View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Oriya Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in romanized sanskrit according to IAST standard. View this in plain english.

Shiva Panchakshari Stotram

ōṃ namaḥ śivāya śivāya namaḥ ōṃ
ōṃ namaḥ śivāya śivāya namaḥ ōṃ

nāgēndrahārāya trilōchanāya
bhasmāṅgarāgāya mahēśvarāya ।
nityāya śuddhāya digambarāya
tasmai "na" kārāya namaḥ śivāya ॥ 1 ॥

mandākinī salila chandana charchitāya
nandīśvara pramathanātha mahēśvarāya ।
mandāra mukhya bahupuṣpa supūjitāya
tasmai "ma" kārāya namaḥ śivāya ॥ 2 ॥

śivāya gaurī vadanābja bṛnda
sūryāya dakṣādhvara nāśakāya ।
śrī nīlakaṇṭhāya vṛṣabhadhvajāya
tasmai "śi" kārāya namaḥ śivāya ॥ 3 ॥

vaśiṣṭha kumbhōdbhava gautamārya
munīndra dēvārchita śēkharāya ।
chandrārka vaiśvānara lōchanāya
tasmai "va" kārāya namaḥ śivāya ॥ 4 ॥

yajña svarūpāya jaṭādharāya
pināka hastāya sanātanāya ।
divyāya dēvāya digambarāya
tasmai "ya" kārāya namaḥ śivāya ॥ 5 ॥

pañchākṣaramidaṃ puṇyaṃ yaḥ paṭhēchChiva sannidhau ।
śivalōkamavāpnōti śivēna saha mōdatē ॥







Browse Related Categories: