgaḻaṃ ॥ 3 ॥

pitṛbhaktāya satataṃ bhātṛbhiḥ saha sītayā ।
nanditākhila lōkāya rāmabhadrāya maṅgaḻaṃ ॥ 4 ॥

tyakta sākēta vāsāya chitrakūṭa vihāriṇē ।
sēvyāya sarvayamināṃ dhīrōdāttāya maṅgaḻaṃ ॥ 5 ॥

saumitriṇācha jānakyāchāpa bāṇāsi dhāriṇē ।
saṃsēvyāya sadā bhaktyā svāminē mama maṅgaḻaṃ ॥ 6 ॥

daṇḍakāraṇya vāsāya kharadūṣaṇa śatravē ।
gṛdhrarājāya bhaktāya mukti dāyāstu maṅgaḻaṃ ॥ 7 ॥

sādaraṃ śabarī datta phalamūla bhilāṣiṇē ।
saulabhya paripūrṇāya satyōdriktāya maṅgaḻaṃ ॥ 8 ॥

hanuntsamavētāya harīśābhīṣṭa dāyinē ।
vāli pramadhanāyāstu mahādhīrāya maṅgaḻaṃ ॥ 9 ॥

śrīmatē raghuvīrāya sētūllaṅghita sindhavē ।
jitarākṣasa rājāya raṇadhīrāya maṅgaḻaṃ ॥ 10 ॥

vibhīṣaṇakṛtē prītyā laṅkābhīṣṭa pradāyinē ।
sarvalōka śaraṇyāya śrīrāghavāya maṅgaḻaṃ ॥ 11 ॥

āgatyanagarīṃ divyāmabhiṣiktāya sītayā ।
rājādhirājarājāya rāmabhadrāya maṅgaḻaṃ ॥ 12 ॥

bhrahmādi dēvasēvyāya bhrahmaṇyāya mahātmanē ।
jānakī prāṇanāthāya raghunāthāya maṅgaḻaṃ ॥ 13 ॥

śrīsaumya jāmātṛmunēḥ kṛpayāsmānu pēyuṣē ।
mahatē mama nāthāya raghunāthāya maṅgaḻaṃ ॥ 14 ॥

maṅgaḻāśāsana parairmadāchārya purōgamaiḥ ।
sarvaiścha pūrvairāchārryaiḥ satkṛtāyāstu maṅgaḻaṃ ॥ 15 ॥

ramyajā mātṛ muninā maṅgaḻāśāsanaṃ kṛtaṃ ।
trailōkyādhipatiḥ śrīmān karōtu maṅgaḻaṃ sadā ॥







Browse Related Categories: