View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Oriya Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in romanized sanskrit according to IAST standard. View this in plain english.

Shuddhosi Buddhosi

śuddhōsi buddhōsi nirañjanōsi
saṃsāramāyā parivarjitōsi ।
saṃsārasvapnaṃ tyaja mōhanidrāṃ
madālasōllāpamuvācha putram ॥ 1 ॥

śuddhōsi rē tāta na tēsti nāma
kṛtaṃ hi tatkalpanayādhunaiva ।
pañchātmakaṃ dēha-midaṃ na tēsti
naivāsya tvaṃ rōdiṣi kasya hētō ॥ 2 ॥

na vai bhavān rōditi vikṣvajanmā
śabdhōyamāyādhya mahīśa sūnūm ।
vikalpyamānō vividhairguṇaistē
guṇāścha bhautāḥ sakalēndiyēṣu ॥ 3 ॥

bhūtāni bhūtaiḥ paridurbalāni
vṛddhiṃ samāyānti yathēha puṃsaḥ ।
annāmbupānādibhirēva tasmāt
na tēsti vṛddhir na cha tēsti hāniḥ ॥ 4 ॥

tvam kañchukē śīryamāṇē nijōsmin
tasmin dēhē mūḍhatāṃ mā vrajēthāḥ ।
śubhāśubhauḥ karmabhirdēhamētat
mṛdādibhiḥ kañchukastē pinaddhaḥ ॥ 5 ॥

tātēti kiñchit tanayēti kiñchit
ambēti kiñchiddhayitēti kiñchit ।
mamēti kiñchinna mamēti kiñchit
tvam bhūtasaṅghaṃ bahu ma nayēthāḥ ॥ 6 ॥

sukhāni duḥkhōpaśamāya bhōgān
sukhāya jānāti vimūḍhachētāḥ ।
tānyēva duḥkhāni punaḥ sukhāni
jānāti viddhana vimūḍha chētāḥ ॥ 7 ॥

yānaṃ chittau tatra gataścha dēhō
dēhōpichānyaḥ puruṣō niviṣṭhaḥ ।
mamatvamurōyā na yatha tathāsmin
dēhēti mātraṃ bata mūḍharauṣa ॥ 8 ॥







Browse Related Categories: