View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Oriya Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in romanized sanskrit according to IAST standard. View this in plain english.

Sri Dattatreya Vajra Kavacham

ṛṣaya ūchuḥ ।
kathaṃ saṅkalpasiddhiḥ syādvēdavyāsa kalauyugē ।
dharmārthakāmamōkṣāṇāṃ sādhanaṃ kimudāhṛtam ॥ 1 ॥

vyāsa uvācha ।
śṛṇvantu ṛṣayassarvē śīghraṃ saṅkalpasādhanam ।
sakṛduchchāramātrēṇa bhōgamōkṣapradāyakam ॥ 2 ॥

gaurīśṛṅgē himavataḥ kalpavṛkṣōpaśōbhitam ।
dīptē divyamahāratna hēmamaṇḍapamadhyagam ॥ 3 ॥

ratnasiṃhāsanāsīnaṃ prasannaṃ paramēśvaram ।
mandasmitamukhāmbhōjaṃ śaṅkaraṃ prāha pārvatī ॥ 4 ॥

śrīdēvī uvācha ।
dēvadēva mahādēva lōkaśaṅkara śaṅkara ।
mantrajālāni sarvāṇi yantrajālāni kṛtsnaśaḥ ॥ 5 ॥

tantrajālānyanēkāni mayā tvattaḥ śrutāni vai ।
idānīṃ draṣṭumichChāmi viśēṣēṇa mahītalam ॥ 6 ॥

ityudīritamākarṇya pārvatyā paramēśvaraḥ ।
karēṇāmṛjya santōṣāt pārvatīṃ pratyabhāṣata ॥ 7 ॥

mayēdānīṃ tvayā sārdhaṃ vṛṣamāruhya gamyatē ।
ityuktvā vṛṣamāruhya pārvatyā saha śaṅkaraḥ ॥ 8 ॥

yayau bhūmaṇḍalaṃ draṣṭuṃ gauryāśchitrāṇi darśayan ।
kvachit vindhyāchalaprāntē mahāraṇyē sudurgamē ॥ 9 ॥

tatra vyāhartumāyāntaṃ bhillaṃ paraśudhāriṇam ।
vadhyamānaṃ mahāvyāghraṃ nakhadaṃṣṭrābhirāvṛtam ॥ 10 ॥

atīva chitrachāritryaṃ vajrakāyasamāyutam ।
aprayatnamanāyāsamakhinnaṃ sukhamāsthitam ॥ 11 ॥

palāyantaṃ mṛgaṃ paśchādvyāghrō bhītyā palāyataḥ ।
ētadāścharyamālōkya pārvatī prāha śaṅkaram ॥ 12 ॥

śrī pārvatyuvācha ।
kimāścharyaṃ kimāścharyamagrē śambhō nirīkṣyatām ।
ityuktaḥ sa tataḥ śambhurdṛṣṭvā prāha purāṇavit ॥ 13 ॥

śrī śaṅkara uvācha ।
gauri vakṣyāmi tē chitramavāṅmānasagōcharam ।
adṛṣṭapūrvamasmābhirnāsti kiñchinna kutrachit ॥ 14 ॥

mayā samyak samāsēna vakṣyatē śṛṇu pārvati ।
ayaṃ dūraśravā nāma bhillaḥ paramadhārmikaḥ ॥ 15 ॥

samitkuśaprasūnāni kandamūlaphalādikam ।
pratyahaṃ vipinaṃ gatvā samādāya prayāsataḥ ॥ 16 ॥

priyē pūrvaṃ munīndrēbhyaḥ prayachChati na vāñChati ।
tēpi tasminnapi dayāṃ kurvatē sarvamauninaḥ ॥ 17 ॥

dalādanō mahāyōgī vasannēva nijāśramē ।
kadāchidasmarat siddhaṃ dattātrēyaṃ digambaram ॥ 18 ॥

dattātrēyaḥ smartṛgāmī chētihāsaṃ parīkṣitum ।
tat‍kṣaṇāt sōpi yōgīndrō dattātrēyaḥ samutthitaḥ ॥ 19 ॥

taṃ dṛṣṭvāścharyatōṣābhyāṃ dalādanamahāmuniḥ ।
sampūjyāgrē viṣīdantaṃ dattātrēyamuvācha tam ॥ 20 ॥

mayōpahūtaḥ samprāptō dattātrēya mahāmunē ।
smartṛgāmī tvamityētat kiṃ vadantī parīkṣitum ॥ 21 ॥

mayādya saṃsmṛtōsi tvamaparādhaṃ kṣamasva mē ।
dattātrēyō muniṃ prāha mama prakṛtirīdṛśī ॥ 22 ॥

abhaktyā vā subhaktyā vā yaḥ smarēnnāmananyadhīḥ ।
tadānīṃ tamupāgamya dadāmi tadabhīpsitam ॥ 23 ॥

dattātrēyō muniṃ prāha dalādanamunīśvaram ।
yadiṣṭaṃ tadvṛṇīṣva tvaṃ yat prāptōhaṃ tvayā smṛtaḥ ॥ 24 ॥

dattātrēyaṃ muniṃ prāha mayā kimapi nōchyatē ।
tvachchittē yat sthitaṃ tanmē prayachCha munipuṅgava ॥ 25 ॥

śrī dattātrēya uvācha ।
mamāsti vajrakavachaṃ gṛhāṇētyavadanmunim ।
tathētyaṅgīkṛtavatē dalādamunayē muniḥ ॥ 26 ॥

svavajrakavachaṃ prāha ṛṣichChandaḥ purassaram ।
nyāsaṃ dhyānaṃ phalaṃ tatra prayōjanamaśēṣataḥ ॥ 27 ॥

asya śrīdattātrēya vajrakavacha stōtramantrasya, kirātarūpī mahārudrṛṣiḥ, anuṣṭup Chandaḥ, śrīdattātrēyō dēvatā, drāṃ bījam, āṃ śaktiḥ, krauṃ kīlakam.
ōṃ ātmanē namaḥ
ōṃ drīṃ manasē namaḥ
ōṃ āṃ drīṃ śrīṃ sauḥ
ōṃ klāṃ klīṃ klūṃ klaiṃ klauṃ klaḥ
śrī dattātrēya prasāda siddhyarthē japē viniyōgaḥ

karanyāsaḥ ।
ōṃ drāṃ aṅguṣṭhābhyāṃ namaḥ ।
ōṃ drīṃ tarjanībhyāṃ namaḥ ।
ōṃ drūṃ madhyamābhyāṃ namaḥ ।
ōṃ draiṃ anāmikābhyāṃ namaḥ ।
ōṃ drauṃ kaniṣṭhikābhyāṃ namaḥ ।
ōṃ draḥ karatalakarapṛṣṭhābhyāṃ namaḥ ।

hṛdayādinyāsaḥ ।
ōṃ drāṃ hṛdayāya namaḥ ।
ōṃ drīṃ śirasē svāhā ।
ōṃ drūṃ śikhāyai vaṣaṭ ।
ōṃ draiṃ kavachāya huṃ ।
ōṃ drauṃ nētratrayāya vauṣaṭ ।
ōṃ draḥ astrāya phaṭ ।
ōṃ bhūrbhuvassuvarōmiti digbandhaḥ ।

dhyānaṃ ।
jagadaṅkurakandāya sachchidānandamūrtayē ।
dattātrēyāya yōgīndrachandrāya paramātmanē ॥ 1 ॥

kadā yōgī kadā bhōgī kadā nagnaḥ piśāchavat ।
dattātrēyō hariḥ sākṣāt bhuktimuktipradāyakaḥ ॥ 2 ॥

vārāṇasīpurasnāyī kolhāpurajapādaraḥ ।
māhurīpurabhīkṣāśī sahyaśāyī digambaraḥ ॥ 3 ॥

indranīla samākāraḥ chandrakāntisamadyutiḥ ।
vaiḍhūrya sadṛśasphūrtiḥ chalatkiñchijjaṭādharaḥ ॥ 4 ॥

snigdhadhāvalya yuktākṣōtyantanīla kanīnikaḥ ।
bhrūvakṣaḥśmaśrunīlāṅkaḥ śaśāṅkasadṛśānanaḥ ॥ 5 ॥

hāsanirjita nihāraḥ kaṇṭhanirjita kambukaḥ ।
māṃsalāṃsō dīrghabāhuḥ pāṇinirjitapallavaḥ ॥ 6 ॥

viśālapīnavakṣāścha tāmrapāṇirdalōdaraḥ ।
pṛthulaśrōṇilalitō viśālajaghanasthalaḥ ॥ 7 ॥

rambhāstambhōpamānōruḥ jānupūrvaikajaṅghakaḥ ।
gūḍhagulphaḥ kūrmapṛṣṭhō lasatvādōparisthalaḥ ॥ 8 ॥

raktāravindasadṛśa ramaṇīya padādharaḥ ।
charmāmbaradharō yōgī smartṛgāmī kṣaṇēkṣaṇē ॥ 9 ॥

jñānōpadēśaniratō vipaddharaṇadīkṣitaḥ ।
siddhāsanasamāsīna ṛjukāyō hasanmukhaḥ ॥ 10 ॥

vāmahastēna varadō dakṣiṇēnābhayaṅkaraḥ ।
bālōnmatta piśāchībhiḥ kvachid yuktaḥ parīkṣitaḥ ॥ 11 ॥

tyāgī bhōgī mahāyōgī nityānandō nirañjanaḥ ।
sarvarūpī sarvadātā sarvagaḥ sarvakāmadaḥ ॥ 12 ॥

bhasmōddhūḻita sarvāṅgō mahāpātakanāśanaḥ ।
bhuktipradō muktidātā jīvanmuktō na saṃśayaḥ ॥ 13 ॥

ēvaṃ dhyātvānanyachittō madvajrakavachaṃ paṭhēt ।
māmēva paśyansarvatra sa mayā saha sañcharēt ॥ 14 ॥

digambaraṃ bhasmasugandha lēpanaṃ
chakraṃ triśūlaṃ ḍhamaruṃ gadāyudham ।
padmāsanaṃ yōgimunīndravanditaṃ
dattētināmasmaraṇēna nityam ॥ 15 ॥

pañchōpachārapūjā ।

ōṃ laṃ pṛthivītattvātmanē śrīdattātrēyāya namaḥ ।
gandhaṃ parikalpayāmi।

ōṃ haṃ ākāśatattvātmanē śrīdattātrēyāya namaḥ ।
puṣpaṃ parikalpayāmi ।

ōṃ yaṃ vāyutattvātmanē śrīdattātrēyāya namaḥ ।
dhūpaṃ parikalpayāmi ।

ōṃ raṃ vahnitattvātmanē śrīdattātrēyāya namaḥ ।
dīpaṃ parikalpayāmi ।

ōṃ vaṃ amṛta tattvātmanē śrīdattātrēyāya namaḥ ।
amṛtanaivēdyaṃ parikalpayāmi ।

ōṃ saṃ sarvatattvātmanē śrīdattātrēyāya namaḥ ।
tāmbūlādisarvōpachārān parikalpayāmi ।

(anantaraṃ ‘ōṃ drāṃ…’ iti mūlamantraṃ aṣṭōttaraśatavāraṃ (108) japēt)

atha vajrakavachaṃ ।

ōṃ dattātrēyāya śiraḥpātu sahasrābjēṣu saṃsthitaḥ ।
bhālaṃ pātvānasūyēyaḥ chandramaṇḍalamadhyagaḥ ॥ 1 ॥

kūrchaṃ manōmayaḥ pātu haṃ kṣaṃ dvidalapadmabhūḥ ।
jyōtirūpōkṣiṇīpātu pātu śabdātmakaḥ śrutī ॥ 2 ॥

nāsikāṃ pātu gandhātmā mukhaṃ pātu rasātmakaḥ ।
jihvāṃ vēdātmakaḥ pātu dantōṣṭhau pātu dhārmikaḥ ॥ 3 ॥

kapōlāvatribhūḥ pātu pātvaśēṣaṃ mamātmavit ।
sarvātmā ṣōḍaśārābjasthitaḥ svātmāvatād galam ॥ 4 ॥

skandhau chandrānujaḥ pātu bhujau pātu kṛtādibhūḥ ।
jatruṇī śatrujit pātu pātu vakṣasthalaṃ hariḥ ॥ 5 ॥

kādiṭhāntadvādaśārapadmagō marudātmakaḥ ।
yōgīśvarēśvaraḥ pātu hṛdayaṃ hṛdayasthitaḥ ॥ 6 ॥

pārśvē hariḥ pārśvavartī pātu pārśvasthitaḥ smṛtaḥ ।
haṭhayōgādiyōgajñaḥ kukṣiṃ pātu kṛpānidhiḥ ॥ 7 ॥

ḍakārādi phakārānta daśārasarasīruhē ।
nābhisthalē vartamānō nābhiṃ vahnyātmakōvatu ॥ 8 ॥

vahnitattvamayō yōgī rakṣatānmaṇipūrakam ।
kaṭiṃ kaṭisthabrahmāṇḍavāsudēvātmakōvatu ॥ 9 ॥

vakārādi lakārānta ṣaṭpatrāmbujabōdhakaḥ ।
jalatattvamayō yōgī svādhiṣṭhānaṃ mamāvatu ॥ 10 ॥

siddhāsana samāsīna ūrū siddhēśvarōvatu ।
vādisānta chatuṣpatrasarōruha nibōdhakaḥ ॥ 11 ॥

mūlādhāraṃ mahīrūpō rakṣatād vīryanigrahī ।
pṛṣṭhaṃ cha sarvataḥ pātu jānunyastakarāmbujaḥ ॥ 12 ॥

jaṅghē pātvavadhūtēndraḥ pātvaṅghrī tīrthapāvanaḥ ।
sarvāṅgaṃ pātu sarvātmā rōmāṇyavatu kēśavaḥ ॥ 13 ॥

charma charmāmbaraḥ pātu raktaṃ bhaktipriyōvatu ।
māṃsaṃ māṃsakaraḥ pātu majjāṃ majjātmakōvatu ॥ 14 ॥

asthīni sthiradhīḥ pāyānmēdhāṃ vēdhāḥ prapālayēt ।
śukraṃ sukhakaraḥ pātu chittaṃ pātu dṛḍhākṛtiḥ ॥ 15 ॥

manōbuddhimahaṅkāraṃ hṛṣīkēśātmakōvatu ।
karmēndriyāṇi pātvīśaḥ pātu jñānēndriyāṇyajaḥ ॥ 16 ॥

bandhūn bandhūttamaḥ pāyāchChatrubhyaḥ pātu śatrujit ।
gṛhārāmadhanakṣētraputrādīn śaṅkarōvatu ॥ 17 ॥

bhāryāṃ prakṛtivit pātu paśvādīn pātu śār‍ṅgabhṛt ।
prāṇān pātu pradhānajñō bhakṣyādīn pātu bhāskaraḥ ॥ 18 ॥

sukhaṃ chandrātmakaḥ pātu duḥkhāt pātu purāntakaḥ ।
paśūn paśupatiḥ pātu bhūtiṃ bhūtēśvarō mama ॥ 19 ॥

prāchyāṃ viṣaharaḥ pātu pātvāgnēyyāṃ makhātmakaḥ ।
yāmyāṃ dharmātmakaḥ pātu nairṛtyāṃ sarvavairihṛt ॥ 20 ॥

varāhaḥ pātu vāruṇyāṃ vāyavyāṃ prāṇadōvatu ।
kaubēryāṃ dhanadaḥ pātu pātvaiśānyāṃ mahāguruḥ ॥ 21 ॥

ūrdhvaṃ pātu mahāsiddhaḥ pātvadhastājjaṭādharaḥ ।
rakṣāhīnaṃ tu yat sthānaṃ rakṣatvādimunīśvaraḥ ॥ 22 ॥

karanyāsaḥ ।
ōṃ drāṃ aṅguṣṭhābhyāṃ namaḥ ।
ōṃ drīṃ tarjanībhyāṃ namaḥ ।
ōṃ drūṃ madhyamābhyāṃ namaḥ ।
ōṃ draiṃ anāmikābhyāṃ namaḥ ।
ōṃ drauṃ kaniṣṭhikābhyāṃ namaḥ ।
ōṃ draḥ karatalakarapṛṣṭhābhyāṃ namaḥ ।

hṛdayādinyāsaḥ ।
ōṃ drāṃ hṛdayāya namaḥ ।
ōṃ drīṃ śirasē svāhā ।
ōṃ drūṃ śikhāyai vaṣaṭ ।
ōṃ draiṃ kavachāya huṃ ।
ōṃ drauṃ nētratrayāya vauṣaṭ ।
ōṃ draḥ astrāya phaṭ ।
ōṃ bhūrbhuvassuvarōmiti digvimōkaḥ ।

phalaśṛti ॥

ētanmē vajrakavachaṃ yaḥ paṭhēt śṛṇuyādapi ।
vajrakāyaśchirañjīvī dattātrēyōhamabruvam ॥ 23 ॥

tyāgī bhōgī mahāyōgī sukhaduḥkhavivarjitaḥ ।
sarvatra siddhasaṅkalpō jīvanmuktōdyavartatē ॥ 24 ॥

ityuktvāntardadhē yōgī dattātrēyō digambaraḥ ।
dalādanōpi tajjaptvā jīvanmuktaḥ sa vartatē ॥ 25 ॥

bhillō dūraśravā nāma tadānīṃ śrutavānidam ।
sakṛchChravaṇamātrēṇa vajrāṅgōbhavadapyasau ॥ 26 ॥

ityētad vajrakavachaṃ dattātrēyasya yōginaḥ ।
śrutvā śēṣaṃ śambhumukhāt punarapyāha pārvatī ॥ 27 ॥

śrī pārvatyuvācha ।

ētat kavacha māhātmyaṃ vada vistaratō mama ।
kutra kēna kadā jāpyaṃ kiyajjāpyaṃ kathaṃ katham ॥ 28 ॥

uvācha śambhustat sarvaṃ pārvatyā vinayōditam ।

śrīparamēśvara uvācha ।

śṛṇu pārvati vakṣyāmi samāhitamanāvilam ॥ 29 ॥

dharmārthakāmamōkṣāṇāmidamēva parāyaṇam ।
hastyaśvarathapādāti sarvaiśvarya pradāyakam ॥ 30 ॥

putramitrakaḻatrādi sarvasantōṣasādhanam ।
vēdaśāstrādividyānāṃ vidhānaṃ paramaṃ hi tat ॥ 31 ॥

saṅgīta śāstra sāhitya satkavitva vidhāyakam ।
buddhi vidyā smṛti prajñā mati prauḍhipradāyakam ॥ 32 ॥

sarvasantōṣakaraṇaṃ sarvaduḥkhanivāraṇam ।
śatrusaṃhārakaṃ śīghraṃ yaśaḥkīrtivivardhanam ॥ 33 ॥

aṣṭasaṅkhyā mahārōgāḥ sannipātāstrayōdaśa ।
ṣaṇṇavatyakṣirōgāścha viṃśatirmēharōgakāḥ ॥ 34 ॥

aṣṭādaśatu kuṣṭhāni gulmānyaṣṭavidhānyapi ।
aśītirvātarōgāścha chatvāriṃśattu paittikāḥ ॥ 35 ॥

viṃśatiḥ ślēṣmarōgāścha kṣayachāturthikādayaḥ ।
mantrayantrakuyōgādyāḥ kalpatantrādinirmitāḥ ॥ 36 ॥

brahmarākṣasa vētālakūṣmāṇḍādi grahōdbhavāḥ ।
saṅgajā dēśakālasthāstāpatrayasamutthitāḥ ॥ 37 ॥

navagrahasamudbhūtā mahāpātaka sambhavāḥ ।
sarvē rōgāḥ praṇaśyanti sahasrāvartanād dhruvam ॥ 38 ॥

ayutāvṛttimātrēṇa vandhyā putravatī bhavēt ।
ayutadvitayāvṛttyā hyapamṛtyujayō bhavēt ॥ 39 ॥

ayutatritayāchchaiva khēcharatvaṃ prajāyatē ।
sahasrāyutadarvāk sarvakāryāṇi sādhayēt ॥ 40 ॥

lakṣāvṛttyā sarvasiddhirbhavatyēva na saṃśayaḥ ॥ 41 ॥

viṣavṛkṣasya mūlēṣu tiṣṭhan vai dakṣiṇāmukhaḥ ।
kurutē māsamātrēṇa vairiṇaṃ vikalēndriyam ॥ 42 ॥

audumbaratarōrmūlē vṛddhikāmēna jāpyatē ।
śrīvṛkṣamūlē śrīkāmī tintriṇī śāntikarmaṇi ॥ 43 ॥

ōjaskāmōśvatthamūlē strīkāmaiḥ sahakārakē ।
jñānārthī tulasīmūlē garbhagēhē sutārthibhiḥ ॥ 44 ॥

dhanārthibhistu sukṣētrē paśukāmaistu gōṣṭhakē ।
dēvālayē sarvakāmaistatkālē sarvadarśitam ॥ 45 ॥

nābhimātrajalē sthitvā bhānumālōkya yō japēt ।
yuddhē vā śāstravādē vā sahasrēṇa jayō bhavēt ॥ 46 ॥

kaṇṭhamātrē jalē sthitvā yō rātrau kavachaṃ paṭhēt ।
jvarāpasmārakuṣṭhādi tāpajvaranivāraṇam ॥ 47 ॥

yatra yat syāt sthiraṃ yadyat prasaktaṃ tannivartatē ।
tēna tatra hi japtavyaṃ tataḥ siddhirbhavēddhruvam ॥ 48 ॥

ityuktavān śivō gaurvai rahasyaṃ paramaṃ śubham ।
yaḥ paṭhēt vajrakavachaṃ dattātrēya samō bhavēt ॥ 49 ॥

ēvaṃ śivēna kathitaṃ himavatsutāyai
prōktaṃ dalādamunayētrisutēna pūrvam ।
yaḥ kōpi vajrakavachaṃ paṭhatīha lōkē
dattōpamaścharati yōgivaraśchirāyuḥ ॥ 50 ॥

iti śrī rudrayāmaḻē himavatkhaṇḍē mantraśāstrē umāmahēśvarasaṃvādē śrī dattātrēya vajrakavachastōtraṃ sampūrṇam ॥







Browse Related Categories: