View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Oriya Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in romanized sanskrit according to IAST standard. View this in plain english.

Shiva Sahasra Nama Stotram

ōṃ

sthiraḥ sthāṇuḥ prabhurbhānuḥ pravarō varadō varaḥ ।
sarvātmā sarvavikhyātaḥ sarvaḥ sarvakarō bhavaḥ ॥ 1 ॥

jaṭī charmī śikhaṇḍī cha sarvāṅgaḥ sarvāṅgaḥ sarvabhāvanaḥ ।
hariścha hariṇākśaścha sarvabhūtaharaḥ prabhuḥ ॥ 2 ॥

pravṛttiścha nivṛttiścha niyataḥ śāśvatō dhruvaḥ ।
śmaśānachārī bhagavānaḥ khacharō gōcharōrdanaḥ ॥ 3 ॥

abhivādyō mahākarmā tapasvī bhūta bhāvanaḥ ।
unmattavēṣaprachChannaḥ sarvalōkaprajāpatiḥ ॥ 4 ॥

mahārūpō mahākāyō vṛṣarūpō mahāyaśāḥ ।
mahātmā sarvabhūtaścha virūpō vāmanō manuḥ ॥ 5 ॥

lōkapālōntarhitātmā prasādō hayagardabhiḥ ।
pavitraścha mahāṃśchaiva niyamō niyamāśrayaḥ ॥ 6 ॥

sarvakarmā svayambhūśchādirādikarō nidhiḥ ।
sahasrākśō virūpākśaḥ sōmō nakśatrasādhakaḥ ॥ 7 ॥

chandraḥ sūryaḥ gatiḥ kēturgrahō grahapatirvaraḥ ।
adrirad\{\}ryālayaḥ kartā mṛgabāṇārpaṇōnaghaḥ ॥ 8 ॥

mahātapā ghōra tapādīnō dīnasādhakaḥ ।
saṃvatsarakarō mantraḥ pramāṇaṃ paramaṃ tapaḥ ॥ 9 ॥

yōgī yōjyō mahābījō mahārētā mahātapāḥ ।
suvarṇarētāḥ sarvaghyaḥ subījō vṛṣavāhanaḥ ॥ 10 ॥

daśabāhustvanimiṣō nīlakaṇṭha umāpatiḥ ।
viśvarūpaḥ svayaṃ śrēṣṭhō balavīrōbalōgaṇaḥ ॥ 11 ॥

gaṇakartā gaṇapatirdigvāsāḥ kāma ēva cha ।
pavitraṃ paramaṃ mantraḥ sarvabhāva karō haraḥ ॥ 12 ॥

kamaṇḍaludharō dhanvī bāṇahastaḥ kapālavānaḥ ।
aśanī śataghnī khaḍgī paṭṭiśī chāyudhī mahānaḥ ॥ 13 ॥

sruvahastaḥ surūpaścha tējastējaskarō nidhiḥ ।
uṣṇiṣī cha suvaktraśchōdagrō vinatastathā ॥ 14 ॥

dīrghaścha harikēśaścha sutīrthaḥ kṛṣṇa ēva cha ।
sṛgāla rūpaḥ sarvārthō muṇḍaḥ kuṇḍī kamaṇḍaluḥ ॥ 15 ॥

ajaścha mṛgarūpaścha gandhadhārī kapardyapi ।
urdhvarētōrdhvaliṅga urdhvaśāyī nabhastalaḥ ॥ 16 ॥

trijaṭaiśchīravāsāścha rudraḥ sēnāpatirvibhuḥ ।
ahaścharōtha naktaṃ cha tigmamanyuḥ suvarchasaḥ ॥ 17 ॥

gajahā daityahā lōkō lōkadhātā guṇākaraḥ ।
siṃhaśārdūlarūpaścha ārdracharmāmbarāvṛtaḥ ॥ 18 ॥

kālayōgī mahānādaḥ sarvavāsaśchatuṣpathaḥ ।
niśācharaḥ prētachārī bhūtachārī mahēśvaraḥ ॥ 19 ॥

bahubhūtō bahudhanaḥ sarvādhārōmitō gatiḥ ।
nṛtyapriyō nityanartō nartakaḥ sarvalāsakaḥ ॥ 20 ॥

ghōrō mahātapāḥ pāśō nityō giri charō nabhaḥ ।
sahasrahastō vijayō vyavasāyō hyaninditaḥ ॥ 21 ॥

amarṣaṇō marṣaṇātmā yaghyahā kāmanāśanaḥ ।
dakśayaghyāpahārī cha susahō madhyamastathā ॥ 22 ॥

tējōpahārī balahā muditōrthōjitō varaḥ ।
gambhīraghōṣō gambhīrō gambhīra balavāhanaḥ ॥ 23 ॥

nyagrōdharūpō nyagrōdhō vṛkśakarṇasthitirvibhuḥ ।
sudīkśṇadaśanaśchaiva mahākāyō mahānanaḥ ॥ 24 ॥

viṣvaksēnō hariryaghyaḥ saṃyugāpīḍavāhanaḥ ।
tīkśṇa tāpaścha haryaśvaḥ sahāyaḥ karmakālavitaḥ ॥ 25 ॥

viṣṇuprasāditō yaghyaḥ samudrō vaḍavāmukhaḥ ।
hutāśanasahāyaścha praśāntātmā hutāśanaḥ ॥ 26 ॥

ugratējā mahātējā jayō vijayakālavitaḥ ।
jyōtiṣāmayanaṃ siddhiḥ sandhirvigraha ēva cha ॥ 27 ॥

śikhī daṇḍī jaṭī jvālī mūrtijō mūrdhagō balī ।
vaiṇavī paṇavī tālī kālaḥ kālakaṭaṅkaṭaḥ ॥ 28 ॥

nakśatravigraha vidhirguṇavṛddhirlayōgamaḥ ।
prajāpatirdiśā bāhurvibhāgaḥ sarvatōmukhaḥ ॥ 29 ॥

vimōchanaḥ suragaṇō hiraṇyakavachōdbhavaḥ ।
mēḍhrajō balachārī cha mahāchārī stutastathā ॥ 30 ॥

sarvatūrya ninādī cha sarvavādyaparigrahaḥ ।
vyālarūpō bilāvāsī hēmamālī taraṅgavitaḥ ॥ 31 ॥

tridaśastrikāladhṛkaḥ karma sarvabandhavimōchanaḥ ।
bandhanastvāsurēndrāṇāṃ yudhi śatruvināśanaḥ ॥ 32 ॥

sāṅkhyaprasādō survāsāḥ sarvasādhuniṣēvitaḥ ।
praskandanō vibhāgaśchātulyō yaghyabhāgavitaḥ ॥ 33 ॥

sarvāvāsaḥ sarvachārī durvāsā vāsavōmaraḥ ।
hēmō hēmakarō yaghyaḥ sarvadhārī dharōttamaḥ ॥ 34 ॥

lōhitākśō mahākśaścha vijayākśō viśāradaḥ ।
saṅgrahō nigrahaḥ kartā sarpachīranivāsanaḥ ॥ 35 ॥

mukhyōmukhyaścha dēhaścha dēha ṛddhiḥ sarvakāmadaḥ ।
sarvakāmaprasādaścha subalō balarūpadhṛkaḥ ॥ 36 ॥

sarvakāmavaraśchaiva sarvadaḥ sarvatōmukhaḥ ।
ākāśanidhirūpaścha nipātī uragaḥ khagaḥ ॥ 37 ॥

raudrarūpōṃśurādityō vasuraśmiḥ suvarchasī ।
vasuvēgō mahāvēgō manōvēgō niśācharaḥ ॥ 38 ॥

sarvāvāsī śriyāvāsī upadēśakarō haraḥ ।
munirātma patirlōkē sambhōjyaścha sahasradaḥ ॥ 39 ॥

pakśī cha pakśirūpī chātidīptō viśāmpatiḥ ।
unmādō madanākārō arthārthakara rōmaśaḥ ॥ 40 ॥

vāmadēvaścha vāmaścha prāgdakśiṇaścha vāmanaḥ ।
siddhayōgāpahārī cha siddhaḥ sarvārthasādhakaḥ ॥ 41 ॥

bhikśuścha bhikśurūpaścha viṣāṇī mṛduravyayaḥ ।
mahāsēnō viśākhaścha ṣaṣṭibhāgō gavāmpatiḥ ॥ 42 ॥

vajrahastaścha viṣkambhī chamūstambhanaiva cha ।
ṛturṛtu karaḥ kālō madhurmadhukarōchalaḥ ॥ 43 ॥

vānaspatyō vājasēnō nityamāśramapūjitaḥ ।
brahmachārī lōkachārī sarvachārī suchāravitaḥ ॥ 44 ॥

īśāna īśvaraḥ kālō niśāchārī pinākadhṛkaḥ ।
nimittasthō nimittaṃ cha nandirnandikarō hariḥ ॥ 45 ॥

nandīśvaraścha nandī cha nandanō nandivardhanaḥ ।
bhagasyākśi nihantā cha kālō brahmavidāṃvaraḥ ॥ 46 ॥

chaturmukhō mahāliṅgaśchāruliṅgastathaiva cha ।
liṅgādhyakśaḥ surādhyakśō lōkādhyakśō yugāvahaḥ ॥ 47 ॥

bījādhyakśō bījakartādhyātmānugatō balaḥ ।
itihāsa karaḥ kalpō gautamōtha jalēśvaraḥ ॥ 48 ॥

dambhō hyadambhō vaidambhō vaiśyō vaśyakaraḥ kaviḥ ।
lōka kartā paśu patirmahākartā mahauṣadhiḥ ॥ 49 ॥

akśaraṃ paramaṃ brahma balavānaḥ śakra ēva cha ।
nītirhyanītiḥ śuddhātmā śuddhō mānyō manōgatiḥ ॥ 50 ॥

bahuprasādaḥ svapanō darpaṇōtha tvamitrajitaḥ ।
vēdakāraḥ sūtrakārō vidvānaḥ samaramardanaḥ ॥ 51 ॥

mahāmēghanivāsī cha mahāghōrō vaśīkaraḥ ।
agnijvālō mahājvālō atidhūmrō hutō haviḥ ॥ 52 ॥

vṛṣaṇaḥ śaṅkarō nityō varchasvī dhūmakētanaḥ ।
nīlastathāṅgalubdhaścha śōbhanō niravagrahaḥ ॥ 53 ॥

svastidaḥ svastibhāvaścha bhāgī bhāgakarō laghuḥ ।
utsaṅgaścha mahāṅgaścha mahāgarbhaḥ parō yuvā ॥ 54 ॥

kṛṣṇavarṇaḥ suvarṇaśchēndriyaḥ sarvadēhināmaḥ ।
mahāpādō mahāhastō mahākāyō mahāyaśāḥ ॥ 55 ॥

mahāmūrdhā mahāmātrō mahānētrō digālayaḥ ।
mahādantō mahākarṇō mahāmēḍhrō mahāhanuḥ ॥ 56 ॥

mahānāsō mahākamburmahāgrīvaḥ śmaśānadhṛkaḥ ।
mahāvakśā mahōraskō antarātmā mṛgālayaḥ ॥ 57 ॥

lambanō lambitōṣṭhaścha mahāmāyaḥ payōnidhiḥ ।
mahādantō mahādaṃṣṭrō mahājihvō mahāmukhaḥ ॥ 58 ॥

mahānakhō mahārōmā mahākēśō mahājaṭaḥ ।
asapatnaḥ prasādaścha pratyayō giri sādhanaḥ ॥ 59 ॥

snēhanōsnēhanaśchaivājitaścha mahāmuniḥ ।
vṛkśākārō vṛkśa kēturanalō vāyuvāhanaḥ ॥ 60 ॥

maṇḍalī mērudhāmā cha dēvadānavadarpahā ।
atharvaśīrṣaḥ sāmāsya ṛkaḥsahasrāmitēkśaṇaḥ ॥ 61 ॥

yajuḥ pāda bhujō guhyaḥ prakāśō jaṅgamastathā ।
amōghārthaḥ prasādaśchābhigamyaḥ sudarśanaḥ ॥ 62 ॥

upahārapriyaḥ śarvaḥ kanakaḥ kājhṇchanaḥ sthiraḥ ।
nābhirnandikarō bhāvyaḥ puṣkarasthapatiḥ sthiraḥ ॥ 63 ॥

dvādaśastrāsanaśchādyō yaghyō yaghyasamāhitaḥ ।
naktaṃ kaliścha kālaścha makaraḥ kālapūjitaḥ ॥ 64 ॥

sagaṇō gaṇa kāraścha bhūta bhāvana sārathiḥ ।
bhasmaśāyī bhasmagōptā bhasmabhūtastarurgaṇaḥ ॥ 65 ॥

agaṇaśchaiva lōpaścha mahātmā sarvapūjitaḥ ।
śaṅkustriśaṅkuḥ sampannaḥ śuchirbhūtaniṣēvitaḥ ॥ 66 ॥

āśramasthaḥ kapōtasthō viśvakarmāpatirvaraḥ ।
śākhō viśākhastāmrōṣṭhō hyamujālaḥ suniśchayaḥ ॥ 67 ॥

kapilōkapilaḥ śūrāyuśchaiva parōparaḥ ।
gandharvō hyaditistārkśyaḥ suvighyēyaḥ susārathiḥ ॥ 68 ॥

paraśvadhāyudhō dēvārtha kārī subāndhavaḥ ।
tumbavīṇī mahākōpōrdhvarētā jalēśayaḥ ॥ 69 ॥

ugrō vaṃśakarō vaṃśō vaṃśanādō hyaninditaḥ ।
sarvāṅgarūpō māyāvī suhṛdō hyanilōnalaḥ ॥ 70 ॥

bandhanō bandhakartā cha subandhanavimōchanaḥ ।
sayaghyāriḥ sakāmāriḥ mahādaṃṣṭrō mahāyudhaḥ ॥ 71 ॥

bāhustvaninditaḥ śarvaḥ śaṅkaraḥ śaṅkarōdhanaḥ ।
amarēśō mahādēvō viśvadēvaḥ surārihā ॥ 72 ॥

ahirbudhnō nirṛtiścha chēkitānō haristathā ।
ajaikapāchcha kāpālī triśaṅkurajitaḥ śivaḥ ॥ 73 ॥

dhanvantarirdhūmakētuḥ skandō vaiśravaṇastathā ।
dhātā śakraścha viṣṇuścha mitrastvaṣṭā dhruvō dharaḥ ॥ 74 ॥

prabhāvaḥ sarvagō vāyuraryamā savitā raviḥ ।
udagraścha vidhātā cha māndhātā bhūta bhāvanaḥ ॥ 75 ॥

ratitīrthaścha vāgmī cha sarvakāmaguṇāvahaḥ ।
padmagarbhō mahāgarbhaśchandravaktrōmanōramaḥ ॥ 76 ॥

balavāṃśchōpaśāntaścha purāṇaḥ puṇyachajhṇchurī ।
kurukartā kālarūpī kurubhūtō mahēśvaraḥ ॥ 77 ॥

sarvāśayō darbhaśāyī sarvēṣāṃ prāṇināmpatiḥ ।
dēvadēvaḥ mukhōsaktaḥ sadasataḥ sarvaratnavitaḥ ॥ 78 ॥

kailāsa śikharāvāsī himavadaḥ girisaṃśrayaḥ ।
kūlahārī kūlakartā bahuvidyō bahupradaḥ ॥ 79 ॥

vaṇijō vardhanō vṛkśō nakulaśchandanaśChadaḥ ।
sāragrīvō mahājatru ralōlaścha mahauṣadhaḥ ॥ 80 ॥

siddhārthakārī siddhārthaśchandō vyākaraṇōttaraḥ ।
siṃhanādaḥ siṃhadaṃṣṭraḥ siṃhagaḥ siṃhavāhanaḥ ॥ 81 ॥

prabhāvātmā jagatkālasthālō lōkahitastaruḥ ।
sāraṅgō navachakrāṅgaḥ kētumālī sabhāvanaḥ ॥ 82 ॥

bhūtālayō bhūtapatirahōrātramaninditaḥ ॥ 83 ॥

vāhitā sarvabhūtānāṃ nilayaścha vibhurbhavaḥ ।
amōghaḥ saṃyatō hyaśvō bhōjanaḥ prāṇadhāraṇaḥ ॥ 84 ॥

dhṛtimānaḥ matimānaḥ dakśaḥ satkṛtaścha yugādhipaḥ ।
gōpālirgōpatirgrāmō gōcharmavasanō haraḥ ॥ 85 ॥

hiraṇyabāhuścha tathā guhāpālaḥ pravēśināmaḥ ।
pratiṣṭhāyī mahāharṣō jitakāmō jitēndriyaḥ ॥ 86 ॥

gāndhāraścha surālaścha tapaḥ karma ratirdhanuḥ ।
mahāgītō mahānṛttōhyapsarōgaṇasēvitaḥ ॥ 87 ॥

mahākēturdhanurdhāturnaika sānucharaśchalaḥ ।
āvēdanīya āvēśaḥ sarvagandhasukhāvahaḥ ॥ 88 ॥

tōraṇastāraṇō vāyuḥ paridhāvati chaikataḥ ।
saṃyōgō vardhanō vṛddhō mahāvṛddhō gaṇādhipaḥ ॥ 89 ॥

nityātmasahāyaścha dēvāsurapatiḥ patiḥ ।
yuktaścha yuktabāhuścha dvividhaścha suparvaṇaḥ ॥ 90 ॥

āṣāḍhaścha suṣāḍaścha dhruvō hari haṇō haraḥ ।
vapurāvartamānēbhyō vasuśrēṣṭhō mahāpathaḥ ॥ 91 ॥

śirōhārī vimarśaścha sarvalakśaṇa bhūṣitaḥ ।
akśaścha ratha yōgī cha sarvayōgī mahābalaḥ ॥ 92 ॥

samāmnāyōsamāmnāyastīrthadēvō mahārathaḥ ।
nirjīvō jīvanō mantraḥ śubhākśō bahukarkaśaḥ ॥ 93 ॥

ratna prabhūtō raktāṅgō mahārṇavanipānavitaḥ ।
mūlō viśālō hyamṛtō vyaktāvyaktastapō nidhiḥ ॥ 94 ॥

ārōhaṇō nirōhaścha śalahārī mahātapāḥ ।
sēnākalpō mahākalpō yugāyuga karō hariḥ ॥ 95 ॥

yugarūpō mahārūpō pavanō gahanō nagaḥ ।
nyāya nirvāpaṇaḥ pādaḥ paṇḍitō hyachalōpamaḥ ॥ 96 ॥

bahumālō mahāmālaḥ sumālō bahulōchanaḥ ।
vistārō lavaṇaḥ kūpaḥ kusumaḥ saphalōdayaḥ ॥ 97 ॥

vṛṣabhō vṛṣabhāṅkāṅgō maṇi bilvō jaṭādharaḥ ।
indurvisarvaḥ sumukhaḥ suraḥ sarvāyudhaḥ sahaḥ ॥ 98 ॥

nivēdanaḥ sudhājātaḥ sugandhārō mahādhanuḥ ।
gandhamālī cha bhagavānaḥ utthānaḥ sarvakarmaṇāmaḥ ॥ 99 ॥

manthānō bahulō bāhuḥ sakalaḥ sarvalōchanaḥ ।
tarastālī karastālī ūrdhva saṃhananō vahaḥ ॥ 100 ॥

Chatraṃ suchChatrō vikhyātaḥ sarvalōkāśrayō mahānaḥ ।
muṇḍō virūpō vikṛtō daṇḍi muṇḍō vikurvaṇaḥ ॥ 101 ॥

haryakśaḥ kakubhō vajrī dīptajihvaḥ sahasrapātaḥ ।
sahasramūrdhā dēvēndraḥ sarvadēvamayō guruḥ ॥ 102 ॥

sahasrabāhuḥ sarvāṅgaḥ śaraṇyaḥ sarvalōkakṛtaḥ ।
pavitraṃ trimadhurmantraḥ kaniṣṭhaḥ kṛṣṇapiṅgalaḥ ॥ 103 ॥

brahmadaṇḍavinirmātā śataghnī śatapāśadhṛkaḥ ।
padmagarbhō mahāgarbhō brahmagarbhō jalōdbhavaḥ ॥ 104 ॥

gabhastirbrahmakṛdaḥ brahmā brahmavidaḥ brāhmaṇō gatiḥ ।
anantarūpō naikātmā tigmatējāḥ svayambhuvaḥ ॥ 105 ॥

ūrdhvagātmā paśupatirvātaraṃhā manōjavaḥ ।
chandanī padmamālāg\{\}ryaḥ surabhyuttaraṇō naraḥ ॥ 106 ॥

karṇikāra mahāsragvī nīlamauliḥ pinākadhṛkaḥ ।
umāpatirumākāntō jāhnavī dhṛgumādhavaḥ ॥ 107 ॥

varō varāhō varadō varēśaḥ sumahāsvanaḥ ।
mahāprasādō damanaḥ śatruhā śvētapiṅgalaḥ ॥ 108 ॥

prītātmā prayatātmā cha saṃyatātmā pradhānadhṛkaḥ ।
sarvapārśva sutastārkśyō dharmasādhāraṇō varaḥ ॥ 109 ॥

charācharātmā sūkśmātmā suvṛṣō gō vṛṣēśvaraḥ ।
sādhyarṣirvasurādityō vivasvānaḥ savitāmṛtaḥ ॥ 110 ॥

vyāsaḥ sarvasya saṅkśēpō vistaraḥ paryayō nayaḥ ।
ṛtuḥ saṃvatsarō māsaḥ pakśaḥ saṅkhyā samāpanaḥ ॥ 111 ॥

kalākāṣṭhā lavōmātrā muhūrtōhaḥ kśapāḥ kśaṇāḥ ।
viśvakśētraṃ prajābījaṃ liṅgamādyastvaninditaḥ ॥ 112 ॥

sadasadaḥ vyaktamavyaktaṃ pitā mātā pitāmahaḥ ।
svargadvāraṃ prajādvāraṃ mōkśadvāraṃ triviṣṭapamaḥ ॥ 113 ॥

nirvāṇaṃ hlādanaṃ chaiva brahmalōkaḥ parāgatiḥ ।
dēvāsuravinirmātā dēvāsuraparāyaṇaḥ ॥ 114 ॥

dēvāsuragururdēvō dēvāsuranamaskṛtaḥ ।
dēvāsuramahāmātrō dēvāsuragaṇāśrayaḥ ॥ 115 ॥

dēvāsuragaṇādhyakśō dēvāsuragaṇāgraṇīḥ ।
dēvātidēvō dēvarṣirdēvāsuravarapradaḥ ॥ 116 ॥

dēvāsurēśvarōdēvō dēvāsuramahēśvaraḥ ।
sarvadēvamayōchintyō dēvatātmātmasambhavaḥ ॥ 117 ॥

udbhidastrikramō vaidyō virajō virajōmbaraḥ ।
īḍyō hastī suravyāghrō dēvasiṃhō nararṣabhaḥ ॥ 118 ॥

vibudhāgravaraḥ śrēṣṭhaḥ sarvadēvōttamōttamaḥ ।
prayuktaḥ śōbhanō varjaiśānaḥ prabhuravyayaḥ ॥ 119 ॥

guruḥ kāntō nijaḥ sargaḥ pavitraḥ sarvavāhanaḥ ।
śṛṅgī śṛṅgapriyō babhrū rājarājō nirāmayaḥ ॥ 120 ॥

abhirāmaḥ suragaṇō virāmaḥ sarvasādhanaḥ ।
lalāṭākśō viśvadēhō hariṇō brahmavarchasaḥ ॥ 121 ॥

sthāvarāṇāmpatiśchaiva niyamēndriyavardhanaḥ ।
siddhārthaḥ sarvabhūtārthōchintyaḥ satyavrataḥ śuchiḥ ॥ 122 ॥

vratādhipaḥ paraṃ brahma muktānāṃ paramāgatiḥ ।
vimuktō muktatējāścha śrīmānaḥ śrīvardhanō jagataḥ ॥ 123 ॥

śrīmānaḥ śrīvardhanō jagataḥ ōṃ nama iti ॥

iti śrī mahābhāratē anuśāsana parvē śrī śiva sahasranāma stōtram sampūrṇam ॥







Browse Related Categories: