View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Oriya Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in romanized sanskrit according to IAST standard. View this in plain english.

Sri Mahishasura Mardini Stotram

ayi girinandini nanditamēdini viśva-vinōdini nandanutē
girivara vindhya-śirōdhi-nivāsini viṣṇu-vilāsini jiṣṇunutē ।
bhagavati hē śitikaṇṭha-kuṭumbiṇi bhūrikuṭumbiṇi bhūrikṛtē
jaya jaya hē mahiṣāsura-mardini ramyakapardini śailasutē ॥ 1 ॥

suravara-harṣiṇi durdhara-dharṣiṇi durmukha-marṣiṇi harṣaratē
tribhuvana-pōṣiṇi śaṅkara-tōṣiṇi kalmaṣa-mōṣiṇi ghōṣaratē ।
danuja-nirōṣiṇi ditisuta-rōṣiṇi durmada-śōṣiṇi sindhusutē
jaya jaya hē mahiṣāsura-mardini ramyakapardini śailasutē ॥ 2 ॥

ayi jagadamba madamba kadambavana-priyavāsini hāsaratē
śikhari-śirōmaṇi tuṅa-himālaya-śṛṅganijālaya-madhyagatē ।
madhumadhurē madhu-kaitabha-gañjini kaitabha-bhañjini rāsaratē
jaya jaya hē mahiṣāsura-mardini ramyakapardini śailasutē ॥ 3 ॥

ayi śatakhaṇḍa-vikhaṇḍita-ruṇḍa-vituṇḍita-śuṇḍa-gajādhipatē
ripu-gaja-gaṇḍa-vidāraṇa-chaṇḍaparākrama-śauṇḍa-mṛgādhipatē ।
nija-bhujadaṇḍa-nipāṭita-chaṇḍa-nipāṭita-muṇḍa-bhaṭādhipatē
jaya jaya hē mahiṣāsura-mardini ramyakapardini śailasutē ॥ 4 ॥

ayi raṇadurmada-śatru-vadhōdita-durdhara-nirjara-śakti-bhṛtē
chatura-vichāra-dhurīṇa-mahāśaya-dūta-kṛta-pramathādhipatē ।
durita-durīha-durāśaya-durmati-dānava-dūta-kṛtāntamatē
jaya jaya hē mahiṣāsura-mardini ramyakapardini śailasutē ॥ 5 ॥

ayi nija huṅkṛtimātra-nirākṛta-dhūmravilōchana-dhūmraśatē
samara-viśōṣita-śōṇitabīja-samudbhavaśōṇita-bīja-latē ।
śiva-śiva-śumbhaniśumbha-mahāhava-tarpita-bhūtapiśācha-ratē
jaya jaya hē mahiṣāsura-mardini ramyakapardini śailasutē ॥ 6 ॥

dhanuranusaṅgaraṇa-kṣaṇa-saṅga-parisphuradaṅga-naṭatkaṭakē
kanaka-piśaṅga-pṛṣatka-niṣaṅga-rasadbhaṭa-śṛṅga-hatāvaṭukē ।
kṛta-chaturaṅga-balakṣiti-raṅga-ghaṭad-bahuraṅga-raṭad-baṭukē
jaya jaya hē mahiṣāsura-mardini ramyakapardini śailasutē ॥ 7 ॥

ayi śaraṇāgata-vairivadhū-varavīravarābhaya-dāyikarē
tribhuvanamastaka-śūla-virōdhi-śirōdhi-kṛtāmala-śūlakarē ।
dumi-dumi-tāmara-dundubhi-nāda-mahō-mukharīkṛta-diṅnikarē
jaya jaya hē mahiṣāsura-mardini ramyakapardini śailasutē ॥ 8 ॥

suralalanā-tatathēyi-tathēyi-tathābhinayōdara-nṛtya-ratē
hāsavilāsa-hulāsa-mayipraṇa-tārtajanēmita-prēmabharē ।
dhimikiṭa-dhikkaṭa-dhikkaṭa-dhimidhvani-ghōramṛdaṅga-ninādaratē
jaya jaya hē mahiṣāsura-mardini ramyakapardini śailasutē ॥ 9 ॥

jaya-jaya-japya-jayē-jaya-śabda-parastuti-tatpara-viśvanutē
jhaṇajhaṇa-jhiñjhimi-jhiṅkṛta-nūpura-śiñjita-mōhitabhūtapatē ।
naṭita-naṭārdha-naṭīnaṭa-nāyaka-nāṭakanāṭita-nāṭyaratē
jaya jaya hē mahiṣāsura-mardini ramyakapardini śailasutē ॥ 10 ॥

ayi sumanaḥ sumanaḥ sumanaḥ sumanaḥ sumanōhara kāntiyutē
śritarajanīraja-nīraja-nīrajanī-rajanīkara-vaktravṛtē ।
sunayanavibhrama-rabhra-mara-bhramara-bhrama-rabhramarādhipatē
jaya jaya hē mahiṣāsura-mardini ramyakapardini śailasutē ॥ 11 ॥

mahita-mahāhava-mallamatallika-mallita-rallaka-malla-ratē
virachitavallika-pallika-mallika-jhillika-bhillika-vargavṛtē ।
sita-kṛtaphulla-samullasitāruṇa-tallaja-pallava-sallalitē
jaya jaya hē mahiṣāsura-mardini ramyakapardini śailasutē ॥ 12 ॥

aviraḻa-gaṇḍagaḻan-mada-mēdura-matta-mataṅgajarāja-patē
tribhuvana-bhūṣaṇabhūta-kaḻānidhirūpa-payōnidhirājasutē ।
ayi sudatījana-lālasa-mānasa-mōhana-manmadharāja-sutē
jaya jaya hē mahiṣāsura-mardini ramyakapardini śailasutē ॥ 13 ॥

kamaladaḻāmala-kōmala-kānti-kalākalitāmala-bhālatalē
sakala-vilāsakaḻā-nilayakrama-kēḻikalat-kalahaṃsakulē ।
alikula-saṅkula-kuvalayamaṇḍala-mauḻimilad-vakulālikulē
jaya jaya hē mahiṣāsura-mardini ramyakapardini śailasutē ॥ 14 ॥

kara-muraḻī-rava-vījita-kūjita-lajjita-kōkila-mañjurutē
milita-milinda-manōhara-guñjita-rañjita-śailanikuñja-gatē ।
nijagaṇabhūta-mahāśabarīgaṇa-raṅgaṇa-sambhṛta-kēḻitatē
jaya jaya hē mahiṣāsura-mardini ramyakapardini śailasutē ॥ 15 ॥

kaṭitaṭa-pīta-dukūla-vichitra-mayūkha-tiraskṛta-chandraruchē
praṇatasurāsura-mauḻimaṇisphurad-aṃśulasan-nakhasāndraruchē ।
jita-kanakāchalamauḻi-madōrjita-nirjarakuñjara-kumbha-kuchē
jaya jaya hē mahiṣāsura-mardini ramyakapardini śailasutē ॥ 16 ॥

vijita-sahasrakaraika-sahasrakaraika-sahasrakaraikanutē
kṛta-suratāraka-saṅgara-tāraka saṅgara-tārakasūnu-sutē ।
suratha-samādhi-samāna-samādhi-samādhisamādhi-sujāta-ratē
jaya jaya hē mahiṣāsura-mardini ramyakapardini śailasutē ॥ 17 ॥

padakamalaṃ karuṇānilayē varivasyati yōnudinaṃ na śivē
ayi kamalē kamalānilayē kamalānilayaḥ sa kathaṃ na bhavēt ।
tava padamēva parampada-mityanuśīlayatō mama kiṃ na śivē
jaya jaya hē mahiṣāsura-mardini ramyakapardini śailasutē ॥ 18 ॥

kanakalasatkala-sindhujalairanuṣiñjati te guṇaraṅgabhuvaṃ
bhajati sa kiṃ nu śachīkuchakumbhata-taṭīpari-rambha-sukhānubhavaṃ ।
tava charaṇaṃ śaraṇaṃ karavāṇi natāmaravāṇi nivāśi śivaṃ
jaya jaya hē mahiṣāsura-mardini ramyakapardini śailasutē ॥ 19 ॥

tava vimalēndukalaṃ vadanēndumalaṃ sakalaṃ nanu kūlayatē
kimu puruhūta-purīndumukhī-sumukhībhirasau-vimukhī-kriyatē ।
mama tu mataṃ śivanāma-dhanē bhavatī-kṛpayā kimuta kriyatē
jaya jaya hē mahiṣāsura-mardini ramyakapardini śailasutē ॥ 20 ॥

ayi mayi dīnadayāḻutayā karuṇāparayā bhavitavyamumē
ayi jagatō jananī kṛpayāsi yathāsi tathānumitāsi ramē ।
yaduchitamatra bhavatyurarī kurutā-durutāpamapā-kurutē
jaya jaya hē mahiṣāsura-mardini ramyakapardini śailasutē ॥ 21 ॥







Browse Related Categories: