View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Oriya Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in romanized sanskrit according to IAST standard. View this in plain english.

Sarva Devata Gayatri Mantras

śiva gāyatrī mantraḥ
ōṃ tatpuru̍ṣāya vi̠dmahē̍ mahādē̠vāya̍ dhīmahi ।
tannō̍ rudraḥ prachō̠dayā̎t ॥

gaṇapati gāyatrī mantraḥ
ōṃ tatpuru̍ṣāya vi̠dmahē̍ vakratu̠ṇḍāya̍ dhīmahi ।
tannō̍ dantiḥ prachō̠dayā̎t ॥

nandi gāyatrī mantraḥ
ōṃ tatpuru̍ṣāya vi̠dmahē̍ chakratu̠ṇḍāya̍ dhīmahi ।
tannō̍ nandiḥ prachō̠dayā̎t ॥

subrahmaṇya gāyatrī mantraḥ
ōṃ tatpuru̍ṣāya vi̠dmahē̍ mahāsē̠nāya̍ dhīmahi ।
tannaḥ ṣaṇmukhaḥ prachō̠dayā̎t ॥

garuḍa gāyatrī mantraḥ
ōṃ tatpuru̍ṣāya vi̠dmahē̍ suvarṇapa̠kṣāya̍ dhīmahi ।
tannō̍ garuḍaḥ prachō̠dayā̎t ॥

brahma gāyatrī mantraḥ
ōṃ vē̠dā̠tma̠nāya̍ vi̠dmahē̍ hiraṇyaga̠rbhāya̍ dhīmahi ।
tannō̍ brahmaḥ prachō̠dayā̎t ॥

viṣṇu gāyatrī mantraḥ
ōṃ nā̠rā̠ya̠ṇāya̍ vi̠dmahē̍ vāsudē̠vāya̍ dhīmahi ।
tannō̍ viṣṇuḥ prachō̠dayā̎t ॥

śrī lakṣmi gāyatrī mantraḥ
ōṃ ma̠hā̠dē̠vyai cha vi̠dmahē̍ viṣṇupa̠tnī cha̍ dhīmahi ।
tannō̍ lakṣmī prachō̠dayā̎t ॥

narasiṃha gāyatrī mantraḥ
ōṃ va̠jra̠na̠khāya vi̠dmahē̍ tīkṣṇada̠gg-ṣṭrāya̍ dhīmahi ।
tannō̍ nārasigṃhaḥ prachō̠dayā̎t ॥

sūrya gāyatrī mantraḥ
ōṃ bhā̠ska̠rāya̍ vi̠dmahē̍ mahaddyutika̠rāya̍ dhīmahi ।
tannō̍ ādityaḥ prachō̠dayā̎t ॥

agni gāyatrī mantraḥ
ōṃ vai̠śvā̠na̠rāya̍ vi̠dmahē̍ lālī̠lāya dhīmahi ।
tannō̍ agniḥ prachō̠dayā̎t ॥

durgā gāyatrī mantraḥ
ōṃ kā̠tyā̠ya̠nāya̍ vi̠dmahē̍ kanyaku̠māri̍ dhīmahi ।
tannō̍ durgiḥ prachō̠dayā̎t ॥







Browse Related Categories: