ikṣvāku kulatilakā ikanaina palukavē rāmachandrā
nannu rakṣimpa kunnanu rakṣaku levariṅka rāmachandrā
chuṭṭu prākāramulu somputō kaṭṭisti rāmachandrā
ā prākāramuku baṭṭe padivēla varahālu rāmachandrā
bharatunaku chēyisti pachchala patakamu rāmachandrā
ā patakamunaku paṭṭe padivēla varahālu rāmachandrā
śatrughnunaku chēyisti baṅgāru molatāḍu rāmachandrā
ā mola trāṭiki paṭṭe moharīlu padivēlu rāmachandrā
lakṣmaṇunaku chēyisti mutyāla patakamu rāmachandrā
ā patakamunaku paṭṭe padivēla varahālu rāmachandrā
sītammaku chēyisti chintāku patakamu rāmachandrā
ā patakamunaku paṭṭe padivēla varahālu rāmachandrā
kaliki turāyi nīku melukuvaga chēyisti rāmachandrā
nīvu kulukuchu tirigēvu evarabba sommani rāmachandrā
nī taṇḍri daśaratha maharāju peṭṭenā rāmachandrā
lēka nī māma janaka maharāju pampenā rāmachandrā
abba tiṭṭitinani āyāsa paḍavaddu rāmachandrā
ī debbala kōrvaka abba tiṭṭitinayyā rāmachandrā
bhaktulandarini paripāliñcheḍi śrī rāmachandrā
nīvu kṣēmamuga śrī rāmadāsuni yēlumu rāmachandrā
Browse Related Categories: