View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Oriya Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in romanized sanskrit according to IAST standard. View this in plain english.

Ramadasu Keerthanas Ikshvaku Kula Tilaka

ikṣvāku kulatilakā ikanaina palukavē rāmachandrā
nannu rakṣimpa kunnanu rakṣaku levariṅka rāmachandrā

chuṭṭu prākāramulu somputō kaṭṭisti rāmachandrā
ā prākāramuku baṭṭe padivēla varahālu rāmachandrā

bharatunaku chēyisti pachchala patakamu rāmachandrā
ā patakamunaku paṭṭe padivēla varahālu rāmachandrā

śatrughnunaku chēyisti baṅgāru molatāḍu rāmachandrā
ā mola trāṭiki paṭṭe moharīlu padivēlu rāmachandrā

lakṣmaṇunaku chēyisti mutyāla patakamu rāmachandrā
ā patakamunaku paṭṭe padivēla varahālu rāmachandrā

sītammaku chēyisti chintāku patakamu rāmachandrā
ā patakamunaku paṭṭe padivēla varahālu rāmachandrā

kaliki turāyi nīku melukuvaga chēyisti rāmachandrā
nīvu kulukuchu tirigēvu evarabba sommani rāmachandrā

nī taṇḍri daśaratha maharāju peṭṭenā rāmachandrā
lēka nī māma janaka maharāju pampenā rāmachandrā

abba tiṭṭitinani āyāsa paḍavaddu rāmachandrā
ī debbala kōrvaka abba tiṭṭitinayyā rāmachandrā

bhaktulandarini paripāliñcheḍi śrī rāmachandrā
nīvu kṣēmamuga śrī rāmadāsuni yēlumu rāmachandrā







Browse Related Categories: