durgā śivā mahālakṣmī-rmahāgaurī cha chaṇḍikā ।
sarvajñā sarvalōkēśī sarvakarmaphalapradā ॥ 1 ॥
sarvatīrthamayī puṇyā dēvayōni-rayōnijā ।
bhūmijā nirguṇādhāraśakti śchānīśvarī tathā ॥ 2 ॥
nirguṇā nirahaṅkārā sarvagarvavimardinī ।
sarvalōkapriyā vāṇī sarvavidyādhidēvatā ॥ 3 ॥
pārvatī dēvamātā cha vanīśā vindhyavāsinī ।
tējōvatī mahāmātā kōṭisūryasamaprabhā ॥ 4 ॥
dēvatā vahnirūpā cha satējā varṇarūpiṇī ।
guṇāśrayā guṇamadhyā guṇatrayavivarjitā ॥ 5 ॥
karmajñānapradā kāntā sarvasaṃhārakāriṇī ।
dharmajñā dharmaniṣṭhā cha sarvakarmavivarjitā ॥ 6 ॥
kāmākṣī kāmasaṃhartrī kāmakrōdhavivarjitā ।
śāṅkarī śāmbhavī śāntā chandrasūryāgnilōchanā ॥ 7 ॥
sujayā jayabhūmiṣṭhā jāhnavī janapūjitā ।
śāstrā śāstramayī nityā śubhā chandrārdhamastakā ॥ 8 ॥
bhāratī bhrāmarī kalpā karāḻī kṛṣṇapiṅgaḻā ।
brāhmī nārāyaṇī raudrī chandrāmṛtaparisrutā ॥ 9 ॥
jyēṣṭhēndirā mahāmāyā jagatsṛṣṭyadhikāriṇī ।
brahmāṇḍakōṭisaṃsthānā kāminī kamalālayā ॥ 10 ॥
kātyāyanī kalātītā kālasaṃhārakāriṇī ।
yōganiṣṭhā yōgagamyā yōgadhyēyā tapasvinī ॥ 11 ॥
jñānarūpā nirākārā bhaktābhīṣṭaphalapradā ।
bhūtātmikā bhūtamātā bhūtēśā bhūtadhāriṇī ॥ 12 ॥
svadhā nārīmadhyagatā ṣaḍādhārādivardhinī ।
mōhitāṃśubhavā śubhrā sūkṣmā mātrā nirālasā ॥ 13 ॥
nimnagā nīlasaṅkāśā nityānandā harā parā ।
sarvajñānapradānantā satyā durlabharūpiṇī ॥ 14 ॥
sarasvatī sarvagatā sarvābhīṣṭapradāyinī ।
iti śrīdurgāṣṭōttaraśatanāmastōtraṃ samāptam ॥
Browse Related Categories: