| English | | Devanagari | | Telugu | | Tamil | | Kannada | | Malayalam | | Gujarati | | Oriya | | Bengali | | |
| Marathi | | Assamese | | Punjabi | | Hindi | | Samskritam | | Konkani | | Nepali | | Sinhala | | Grantha | | |
Shiva Sahasra Nama Stotram ōṃ sthiraḥ sthāṇuḥ prabhurbhānuḥ pravarō varadō varaḥ । jaṭī charmī śikhaṇḍī cha sarvāṅgaḥ sarvāṅgaḥ sarvabhāvanaḥ । pravṛttiścha nivṛttiścha niyataḥ śāśvatō dhruvaḥ । abhivādyō mahākarmā tapasvī bhūta bhāvanaḥ । mahārūpō mahākāyō vṛṣarūpō mahāyaśāḥ । lōkapālōntarhitātmā prasādō hayagardabhiḥ । sarvakarmā svayambhūśchādirādikarō nidhiḥ । chandraḥ sūryaḥ gatiḥ kēturgrahō grahapatirvaraḥ । mahātapā ghōra tapādīnō dīnasādhakaḥ । yōgī yōjyō mahābījō mahārētā mahātapāḥ । daśabāhustvanimiṣō nīlakaṇṭha umāpatiḥ । gaṇakartā gaṇapatirdigvāsāḥ kāma ēva cha । kamaṇḍaludharō dhanvī bāṇahastaḥ kapālavānaḥ । sruvahastaḥ surūpaścha tējastējaskarō nidhiḥ । dīrghaścha harikēśaścha sutīrthaḥ kṛṣṇa ēva cha । ajaścha mṛgarūpaścha gandhadhārī kapardyapi । trijaṭaiśchīravāsāścha rudraḥ sēnāpatirvibhuḥ । gajahā daityahā lōkō lōkadhātā guṇākaraḥ । kālayōgī mahānādaḥ sarvavāsaśchatuṣpathaḥ । bahubhūtō bahudhanaḥ sarvādhārōmitō gatiḥ । ghōrō mahātapāḥ pāśō nityō giri charō nabhaḥ । amarṣaṇō marṣaṇātmā yaghyahā kāmanāśanaḥ । tējōpahārī balahā muditōrthōjitō varaḥ । nyagrōdharūpō nyagrōdhō vṛkśakarṇasthitirvibhuḥ । viṣvaksēnō hariryaghyaḥ saṃyugāpīḍavāhanaḥ । viṣṇuprasāditō yaghyaḥ samudrō vaḍavāmukhaḥ । ugratējā mahātējā jayō vijayakālavitaḥ । śikhī daṇḍī jaṭī jvālī mūrtijō mūrdhagō balī । nakśatravigraha vidhirguṇavṛddhirlayōgamaḥ । vimōchanaḥ suragaṇō hiraṇyakavachōdbhavaḥ । sarvatūrya ninādī cha sarvavādyaparigrahaḥ । tridaśastrikāladhṛkaḥ karma sarvabandhavimōchanaḥ । sāṅkhyaprasādō survāsāḥ sarvasādhuniṣēvitaḥ । sarvāvāsaḥ sarvachārī durvāsā vāsavōmaraḥ । lōhitākśō mahākśaścha vijayākśō viśāradaḥ । mukhyōmukhyaścha dēhaścha dēha ṛddhiḥ sarvakāmadaḥ । sarvakāmavaraśchaiva sarvadaḥ sarvatōmukhaḥ । raudrarūpōṃśurādityō vasuraśmiḥ suvarchasī । sarvāvāsī śriyāvāsī upadēśakarō haraḥ । pakśī cha pakśirūpī chātidīptō viśāmpatiḥ । vāmadēvaścha vāmaścha prāgdakśiṇaścha vāmanaḥ । bhikśuścha bhikśurūpaścha viṣāṇī mṛduravyayaḥ । vajrahastaścha viṣkambhī chamūstambhanaiva cha । vānaspatyō vājasēnō nityamāśramapūjitaḥ । īśāna īśvaraḥ kālō niśāchārī pinākadhṛkaḥ । nandīśvaraścha nandī cha nandanō nandivardhanaḥ । chaturmukhō mahāliṅgaśchāruliṅgastathaiva cha । bījādhyakśō bījakartādhyātmānugatō balaḥ । dambhō hyadambhō vaidambhō vaiśyō vaśyakaraḥ kaviḥ । akśaraṃ paramaṃ brahma balavānaḥ śakra ēva cha । bahuprasādaḥ svapanō darpaṇōtha tvamitrajitaḥ । mahāmēghanivāsī cha mahāghōrō vaśīkaraḥ । vṛṣaṇaḥ śaṅkarō nityō varchasvī dhūmakētanaḥ । svastidaḥ svastibhāvaścha bhāgī bhāgakarō laghuḥ । kṛṣṇavarṇaḥ suvarṇaśchēndriyaḥ sarvadēhināmaḥ । mahāmūrdhā mahāmātrō mahānētrō digālayaḥ । mahānāsō mahākamburmahāgrīvaḥ śmaśānadhṛkaḥ । lambanō lambitōṣṭhaścha mahāmāyaḥ payōnidhiḥ । mahānakhō mahārōmā mahākēśō mahājaṭaḥ । snēhanōsnēhanaśchaivājitaścha mahāmuniḥ । maṇḍalī mērudhāmā cha dēvadānavadarpahā । yajuḥ pāda bhujō guhyaḥ prakāśō jaṅgamastathā । upahārapriyaḥ śarvaḥ kanakaḥ kājhṇchanaḥ sthiraḥ । dvādaśastrāsanaśchādyō yaghyō yaghyasamāhitaḥ । sagaṇō gaṇa kāraścha bhūta bhāvana sārathiḥ । agaṇaśchaiva lōpaścha mahātmā sarvapūjitaḥ । āśramasthaḥ kapōtasthō viśvakarmāpatirvaraḥ । kapilōkapilaḥ śūrāyuśchaiva parōparaḥ । paraśvadhāyudhō dēvārtha kārī subāndhavaḥ । ugrō vaṃśakarō vaṃśō vaṃśanādō hyaninditaḥ । bandhanō bandhakartā cha subandhanavimōchanaḥ । bāhustvaninditaḥ śarvaḥ śaṅkaraḥ śaṅkarōdhanaḥ । ahirbudhnō nirṛtiścha chēkitānō haristathā । dhanvantarirdhūmakētuḥ skandō vaiśravaṇastathā । prabhāvaḥ sarvagō vāyuraryamā savitā raviḥ । ratitīrthaścha vāgmī cha sarvakāmaguṇāvahaḥ । balavāṃśchōpaśāntaścha purāṇaḥ puṇyachajhṇchurī । sarvāśayō darbhaśāyī sarvēṣāṃ prāṇināmpatiḥ । kailāsa śikharāvāsī himavadaḥ girisaṃśrayaḥ । vaṇijō vardhanō vṛkśō nakulaśchandanaśChadaḥ । siddhārthakārī siddhārthaśchandō vyākaraṇōttaraḥ । prabhāvātmā jagatkālasthālō lōkahitastaruḥ । bhūtālayō bhūtapatirahōrātramaninditaḥ ॥ 83 ॥ vāhitā sarvabhūtānāṃ nilayaścha vibhurbhavaḥ । dhṛtimānaḥ matimānaḥ dakśaḥ satkṛtaścha yugādhipaḥ । hiraṇyabāhuścha tathā guhāpālaḥ pravēśināmaḥ । gāndhāraścha surālaścha tapaḥ karma ratirdhanuḥ । mahākēturdhanurdhāturnaika sānucharaśchalaḥ । tōraṇastāraṇō vāyuḥ paridhāvati chaikataḥ । nityātmasahāyaścha dēvāsurapatiḥ patiḥ । āṣāḍhaścha suṣāḍaścha dhruvō hari haṇō haraḥ । śirōhārī vimarśaścha sarvalakśaṇa bhūṣitaḥ । samāmnāyōsamāmnāyastīrthadēvō mahārathaḥ । ratna prabhūtō raktāṅgō mahārṇavanipānavitaḥ । ārōhaṇō nirōhaścha śalahārī mahātapāḥ । yugarūpō mahārūpō pavanō gahanō nagaḥ । bahumālō mahāmālaḥ sumālō bahulōchanaḥ । vṛṣabhō vṛṣabhāṅkāṅgō maṇi bilvō jaṭādharaḥ । nivēdanaḥ sudhājātaḥ sugandhārō mahādhanuḥ । manthānō bahulō bāhuḥ sakalaḥ sarvalōchanaḥ । Chatraṃ suchChatrō vikhyātaḥ sarvalōkāśrayō mahānaḥ । haryakśaḥ kakubhō vajrī dīptajihvaḥ sahasrapātaḥ । sahasrabāhuḥ sarvāṅgaḥ śaraṇyaḥ sarvalōkakṛtaḥ । brahmadaṇḍavinirmātā śataghnī śatapāśadhṛkaḥ । gabhastirbrahmakṛdaḥ brahmā brahmavidaḥ brāhmaṇō gatiḥ । ūrdhvagātmā paśupatirvātaraṃhā manōjavaḥ । karṇikāra mahāsragvī nīlamauliḥ pinākadhṛkaḥ । varō varāhō varadō varēśaḥ sumahāsvanaḥ । prītātmā prayatātmā cha saṃyatātmā pradhānadhṛkaḥ । charācharātmā sūkśmātmā suvṛṣō gō vṛṣēśvaraḥ । vyāsaḥ sarvasya saṅkśēpō vistaraḥ paryayō nayaḥ । kalākāṣṭhā lavōmātrā muhūrtōhaḥ kśapāḥ kśaṇāḥ । sadasadaḥ vyaktamavyaktaṃ pitā mātā pitāmahaḥ । nirvāṇaṃ hlādanaṃ chaiva brahmalōkaḥ parāgatiḥ । dēvāsuragururdēvō dēvāsuranamaskṛtaḥ । dēvāsuragaṇādhyakśō dēvāsuragaṇāgraṇīḥ । dēvāsurēśvarōdēvō dēvāsuramahēśvaraḥ । udbhidastrikramō vaidyō virajō virajōmbaraḥ । vibudhāgravaraḥ śrēṣṭhaḥ sarvadēvōttamōttamaḥ । guruḥ kāntō nijaḥ sargaḥ pavitraḥ sarvavāhanaḥ । abhirāmaḥ suragaṇō virāmaḥ sarvasādhanaḥ । sthāvarāṇāmpatiśchaiva niyamēndriyavardhanaḥ । vratādhipaḥ paraṃ brahma muktānāṃ paramāgatiḥ । śrīmānaḥ śrīvardhanō jagataḥ ōṃ nama iti ॥ iti śrī mahābhāratē anuśāsana parvē śrī śiva sahasranāma stōtram sampūrṇam ॥
|