View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Oriya Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in romanized sanskrit according to IAST standard. View this in plain english.

Sri Dattatreya Stotram

jaṭādharaṃ pāṇḍurāṅgaṃ śūlahastaṃ kṛpānidhim ।
sarvarōgaharaṃ dēvaṃ dattātrēyamahaṃ bhajē ॥ 1 ॥

asya śrīdattātrēyastōtramantrasya bhagavānnāradṛṣiḥ । anuṣṭup Chandaḥ । śrīdattaḥ paramātmā dēvatā । śrīdattātrēya prītyarthē japē viniyōgaḥ ॥

nārada uvācha ।
jagadutpattikartrē cha sthitisaṃhārahētavē ।
bhavapāśavimuktāya dattātrēya namōstu tē ॥ 1 ॥

jarājanmavināśāya dēhaśuddhikarāya cha ।
digambara dayāmūrtē dattātrēya namōstu tē ॥ 2 ॥

karpūrakāntidēhāya brahmamūrtidharāya cha ।
vēdaśāstraparijñāya dattātrēya namōstu tē ॥ 3 ॥

hrasvadīrghakṛśasthūlanāmagōtravivarjita ।
pañchabhūtaikadīptāya dattātrēya namōstu tē ॥ 4 ॥

yajñabhōktē cha yajñāya yajñarūpadharāya cha ।
yajñapriyāya siddhāya dattātrēya namōstu tē ॥ 5 ॥

ādau brahmā harirmadhyē hyantē dēvassadāśivaḥ ।
mūrtitrayasvarūpāya dattātrēya namōstu tē ॥ 6 ॥

bhōgālayāya bhōgāya yōgayōgyāya dhāriṇē ।
jitēndriya jitajñāya dattātrēya namōstu tē ॥ 7 ॥

digambarāya divyāya divyarūpadharāya cha ।
sadōditaparabrahma dattātrēya namōstu tē ॥ 8 ॥

jambūdvīpē mahākṣētrē mātāpuranivāsinē ।
jayamāna satāṃ dēva dattātrēya namōstu tē ॥ 9 ॥

bhikṣāṭanaṃ gṛhē grāmē pātraṃ hēmamayaṃ karē ।
nānāsvādamayī bhikṣā dattātrēya namōstu tē ॥ 10 ॥

brahmajñānamayī mudrā vastrē chākāśabhūtalē ।
prajñānaghanabōdhāya dattātrēya namōstu tē ॥ 11 ॥

avadhūta sadānanda parabrahmasvarūpiṇē ।
vidēhadēharūpāya dattātrēya namōstu tē ॥ 12 ॥

satyarūpa sadāchāra satyadharmaparāyaṇa ।
satyāśrayaparōkṣāya dattātrēya namōstu tē ॥ 13 ॥

śūlahastagadāpāṇē vanamālāsukandhara ।
yajñasūtradhara brahman dattātrēya namōstu tē ॥ 14 ॥

kṣarākṣarasvarūpāya parātparatarāya cha ।
dattamuktiparastōtra dattātrēya namōstu tē ॥ 15 ॥

datta vidyāḍhya lakṣmīśa datta svātmasvarūpiṇē ।
guṇanirguṇarūpāya dattātrēya namōstu tē ॥ 16 ॥

śatrunāśakaraṃ stōtraṃ jñānavijñānadāyakam ।
sarvapāpaṃ śamaṃ yāti dattātrēya namōstu tē ॥ 17 ॥

idaṃ stōtraṃ mahaddivyaṃ dattapratyakṣakārakam ।
dattātrēyaprasādāchcha nāradēna prakīrtitam ॥ 18 ॥

iti śrīnāradapurāṇē nāradavirachitaṃ śrī dattātrēya stōtram ।







Browse Related Categories: