ādau karmaprasaṅgātkalayati kaluṣaṃ mātṛkukṣau sthitaṃ māṃ
viṇmūtrāmēdhyamadhyē kathayati nitarāṃ jāṭharō jātavēdāḥ ।
yadyadvai tatra duḥkhaṃ vyathayati nitarāṃ śakyatē kēna vaktuṃ
kṣantavyō mēparādhaḥ śiva śiva śiva bhō śrī mahādēva śambhō ॥1॥
bālyē duḥkhātirēkō malalulitavapuḥ stanyapānē pipāsā
nō śaktaśchēndriyēbhyō bhavaguṇajanitāḥ jantavō māṃ tudanti ।
nānārōgādiduḥkhādrudanaparavaśaḥ śaṅkaraṃ na smarāmi
kṣantavyō mēparādhaḥ śiva śiva śiva bhō śrī mahādēva śambhō ॥2॥
prauḍhōhaṃ yauvanasthō viṣayaviṣadharaiḥ pañchabhirmarmasandhau
daṣṭō naṣṭōvivēkaḥ sutadhanayuvatisvādusaukhyē niṣaṇṇaḥ ।
śaivīchintāvihīnaṃ mama hṛdayamahō mānagarvādhirūḍhaṃ
kṣantavyō mēparādhaḥ śiva śiva śiva bhō śrī mahādēva śambhō ॥3॥
vārdhakyē chēndriyāṇāṃ vigatagatimatiśchādhidaivāditāpaiḥ
pāpai rōgairviyōgaistvanavasitavapuḥ prauḍhahīnaṃ cha dīnam ।
mithyāmōhābhilāṣairbhramati mama manō dhūrjaṭērdhyānaśūnyaṃ
kṣantavyō mēparādhaḥ śiva śiva śiva bhō śrī mahādēva śambhō ॥4॥
nō śakyaṃ smārtakarma pratipadagahanapratyavāyākulākhyaṃ
śrautē vārtā kathaṃ mē dvijakulavihitē brahmamārgēsusārē ।
jñātō dharmō vichāraiḥ śravaṇamananayōḥ kiṃ nididhyāsitavyaṃ
kṣantavyō mēparādhaḥ śiva śiva śiva bhō śrī mahādēva śambhō ॥5॥
snātvā pratyūṣakālē snapanavidhividhau nāhṛtaṃ gāṅgatōyaṃ
pūjārthaṃ vā kadāchidbahutaragahanātkhaṇḍabilvīdalāni ।
nānītā padmamālā sarasi vikasitā gandhadhūpaiḥ tvadarthaṃ
kṣantavyō mēparādhaḥ śiva śiva śiva bhō śrī mahādēva śambhō ॥6॥
dugdhairmadhvājyutairdadhisitasahitaiḥ snāpitaṃ naiva liṅgaṃ
nō liptaṃ chandanādyaiḥ kanakavirachitaiḥ pūjitaṃ na prasūnaiḥ ।
dhūpaiḥ karpūradīpairvividharasayutairnaiva bhakṣyōpahāraiḥ
kṣantavyō mēparādhaḥ śiva śiva śiva bhō śrī mahādēva śambhō ॥7॥
dhyātvā chittē śivākhyaṃ prachurataradhanaṃ naiva dattaṃ dvijēbhyō
havyaṃ tē lakṣasaṅkhyairhutavahavadanē nārpitaṃ bījamantraiḥ ।
nō taptaṃ gāṅgātīrē vratajananiyamaiḥ rudrajāpyairna vēdaiḥ
kṣantavyō mēparādhaḥ śiva śiva śiva bhō śrī mahādēva śambhō ॥8॥
sthitvā sthānē sarōjē praṇavamayamarutkumbhakē (kuṇḍalē)sūkṣmamārgē
śāntē svāntē pralīnē prakaṭitavibhavē jyōtirūpēparākhyē ।
liṅgajñē brahmavākyē sakalatanugataṃ śaṅkaraṃ na smarāmi
kṣantavyō mēparādhaḥ śiva śiva śiva bhō śrī mahādēva śambhō ॥9॥
nagnō niḥsaṅgaśuddhastriguṇavirahitō dhvastamōhāndhakārō
nāsāgrē nyastadṛṣṭirviditabhavaguṇō naiva dṛṣṭaḥ kadāchit ।
unmanyāvasthayā tvāṃ vigatakalimalaṃ śaṅkaraṃ na smarāmi
kṣantavyō mēparādhaḥ śiva śiva śiva bhō śrī mahādēva śambhō ॥10॥
chandrōdbhāsitaśēkharē smaraharē gaṅgādharē śaṅkarē
sarpairbhūṣitakaṇṭhakarṇayugalē (vivarē)nētrōtthavaiśvānarē ।
dantitvakkṛtasundarāmbaradharē trailōkyasārē harē
mōkṣārthaṃ kuru chittavṛttimachalāmanyaistu kiṃ karmabhiḥ ॥11॥
kiṃ vānēna dhanēna vājikaribhiḥ prāptēna rājyēna kiṃ
kiṃ vā putrakalatramitrapaśubhirdēhēna gēhēna kim ।
jñātvaitatkṣaṇabhaṅguraṃ sapadi rē tyājyaṃ manō dūrataḥ
svātmārthaṃ guruvākyatō bhaja mana śrīpārvatīvallabham ॥12॥
āyurnaśyati paśyatāṃ pratidinaṃ yāti kṣayaṃ yauvanaṃ
pratyāyānti gatāḥ punarna divasāḥ kālō jagadbhakṣakaḥ ।
lakṣmīstōyataraṅgabhaṅgachapalā vidyuchchalaṃ jīvitaṃ
tasmāttvāṃ (māṃ)śaraṇāgataṃ śaraṇada tvaṃ rakṣa rakṣādhunā ॥13॥
vandē dēvamumāpatiṃ suraguruṃ vandē jagatkāraṇaṃ
vandē pannagabhūṣaṇaṃ mṛgadharaṃ vandē paśūnāṃ patim ।
vandē sūryaśaśāṅkavahninayanaṃ vandē mukundapriyaṃ
vandē bhaktajanāśrayaṃ cha varadaṃ vandē śivaṃ śaṅkaram ॥14॥
gātraṃ bhasmasitaṃ cha hasitaṃ hastē kapālaṃ sitaṃ
khaṭvāṅgaṃ cha sitaṃ sitaścha vṛṣabhaḥ karṇē sitē kuṇḍalē ।
gaṅgāphēnasitā jaṭā paśupatēśchandraḥ sitō mūrdhani
sōyaṃ sarvasitō dadātu vibhavaṃ pāpakṣayaṃ sarvadā ॥15॥
karacharaṇakṛtaṃ vākkāyajaṃ karmajaṃ vā
śravaṇanayanajaṃ vā mānasaṃ vāparādham ।
vihitamavihitaṃ vā sarvamētatkṣmasva
śiva śiva karuṇābdhē śrī mahādēva śambhō ॥16॥
॥iti śrīmad śaṅkarāchāryakṛta śivāparādhakṣamāpaṇa stōtraṃ sampūrṇam ॥
Browse Related Categories: