śarīra śuddhi
apavitraḥ pavitrō vā sarvāvasthā̎ṃ gatōpivā ।
yaḥ smarēt puṇḍarīkākṣaṃ sa bāhyābhyantara śśuchiḥ ॥
puṇḍarīkākṣa ! puṇḍarīkākṣa ! puṇḍarīkākṣāya namaḥ ।
āchamanaḥ
ōṃ āchamya
ōṃ kēśavāya svāhā
ōṃ nārāyaṇāya svāhā
ōṃ mādhavāya svāhā (iti trirāchamya)
ōṃ gōvindāya namaḥ (pāṇī mārjayitvā)
ōṃ viṣṇavē namaḥ
ōṃ madhusūdanāya namaḥ (ōṣṭhau mārjayitvā)
ōṃ trivikramāya namaḥ
ōṃ vāmanāya namaḥ (śirasi jalaṃ prōkṣya)
ōṃ śrīdharāya namaḥ
ōṃ hṛṣīkēśāya namaḥ (vāmahaste jalaṃ prōkṣya)
ōṃ padmanābhāya namaḥ (pādayōḥ jalaṃ prōkṣya)
ōṃ dāmōdarāya namaḥ (śirasi jalaṃ prōkṣya)
ōṃ saṅkarṣaṇāya namaḥ (aṅguḻibhiśchibukaṃ jalaṃ prōkṣya)
ōṃ vāsudēvāya namaḥ
ōṃ pradyumnāya namaḥ (nāsikāṃ spṛṣṭvā)
ōṃ aniruddhāya namaḥ
ōṃ puruṣōttamāya namaḥ
ōṃ adhōkṣajāya namaḥ
ōṃ nārasiṃhāya namaḥ (nētrē śrōtrē cha spṛṣṭvā)
ōṃ achyutāya namaḥ (nābhiṃ spṛṣṭvā)
ōṃ janārdhanāya namaḥ (hṛdayaṃ spṛṣṭvā)
ōṃ upēndrāya namaḥ (hastaṃ śirasi nikṣipya)
ōṃ harayē namaḥ
ōṃ śrīkṛṣṇāya namaḥ (aṃsau spṛṣṭvā)
ōṃ śrīkṛṣṇa parabrahmaṇē namō namaḥ
(ētānyuchchārya upyakta prakāraṃ kṛtē aṅgāni śuddhāni bhavēyuḥ)
bhūtōchchāṭana
uttiṣṭhantu । bhūta piśāchāḥ । yē tē bhūmibhārakāḥ । yē tēṣāmavirōdhēna । brahmakarma samārabhē । ōṃ bhūrbhuvassuvaḥ ।
daivī gāyatrī chandaḥ prāṇāyāmē viniyōgaḥ
(prāṇāyāmaṃ kṛtvā kumbhakē imaṃ gāyatrī mantramuchCharēt)
prāṇāyāmaḥ
ōṃ bhūḥ । ōṃ bhuvaḥ । ōgṃ suvaḥ । ōṃ mahaḥ । ōṃ janaḥ । ōṃ tapaḥ । ōgṃ sa̠tyam ।
ōṃ tathsa̍vi̠turvarē̎ṇyaṃ̠ bhargō̍ dē̠vasya̍ dhīmahi ।
dhiyō̠ yō na̍ḥ prachōdayā̎t ॥
ōmāpō̠ jyōtī̠ rasō̠mṛta̠ṃ brahma̠ bhū-rbhuva̠-ssuva̠rōm ॥ (tai. ara. 10-27)
saṅkalpaḥ
mamōpātta, durita kṣayadvārā, śrī paramēśvara muddisya, śrī paramēśvara prītyarthaṃ, śubhē, śōbhanē, abhyudaya muhūrtē, śrī mahāviṣṇō rājñayā, pravarta mānasya, adya brahmaṇaḥ, dvitīya parārthē, śvētavarāha kalpē, vaivaśvata manvantarē, kaliyugē, prathama pādē, (bhārata dēśaḥ - jambū dvīpē, bharata varṣē, bharata khaṇḍē, mērōḥ dakṣiṇa/uttara digbhāgē; amērikā - krauñcha dvīpē, ramaṇaka varṣē, aindrika khaṇḍē, sapta samudrāntarē, kapilāraṇyē), śōbhana gṛhē, samasta dēvatā brāhmaṇa, harihara gurucharaṇa sannithau, asmin, vartamāna, vyāvahārika, chāndramāna, ... saṃvatsarē, ... ayanē, ... ṛtē, ... māsē, ... pakṣē, ... tithau, ... vāsarē, ... śubha nakṣatra, śubha yōga, śubha karaṇa, ēvaṅguṇa, viśēṣaṇa, viśiṣṭhāyāṃ, śubha tithau, śrīmān, ... gōtraḥ, ... nāmadhēyaḥ, ... gōtrasya, ... nāmadhēyōhaṃḥ prātaḥ/madhyāhnika/sāyaṃ sandhyāṃ upāsiṣyē ॥
mārjanaḥ
ōṃ āpō̠hiṣṭhā ma̍yō̠bhuva̍ḥ । tā na̍ ū̠rjē da̍dhātana । ma̠hēraṇā̍ya̠ chakṣa̍sē । yō va̍ḥ śi̠vata̍mō̠ rasa̍ḥ । tasya̍ bhājayatē̠ ha na̠ḥ । u̠śa̠tīri̍va mā̠tara̍ḥ । tasmā̠ ara̍ṅga māma vaḥ । yasya̠ kṣayā̍ya̠ jinva̍tha । āpō̍ ja̠naya̍thā cha naḥ । (tai. ara. 4-42)
(iti śirasi mārjayēt)
(hastēna jalaṃ gṛhītvā)
prātaḥ kāla mantrāchamanaḥ
sūrya ścha, māmanyu ścha, manyupataya ścha, manyu̍kṛtē̠bhyaḥ । pāpēbhyō̍ rakṣa̠ntām । yadrātryā pāpa̍ makā̠rṣam । manasā vāchā̍ ha̠stābhyām । padbhyā mudarē̍ṇa śi̠ñchā । rātri̠ stada̍valu̠mpatu । yatkiñcha̍ duri̠taṃ mayi̍ । idamahaṃ mā mamṛ̍ta yō̠ nau । sūryē jyōtiṣi juhō̍mi svā̠hā̎ ॥ (tai. ara. 10. 24)
madhyāhna kāla mantrāchamanaḥ
āpa̍ḥ punantu pṛthi̠vīṃ pṛ̍thi̠vī pū̠tā pu̍nātu̠ mām । pu̠nantu̠ brahma̍ṇa̠spati̠ rbrahmā̍ pū̠tā pu̍nātu̠ mām । yaduchChi̍ṣṭa̠ mabhō̎jya̠ṃ yadvā̍ du̠śchari̍ta̠ṃ mama̍ । sarva̍ṃ punantu̠ mā māpō̍sa̠tāñcha̍ prati̠graha̠gg̠ svāhā̎ ॥ (tai. ara. pariśiṣṭaḥ 10. 30)
sāyaṅkāla mantrāchamanaḥ
agni ścha mā manyu ścha manyupataya ścha manyu̍kṛtēbhyaḥ । pāpēbhyō̍ rakṣa̠ntām । yadahnā pāpa̍ makā̠rṣam । manasā vāchā̍ hastā̠bhyām । padbhyā mudarē̍ṇa śi̠ñchā । aha stada̍valu̠mpatu । ya tkiñcha̍ duri̠taṃ mayi̍ । ida mahaṃ mā mamṛ̍ta yō̠nau । satyē jyōtiṣi juhōmi svā̠hā ॥ (tai. ara. 10. 24)
(iti mantrēṇa jalaṃ pibēt)
āchamya (ōṃ kēśavāya svāhā, ... śrī kṛṣṇa parabrahmaṇē namō namaḥ)
dvitīya mārjanaḥ
da̠dhi̠ krāvaṇṇō̍ akāriṣam । ji̠ṣṇō raśva̍sya vā̠ji̍naḥ ।
su̠rabhinō̠ mukhā̍kara̠tpraṇa̠ āyūg̍ṃṣi tāriṣat ॥
(sūryapakṣē lōkayātrā nirvāhaka ityarthaḥ)
ōṃ āpō̠ hiṣṭhā ma̍yō̠bhuva̍ḥ । tā na̍ ū̠rjē da̍dhātana । ma̠hēraṇā̍ya̠ chakṣa̍sē । yō va̍ḥ śi̠vata̍mō̠ rasa̍ḥ । tasya̍ bhājayatē̠ ha na̠ḥ । u̠śa̠tīri̍va mā̠tara̍ḥ । tasmā̠ ara̍ṅga māma vaḥ । yasya̠ kṣayā̍ya̠ jinva̍tha । āpō̍ ja̠naya̍thā cha naḥ ॥ (tai. ara. 4. 42)
punaḥ mārjanaḥ
hira̍ṇyavarṇā̠ śśucha̍yaḥ pāva̠kāḥ yā su̍jā̠taḥ ka̠śyapō̠ yā svindra̍ḥ । a̠gniṃ yā garbha̍n-dadhi̠rē virū̍pā̠ stāna̠ āpa̠śśagg syō̠nā bha̍vantu । yā sā̠g̠ṃ rājā̠ varu̍ṇō̠ yāti̠ madhyē̍ satyānṛ̠tē a̍va̠paśya̠ṃ janā̍nām । ma̠dhu̠ śchuta̠śśucha̍yō̠ yāḥ pā̍va̠kā stāna̠ āpa̠śśagg syō̠nā bha̍vantu । yāsā̎ṃ dē̠vā di̠vi kṛ̠ṇvanti̍ bha̠kṣaṃ yā a̠ntari̍kṣē bahu̠thā bhava̍nti । yāḥ pṛ̍thi̠vīṃ paya̍sō̠ndanti̍ śśu̠krāstāna̠ āpa̠śagg syō̠nā bha̍vantu । yāḥ śi̠vēna̍ mā̠ chakṣu̍ṣā paśyatāpaśśi̠vayā̍ ta̠nu vōpa̍spṛśata̠ tvacha̍ mmē । sarvāg̍ṃ a̠gnīgṃ ra̍psu̠ṣadō̍ hu̠vē vō̠ mayi̠ varchō̠ bala̠ mōjō̠ nidha̍tta ॥ (tai. saṃ. 5. 6. 1)
(mārjanaṃ kuryāt)
aghamarṣaṇa mantraḥ pāpavimōchanaṃ
(hastēna jalamādāya niśśvasya vāmatō nikṣitapēt)
dru̠pa̠dā di̍va muñchatu । dru̠pa̠dā di̠vē nmu̍muchā̠naḥ ।
svi̠nna ssnā̠tvī malā̍ divaḥ । pū̠taṃ pavitrē̍ṇē̠ vājya̎ṃ āpa̍ śśundantu̠ maina̍saḥ ॥ (tai. brā. 266)
āchamya (ōṃ kēśavāya svāhā, ... śrī kṛṣṇa parabrahmaṇē namō namaḥ)
prāṇāyāmamya
laghusaṅkalpaḥ
pūrvōkta ēvaṅguṇa viśēṣaṇa viśiṣṭhāyāṃ śubhatithau mamōpātta durita kṣayadvārā śrī paramēśvara muddisya śrī paramēśvara prītyarthaṃ prātassandhyāṅga yathā kālōchita arghyapradānaṃ kariṣyē ॥
prātaḥ kālārghya mantraṃ
ōṃ bhūrbhuva̠ssuva̍ḥ ॥ tathsa̍vi̠turvarē̎ṇya̠ṃ bhargō̍ dē̠vasya̍ dhīmahi । dhiyō̠ yō na̍ḥ prachōdayā̎t ॥ 3 ॥
madhyāhnārghya mantraṃ
ōṃ ha̠g̠ṃ saśśu̍chi̠ṣa dvasu̍rantarikṣa̠sa ddōtā̍ vēdi̠ṣadati̍thi rdurōṇa̠sat । nṛ̠ṣa dva̍ra̠sa dṛ̍ta̠sa dvyō̍ma̠ sada̠bjā gō̠jā ṛ̍ta̠jā a̍dri̠jā ṛ̠tam-bṛ̠hat ॥ (tai. ara. 10. 4)
sāyaṃ kālārghya mantraṃ
ōṃ bhūrbhuva̠ssuva̍ḥ ॥ tathsa̍vi̠turvarē̎ṇya̠ṃ bhargō̍ dē̠vasya̍ dhīmahi । dhiyō̠ yō na̍ḥ prachōdayā̎t ॥ ōṃ bhūḥ । ōṃ bhuvaḥ । ōgṃ suvaḥ । ōṃ mahaḥ । ōṃ janaḥ । ōṃ tapaḥ । ōgṃ sa̠tyam । ōṃ tathsa̍vi̠turvarē̎ṇyaṃ̠ bhargō̍ dē̠vasya̍ dhīmahi । dhiyō̠ yō na̍ḥ prachōdayā̎t ॥ ōmāpō̠ jyōtī̠ rasō̠mṛta̠ṃ brahma̠ bhū-rbhuva̠-ssuva̠rōm ॥
(ityañjalitrayaṃ visṛjēt)
kālātikramaṇa prāyaśchittaṃ
āchamya...
pūrvōkta ēvaṅguṇa viśēṣaṇa viśiṣṭhāyāṃ śubhatithau mamōpātta durita kṣayadvārā śrī paramēśvara muddisya śrī paramēśvara prītyarthaṃ kālātikrama dōṣaparihārārthaṃ chaturthā arghyapradānaṃ kariṣyē ॥
ōṃ bhūrbhuva̠ssuva̍ḥ ॥ tathsa̍vi̠turvarē̎ṇya̠ṃ bhargō̍ dē̠vasya̍ dhīmahi । dhiyō̠ yō na̍ḥ prachōdayā̎t ॥ ōṃ bhūḥ । ōṃ bhuvaḥ । ōgṃ suvaḥ । ōṃ mahaḥ । ōṃ janaḥ । ōṃ tapaḥ । ōgṃ sa̠tyam । ōṃ tathsa̍vi̠turvarē̎ṇyaṃ̠ bhargō̍ dē̠vasya̍ dhīmahi । dhiyō̠ yō na̍ḥ prachōdayā̎t ॥ ōmāpō̠ jyōtī̠ rasō̠mṛta̠ṃ brahma̠ bhū-rbhuva̠-ssuva̠rōm ॥
(iti jalaṃ visṛjēt)
sajala pradakṣiṇaṃ
ōṃ u̠dyanta̍masta̠ṃ yanta̍ mādi̠tya ma̍bhithyā̠ya nku̠rvan-brā̎hma̠ṇō vi̠dvān tsa̠kala̍m-bha̠drama̍śnutē̠ asāvā̍di̠tyō bra̠hmēti̠ ॥ brahmai̠va san-brahmā̠pyēti̠ ya ē̠vaṃ vēda ॥ asāvādityō brahma ॥ (tai. ara. 2. 2)
(ēvaṃ arghyatrayaṃ dadyāt kālātikramaṇē pūrvavat)
(paśchāt hastēna jalamādāya pradakṣiṇaṃ kuryāt)
(dvirāchamya prāṇāyāma trayaṃ kṛtvā)
āchamya (ōṃ kēśavāya svāhā, ... śrī kṛṣṇa parabrahmaṇē namō namaḥ)
sandhyāṅga tarpaṇaṃ
prātaḥkāla tarpaṇaṃ
sandhyāṃ tarpayāmi, gāyatrīṃ tarpayāmi, brāhmīṃ tarpayāmi, nimṛjīṃ tarpayāmi ॥
madhyāhna tarpaṇaṃ
sandhyāṃ tarpayāmi, sāvitrīṃ tarpayāmi, raudrīṃ tarpayāmi, nimṛjīṃ tarpayāmi ॥
sāyaṅkāla tarpaṇaṃ
sandhyāṃ tarpayāmi, sarasvatīṃ tarpayāmi, vaiṣṇavīṃ tarpayāmi, nimṛjīṃ tarpayāmi ॥
(punarāchamanaṃ kuryāt)
gāyatrī avāhana
ōmityēkākṣa̍raṃ bra̠hma । agnirdēvatā brahma̍ ityā̠rṣam । gāyatraṃ Chandaṃ paramātma̍ṃ sarū̠pam । sāyujyaṃ vi̍niyō̠ga̠m ॥ (tai. ara. 10. 33)
āyā̍tu̠ vara̍dā dē̠vī̠ a̠kṣara̍ṃ brahma̠saṃmi̠tam । gā̠ya̠trī̎ṃ Chanda̍sāṃ mā̠tēdaṃ bra̍hma ju̠ṣasva̍ mē । yadahnā̎t-kuru̍tē pā̠pa̠ṃ tadahnā̎t-prati̠muchya̍tē । yadrātriyā̎t-kuru̍tē pā̠pa̠ṃ tadrātriyā̎t-prati̠muchya̍tē । sarva̍ va̠rṇē ma̍hādē̠vi̠ sa̠ndhyāvi̍dyē sa̠rasva̍ti ॥
ōjō̍si̠ sahō̍si̠ bala̍masi̠ bhrājō̍si dē̠vānā̠ṃ dhāma̠nāmā̍si̠ viśva̍masi vi̠śvāyu̠-ssarva̍masi sa̠rvāyu-rabhibhūrōm । gāyatrī-māvā̍hayā̠mi̠ sāvitrī-māvā̍hayā̠mi̠ sarasvatī-māvā̍hayā̠mi̠ Chandarṣī-nāvā̍hayā̠mi̠ śriya-māvāha̍yā̠mi̠ gāyatriyā gāyatrī chChandō viśvāmitraṛṣi ssavitā dēvatāgnir-mukhaṃ brahmā śirō viṣṇur-hṛdayagṃ rudra-śśikhā pṛthivī yōniḥ prāṇāpāna vyānōdāna samānā saprāṇā śvētavarṇā sāṅkhyāyana sagōtrā gāyatrī chaturvigṃ śatyakṣarā tripadā̍ ṣaṭ-ku̠kṣi̠ḥ pañcha-śīrṣōpanayanē vi̍niyō̠ga̠ḥ । ōṃ bhūḥ । ōṃ bhuvaḥ । ōgṃ suvaḥ । ōṃ mahaḥ । ōṃ janaḥ । ōṃ tapaḥ । ōgṃ sa̠tyam । ōṃ tathsa̍vi̠turvarē̎ṇyaṃ̠ bhargō̍ dē̠vasya̍ dhīmahi । dhiyō̠ yō na̍ḥ prachōdayā̎t ॥ ōmāpō̠ jyōtī̠ rasō̠mṛta̠ṃ brahma̠ bhū-rbhuva̠-ssuva̠rōm ॥ (mahānārāyaṇa upaniṣat)
āchamya (ōṃ kēśavāya svāhā, ... śrī kṛṣṇa parabrahmaṇē namō namaḥ)
japasaṅkalpaḥ
pūrvōkta ēvaṅguṇa viśēṣaṇa viśiṣṭhāyāṃ śubhatithau mamōpātta durita kṣayadvārā śrī paramēśvara muddisya śrī paramēśvara prītyarthaṃ sandhyāṅga yathāśakti gāyatrī mahāmantra japaṃ kariṣyē ॥
karanyāsaḥ
ōṃ tathsa̍vi̠tuḥ brahmātmanē aṅguṣṭābhyāṃ namaḥ ।
varē̎ṇyaṃ̠ viṣṇavātmanē tarjanībhyāṃ namaḥ ।
bhargō̍ dē̠vasya̍ rudrātmanē madhyamābhyāṃ namaḥ ।
dhīmahi satyātmanē anāmikābhyāṃ namaḥ ।
dhiyō̠ yō na̍ḥ jñānātmanē kaniṣṭikābhyāṃ namaḥ ।
prachōdayā̎t sarvātmanē karatala karapṛṣṭābhyāṃ namaḥ ।
aṅganyāsaḥ
ōṃ tathsa̍vi̠tuḥ brahmātmanē hṛdayāya namaḥ ।
varē̎ṇyaṃ̠ viṣṇavātmanē śirasē svāhā ।
bhargō̍ dē̠vasya̍ rudrātmanē śikhāyai vaṣaṭ ।
dhīmahi satyātmanē kavachāya hum ।
dhiyō̠ yō na̍ḥ jñānātmanē nētratrayāya vauṣaṭ ।
prachōdayā̎t sarvātmanē astrāyaphaṭ ।
ōṃ bhūrbhuva̠ssuva̠rōmiti digbhandhaḥ ।
dhyānam
muktāvidruma hēmanīla dhavaḻachchāyair-mukhai strīkṣaṇaiḥ ।
yuktāminduni baddha ratna makuṭāṃ tatvārtha varṇātmikām ।
gāyatrīṃ varadābhayāṅkuśa kaśāśśubhraṅkapālaṅgadām ।
śaṅkhañchakra madhāravinda yugaḻaṃ hastairvahantīṃ bhajē ॥
chaturviṃśati mudrā pradarśanaṃ
sumukhaṃ sampuṭiñchaiva vitataṃ vistṛtaṃ tathā ।
dvimukhaṃ trimukhañchaiva chatuḥ pañcha mukhaṃ tathā ।
ṣaṇmukhōthō mukhaṃ chaiva vyāpakāñjalikaṃ tathā ।
śakaṭaṃ yamapāśaṃ cha grathitaṃ sammukhōnmukham ।
pralambaṃ muṣṭikaṃ chaiva matsyaḥ kūrmō varāhakam ।
siṃhākrāntaṃ mahākrāntaṃ mudgaraṃ pallavaṃ tathā ।
chaturviṃśati mudrā vai gāyatryāṃ supratiṣṭhitāḥ ।
itimudrā na jānāti gāyatrī niṣphalā bhavēt ॥
yō dēva ssavitāsmākaṃ dhiyō dharmādigōcharāḥ ।
prērayēttasya yadbhargasta dvarēṇya mupāsmahē ॥
gāyatrī mantraṃ
ōṃ bhūrbhuva̠ssuva̍ḥ ॥ tathsa̍vi̠turvarē̎ṇyaṃ̠ bhargō̍ dē̠vasya̍ dhīmahi ।
dhiyō̠ yō na̍ḥ prachōdayā̎t ॥
aṣṭamudrā pradarśanaṃ
surabhir-jñāna chakrē cha yōniḥ kūrmōtha paṅkajam ।
liṅgaṃ niryāṇa mudrā chētyaṣṭa mudrāḥ prakīrtitāḥ ॥
ōṃ tatsad-brahmārpaṇamastu ।
āchamya (ōṃ kēśavāya svāhā, ... śrī kṛṣṇa parabrahmaṇē namō namaḥ)
dviḥ parimujya ।
sakṛdupa spṛśya ।
yatsavyaṃ pāṇim ।
pādam ।
prōkṣati śiraḥ ।
chakṣuṣī ।
nāsikē ।
śrōtrē ।
hṛdayamālabhya ।
prātaḥkāla sūryōpasthānaṃ
ōṃ mi̠trasya̍ cha̠rṣaṇī̠ dhṛta̠ śravō̍ dē̠vasya̍ sāna̠ sim । sa̠tyaṃ chi̠traśra̍ vastamam । mi̠trō janān̍ yātayati prajā̠nan-mi̠trō dā̍dhāra pṛthi̠vī mu̠tadyām । mi̠traḥ kṛ̠ṣṭī rani̍miṣā̠bhi cha̍ṣṭē sa̠tyāya̍ ha̠vyaṃ ghṛ̠tava̍dvidhēma । prasami̍ttra̠ martyō̍ astu̠ praya̍svā̠ nyasta̍ āditya̠ śikṣa̍ti vra̠tēna̍ । na ha̍nyatē̠ na jī̍yatē̠ tvōtō̠naina̠ magṃhō̍ aśnō̠ tyanti̍tō̠ na dū̠rāt ॥ (tai. saṃ. 3.4.11)
madhyāhna sūryōpasthānaṃ
ōṃ ā sa̠tyēna̠ raja̍sā̠ varta̍mānō nivē̠śa̍ya nna̠mṛta̠ṃ martya̍ñcha । hi̠raṇyayē̍na savi̠tā rathē̠nādē̠vō yā̍ti̠ bhuva̍nā ni̠paśyan̍ ॥
udva̠ya ntama̍sa̠ spari̠ paśya̍ntō̠ jyōti̠ rutta̍ram । dē̠van-dē̍va̠trā sūrya̠ maga̍nma jyōti̍ rutta̠maṃ ॥
udu̠tyaṃ jā̠tavē̍dasaṃ dē̠vaṃ va̍hanti kē̠tava̍ḥ । dṛ̠śē viśvā̍ ya̠ sūrya̎m ॥ chi̠traṃ dē̠vānā̠ muda̍gā̠ danī̍ka̠ṃ chakṣu̍r-mi̠trasya̠ varu̍ṇa syā̠gnēḥ । aprā̠ dyāvā̍ pṛthi̠vī anta̠ri̍kṣa̠gṃ sūrya̍ ā̠tmā jaga̍ta sta̠sthuṣa̍ścha ॥
tachchakṣu̍r-dē̠vahi̍taṃ pu̠rastā̎chchu̠kra mu̠chchara̍t । paśyē̍ma śa̠rada̍śśa̠taṃ jīvē̍ma śa̠rada̍śśa̠taṃ nandā̍ma śa̠rada̍śśa̠taṃ mōdā̍ma śa̠rada̍śśa̠taṃ bhavā̍ma śa̠rada̍śśa̠tagṃ śṛ̠ṇavā̍ma śa̠rada̍śśa̠taṃ pabra̍vāma śa̠rada̍śśa̠tamajī̍tāsyāma śa̠rada̍śśa̠taṃ jōkcha̠ sūrya̍ṃ dṛ̠ṣē ॥ ya uda̍gānmaha̠tōrṇavā̎ dvi̠bhrāja̍māna ssari̠rasya̠ madhyā̠thsamā̍ vṛṣa̠bhō lō̍hitā̠kṣasūryō̍ vipa̠śchinmana̍sā punātu ॥
sāyaṅkāla sūryōpasthānaṃ
ōṃ i̠mammē̍ varuṇa śṛdhī̠ hava̍ ma̠dyā cha̍ mṛḍaya । tvā ma̍va̠syu rācha̍kē ॥ tatvā̍ yāmi̠ brahma̍ṇā̠ vanda̍māna̠ sta dāśā̎stē̠ yaja̍mānō ha̠virbhi̍ḥ । ahē̍ḍamānō varuṇē̠ha bō̠dhyuru̍śa̠g̠ṃ samā̍na̠ āyu̠ḥ pramō̍ṣīḥ ॥
yachchiddhitē viśōyathā pradēva varuṇavratam । minīmasidya vidyavi । yatkiñchēdaṃ varuṇadaivyē janēbhidrōha mmanuṣyāścharāmasi । achittē yattava dharmāyuyōpi mamāna stasmā dēnasō dēvarīriṣaḥ । kitavāsō yadriripurnadīvi yadvāghā satyamutayanna vidma । sarvātāviṣya śidhirēvadēvā thātēsyāma varuṇa priyāsaḥ ॥ (tai. saṃ. 1.1.1)
digdēvatā namaskāraḥ
(ētairnamaskāraṃ kuryāt)
ōṃ nama̠ḥ prāchyai̍ di̠śē yāścha̍ dē̠vatā̍ ē̠tasyā̠ṃ prati̍vasantyē̠ tābhya̍ścha̠ nama̍ḥ ।
ōṃ namaḥ dakṣiṇāyai di̠śē yāścha̍ dē̠vatā̍ ē̠tasyā̠ṃ prati̍vasantyē̠ tābhya̍ścha̠ nama̍ḥ ।
ōṃ namaḥ pratī̎chyai di̠śē yāścha̍ dē̠vatā̍ ē̠tasyā̠ṃ prati̍vasantyē̠ tābhya̍ścha̠ nama̍ḥ ।
ōṃ namaḥ udī̎chyai di̠śē yāścha̍ dē̠vatā̍ ē̠tasyā̠ṃ prati̍vasantyē̠ tābhya̍ścha̠ nama̍ḥ ।
ōṃ namaḥ ū̠rdhvāyai̍ di̠śē yāścha̍ dē̠vatā̍ ē̠tasyā̠ṃ prati̍vasantyē̠ tābhya̍ścha̠ nama̍ḥ ।
ōṃ namōdha̍rāyai di̠śē yāścha̍ dē̠vatā̍ ē̠tasyā̠ṃ prati̍vasantyē̠ tābhya̍ścha̠ nama̍ḥ ।
ōṃ namōvānta̠rāyai̍ di̠śē yāścha̍ dē̠vatā̍ ē̠tasyā̠ṃ prati̍vasantyē̠ tābhya̍ścha̠ nama̍ḥ ।
muni namaskāraḥ
namō gaṅgā yamunayōr-madhyē yē̍ vasa̠nti̠ tē mē prasannātmāna śchirañjīvitaṃ va̍rdhaya̠nti̠ namō gaṅgā yamunayōr-muni̍bhyaścha̠ namō namō gaṅgā yamunayōr-muni̍bhyaścha̠ na̍maḥ ॥
sandhyādēvatā namaskāraḥ
sandhyā̍yai̠ nama̍ḥ । sāvi̍tryai̠ nama̍ḥ । gāya̍tryai̠ nama̍ḥ । sara̍svatyai̠ nama̍ḥ । sarvā̍bhyō dē̠vatā̍bhyō̠ nama̍ḥ । dē̠vēbhyō̠ nama̍ḥ । ṛṣi̍bhyō̠ nama̍ḥ । muni̍bhyō̠ nama̍ḥ । guru̍bhyō̠ nama̍ḥ । pitṛ̍bhyō̠ nama̍ḥ । kāmōkārṣī̎ rnamō̠ namaḥ । manyu rakārṣī̎ rnamō̠ namaḥ । pṛthivyāpastē̠jō vāyu̍rākā̠śāt namaḥ ॥ (tai. ara. 2.18.52)
ōṃ namō bhagavatē vāsu̍dēvā̠ya । yā̠gṃ sadā̍ sarvabhūtā̠ni̠ cha̠rāṇi̍ sthāva̠rāṇi̍ cha । sā̠ya̠ṃ prā̠ta rna̍masya̠nti̠ sā̠ mā̠ sandhyā̍bhirakṣatu ॥
śivāya viṣṇurūpāya śivarūpāya viṣṇavē ।
śivasya hṛdayaṃ viṣṇurviṣṇōścha hṛdayaṃ śivaḥ ॥
yathā śivamayō viṣṇurēvaṃ viṣṇumayaḥ śivaḥ ।
yathāntaraṃ na paśyāmi tathā mē svastirāyuṣi ॥
namō brahmaṇya dēvāya gō brāhmaṇa hitāya cha ।
jagaddhitāya kṛṣṇāya gōvindāya namō namaḥ ॥
gāyatrī udvāsana (prasthānaṃ)
u̠ttamē̍ śikha̍rē jā̠tē̠ bhū̠myāṃ pa̍rvata̠mūrtha̍ni । brā̠hmaṇē̎bhyōbhya̍nu jñā̠tā̠ ga̠chchadē̍vi ya̠thāsu̍kham । stutō mayā varadā vē̍damā̠tā̠ prachōdayantī pavanē̎ dvijā̠tā । āyuḥ pṛthivyāṃ draviṇaṃ bra̍hmava̠rcha̠sa̠ṃ mahyaṃ datvā prajātuṃ bra̍hmalō̠kam ॥ (mahānārāyaṇa upaniṣat)
bhagavannamaskāraḥ
namōstvanantāya sahasramūrtayē sahasra pādākṣi śirōru bāhavē ।
sahasra nāmnē puruṣāya śāśvatē sahasrakōṭī yuga dhāriṇē namaḥ ॥
bhūmyākāśābhi vandanaṃ
i̠daṃ dyā̍vā pṛthi̠vī sa̠tyama̍stu̠ । pita̠r-mātaryadi̠ hōpa̍ bṛ̠vēvā̎m ।
bhū̠taṃ dē̠vānā̍ mavamē avō̍bhiḥ । vidyā mē̠ṣaṃ vṛ̠jina̍ṃ jī̠radā̍num ॥
ākāśāt-patitaṃ tōyaṃ yathā gachChati sāgaram ।
sarvadēva namaskāraḥ kēśavaṃ pratigachChati ॥
śrī kēśavaṃ pratigachChatyōnnama iti ।
sarvavēdēṣu yatpuṇyam । sarvatīrthēṣu yatphalam ।
tatphalaṃ puruṣa āpnōti stutvādēvaṃ janārdhanam ॥
stutvādēvaṃ janārdhana ōṃ nama iti ॥
vāsanād-vāsudēvasya vāsitaṃ tē jayatrayam ।
sarvabhūta nivāsōsi śrīvāsudēva namōstutē ॥
śrī vāsudēva namōstutē ōṃ nama iti ।
abhivādaḥ (pravara)
chatussāgara paryantaṃ gō brāhmaṇēbhyaḥ śubhaṃ bhavatu । ... pravarānvita ... gōtraḥ ... sūtraḥ ... śākhādhyāyī ... ahaṃ bhō abhivādayē ॥
īśvarārpaṇaṃ
kāyēna vāchā manasēndriyairvā । buddhyātmanā vā prakṛtē ssvabhāvāt ।
karōmi yadyat-sakalaṃ parasmai śrīmannārāyaṇāyēti samarpayāmi ॥
hariḥ ōṃ tatsat । tatsarvaṃ śrī paramēśvarārpaṇamastu ।