śuddhōsi buddhōsi nirañjanōsi
saṃsāramāyā parivarjitōsi ।
saṃsārasvapnaṃ tyaja mōhanidrāṃ
madālasōllāpamuvācha putram ॥ 1 ॥
śuddhōsi rē tāta na tēsti nāma
kṛtaṃ hi tatkalpanayādhunaiva ।
pañchātmakaṃ dēha-midaṃ na tēsti
naivāsya tvaṃ rōdiṣi kasya hētō ॥ 2 ॥
na vai bhavān rōditi vikṣvajanmā
śabdhōyamāyādhya mahīśa sūnūm ।
vikalpyamānō vividhairguṇaistē
guṇāścha bhautāḥ sakalēndiyēṣu ॥ 3 ॥
bhūtāni bhūtaiḥ paridurbalāni
vṛddhiṃ samāyānti yathēha puṃsaḥ ।
annāmbupānādibhirēva tasmāt
na tēsti vṛddhir na cha tēsti hāniḥ ॥ 4 ॥
tvam kañchukē śīryamāṇē nijōsmin
tasmin dēhē mūḍhatāṃ mā vrajēthāḥ ।
śubhāśubhauḥ karmabhirdēhamētat
mṛdādibhiḥ kañchukastē pinaddhaḥ ॥ 5 ॥
tātēti kiñchit tanayēti kiñchit
ambēti kiñchiddhayitēti kiñchit ।
mamēti kiñchinna mamēti kiñchit
tvam bhūtasaṅghaṃ bahu ma nayēthāḥ ॥ 6 ॥
sukhāni duḥkhōpaśamāya bhōgān
sukhāya jānāti vimūḍhachētāḥ ।
tānyēva duḥkhāni punaḥ sukhāni
jānāti viddhana vimūḍha chētāḥ ॥ 7 ॥
yānaṃ chittau tatra gataścha dēhō
dēhōpichānyaḥ puruṣō niviṣṭhaḥ ।
mamatvamurōyā na yatha tathāsmin
dēhēti mātraṃ bata mūḍharauṣa ॥ 8 ॥
Browse Related Categories: