View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Oriya Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in romanized sanskrit according to IAST standard. View this in plain english.

Sri Durga Ashtottara Sata Nama Stotram

durgā śivā mahālakṣmī-rmahāgaurī cha chaṇḍikā ।
sarvajñā sarvalōkēśī sarvakarmaphalapradā ॥ 1 ॥

sarvatīrthamayī puṇyā dēvayōni-rayōnijā ।
bhūmijā nirguṇādhāraśakti śchānīśvarī tathā ॥ 2 ॥

nirguṇā nirahaṅkārā sarvagarvavimardinī ।
sarvalōkapriyā vāṇī sarvavidyādhidēvatā ॥ 3 ॥

pārvatī dēvamātā cha vanīśā vindhyavāsinī ।
tējōvatī mahāmātā kōṭisūryasamaprabhā ॥ 4 ॥

dēvatā vahnirūpā cha satējā varṇarūpiṇī ।
guṇāśrayā guṇamadhyā guṇatrayavivarjitā ॥ 5 ॥

karmajñānapradā kāntā sarvasaṃhārakāriṇī ।
dharmajñā dharmaniṣṭhā cha sarvakarmavivarjitā ॥ 6 ॥

kāmākṣī kāmasaṃhartrī kāmakrōdhavivarjitā ।
śāṅkarī śāmbhavī śāntā chandrasūryāgnilōchanā ॥ 7 ॥

sujayā jayabhūmiṣṭhā jāhnavī janapūjitā ।
śāstrā śāstramayī nityā śubhā chandrārdhamastakā ॥ 8 ॥

bhāratī bhrāmarī kalpā karāḻī kṛṣṇapiṅgaḻā ।
brāhmī nārāyaṇī raudrī chandrāmṛtaparisrutā ॥ 9 ॥

jyēṣṭhēndirā mahāmāyā jagatsṛṣṭyadhikāriṇī ।
brahmāṇḍakōṭisaṃsthānā kāminī kamalālayā ॥ 10 ॥

kātyāyanī kalātītā kālasaṃhārakāriṇī ।
yōganiṣṭhā yōgagamyā yōgadhyēyā tapasvinī ॥ 11 ॥

jñānarūpā nirākārā bhaktābhīṣṭaphalapradā ।
bhūtātmikā bhūtamātā bhūtēśā bhūtadhāriṇī ॥ 12 ॥

svadhā nārīmadhyagatā ṣaḍādhārādivardhinī ।
mōhitāṃśubhavā śubhrā sūkṣmā mātrā nirālasā ॥ 13 ॥

nimnagā nīlasaṅkāśā nityānandā harā parā ।
sarvajñānapradānantā satyā durlabharūpiṇī ॥ 14 ॥

sarasvatī sarvagatā sarvābhīṣṭapradāyinī ।

iti śrīdurgāṣṭōttaraśatanāmastōtraṃ samāptam ॥







Browse Related Categories: