View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Oriya Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in romanized sanskrit according to IAST standard. View this in plain english.

Patanjali Yoga Sutras - 4 (Kaivalya Pada)

atha kaivalyapādaḥ ।

janmauṣadhimantratapassamādhijāḥ siddhayaḥ ॥1॥

jātyantarapariṇāmaḥ prakṛtyāpūrāt ॥2॥

nimittamaprayōjakaṃ prakṛtīnāṃvaraṇabhēdastu tataḥ kṣētrikavat ॥3॥

nirmāṇachittānyasmitāmātrāt ॥4॥

pravṛttibhēdē prayōjakaṃ chittamēkamanēkēṣām ॥5॥

tatra dhyānajamanāśayam ॥6॥

karmāśuklākṛṣṇaṃ yōginaḥ trividhamitarēṣām ॥7॥

tatastadvipākānuguṇānāmēvābhivyaktirvāsanānām ॥8॥

jāti dēśa kāla vyavahitānāmapyānantaryaṃ smṛtisaṃskārayōḥ ēkarūpatvāt ॥9॥

tāsāmanāditvaṃ chāśiṣō nityatvāt ॥10॥

hētuphalāśrayālambanaiḥ saṅgṛhītatvātēṣāmabhāvētadabhāvaḥ ॥11॥

atītānāgataṃ svarūpatōstyadhvabhēdāddharmāṇām ॥12॥

tē vyaktasūkṣmāḥ guṇātmānaḥ ॥13॥

pariṇāmaikatvāt vastutattvam ॥14॥

vastusāmyē chittabhēdāttayōrvibhaktaḥ panthāḥ ॥15॥

na chaikachittatantraṃ vastu tatpramāṇakaṃ tadā kiṃ syāt ॥16॥

taduparāgāpēkṣitvāt chittasya vastujñātājñātaṃ ॥17॥

sadājñātāḥ chittavṛttayaḥ tatprabhōḥ puruṣasyāpariṇāmitvāt ॥18॥

na tatsvābhāsaṃ dṛśyatvāt ॥19॥

ēka samayē chōbhayānavadhāraṇam ॥20॥

chittāntara dṛśyē buddhibuddhēḥ atiprasaṅgaḥ smṛtisaṅkaraścha ॥21॥

chitērapratisaṅkramāyāḥ tadākārāpattau svabuddhi saṃvēdanam ॥22॥

draṣṭṛdṛśyōparaktaṃ chittaṃ sarvārtham ॥23॥

tadasaṅkhyēya vāsanābhiḥ chitramapi parārtham saṃhatyakāritvāt ॥24॥

viśēṣadarśinaḥ ātmabhāvabhāvanānivṛttiḥ ॥25॥

tadā vivēkanimnaṃ kaivalyaprāgbhāraṃ chittam ॥26॥

tachChidrēṣu pratyayāntarāṇi saṃskārēbhyaḥ ॥27॥

hānamēṣāṃ klēśavaduktam ॥28॥

prasaṅkhyānēpyakusīdasya sarvathā vivēkakhyātēḥ dharmamēghassamādhiḥ ॥29॥

tataḥ klēśakarmanivṛttiḥ ॥30॥

tadā sarvāvaraṇamalāpētasya jñānasyānantyāt jñēyamalpam ॥31॥

tataḥ kṛtārthānāṃ pariṇāmakramasamāptirguṇānām ॥32॥

kṣaṇapratiyōgī pariṇāmāparānta nirgrāhyaḥ kramaḥ ॥33॥

puruṣārthaśūnyānāṃ guṇānāmpratiprasavaḥ kaivalyaṃ svarūpapratiṣṭhā vā chitiśaktiriti ॥34॥

iti pātañjalayōgadarśanē kaivalyapādō nāma chaturthaḥ pādaḥ ।







Browse Related Categories: