| English | | Devanagari | | Telugu | | Tamil | | Kannada | | Malayalam | | Gujarati | | Oriya | | Bengali | | |
| Marathi | | Assamese | | Punjabi | | Hindi | | Samskritam | | Konkani | | Nepali | | Sinhala | | Grantha | | |
Shani Vajrapanjara Kavacham nīlāmbarō nīlavapuḥ kirīṭī brahmā uvācha । śṛṇudhvaṃ ṛṣayaḥ sarvē śani pīḍāharaṃ mahat । kavachaṃ dēvatāvāsaṃ vajra pañjara saṃṅgakam । atha śrī śani vajra pañjara kavacham । ōṃ śrī śanaiścharaḥ pātu bhālaṃ mē sūryanandanaḥ । nāsāṃ vaivasvataḥ pātu mukhaṃ mē bhāskaraḥ sadā । skandhau pātu śaniśchaiva karau pātu śubhapradaḥ । nābhiṃ grahapatiḥ pātu mandaḥ pātu kaṭiṃ tathā । pādau mandagatiḥ pātu sarvāṅgaṃ pātu pippalaḥ । phalaśrutiḥ ityētatkavacham divyaṃ paṭhētsūryasutasya yaḥ । vyayajanmadvitīyasthō mṛtyusthānagatōpivā । aṣṭamasthō sūryasutē vyayē janmadvitīyagē । ityētatkavachaṃ divyaṃ saurēryannirmitaṃ purā । iti śrī brahmāṇḍapurāṇē brahmanāradasaṃvādē śanivajrapañjara kavachaṃ sampūrṇam ॥
|