View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Oriya Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in romanized sanskrit according to IAST standard. View this in plain english.

Nitya Parayana Slokas

prabhāta ślōkaḥ
karāgrē vasatē lakṣmīḥ karamadhyē sarasvatī ।
karamūlē sthitā gaurī prabhātē karadarśanam ॥
[pāṭhabhēdaḥ - karamūlē tu gōvindaḥ prabhātē karadarśanam ॥]

prabhāta bhūmi ślōkaḥ
samudra vasanē dēvī parvata stana maṇḍalē ।
viṣṇupatni namastubhyaṃ, pādasparśaṃ kṣamasvamē ॥

sūryōdaya ślōkaḥ
brahmasvarūpa mudayē madhyāhnētu mahēśvaram ।
sāhaṃ dhyāyētsadā viṣṇuṃ trimūrtiṃ cha divākaram ॥

snāna ślōkaḥ
gaṅgē cha yamunē chaiva gōdāvarī sarasvatī
narmadē sindhu kāvērī jalēsmin sannidhiṃ kuru ॥

namaskāra ślōkaḥ
tvamēva mātā cha pitā tvamēva, tvamēva bandhuścha sakhā tvamēva ।
tvamēva vidyā draviṇaṃ tvamēva, tvamēva sarvaṃ mama dēvadēva ॥

bhasma dhāraṇa ślōkaḥ
śrīkaraṃ cha pavitraṃ cha śōka nivāraṇam ।
lōkē vaśīkaraṃ puṃsāṃ bhasmaṃ tryailōkya pāvanam ॥

bhōjana pūrva ślōkāḥ
brahmārpaṇaṃ brahma haviḥ brahmāgnau brahmaṇāhutam ।
brahmaiva tēna gantavyaṃ brahma karma samādhinaḥ ॥

ahaṃ vaiśvānarō bhūtvā prāṇināṃ dēhamāśritaḥ ।
prāṇāpāna samāyuktaḥ pachāmyannaṃ chaturvidham ॥

annapūrṇē sadā pūrṇē śaṅkaraprāṇavallabhē ।
jñānavairāgya siddhyarthaṃ bhikṣāṃ dēhi cha pārvati ॥

tvadīyaṃ vastu gōvinda tubhyamēva samarpayē ।
gṛhāṇa sumukhō bhūtvā prasīda paramēśvara ॥

bhōjanānantara ślōkaḥ
agastyaṃ vainatēyaṃ cha śamīṃ cha baḍabālanam ।
āhāra pariṇāmārthaṃ smarāmi cha vṛkōdaram ॥

sandhyā dīpa darśana ślōkaḥ
dīpajyōtiḥ paraṃ brahma dīpajyōtirjanārdanaḥ ।
dīpō haratu mē pāpaṃ dīpajyōtirnamōstutē ॥

śubhaṃ karōti kaḻyāṇaṃ ārōgyaṃ dhanasampadaḥ ।
śatru-buddhi-vināśāya dīpajyōtirnamōstutē ॥

nidrā ślōkaḥ
rāmaṃ skandhaṃ hanumantaṃ vainatēyaṃ vṛkōdaraṃ ।
śayanē yaḥ smarēnnityam dusvapna-stasyanaśyati ॥

aparādha kṣamāpaṇa stōtraṃ
aparādha sahasrāṇi, kriyantēharniśaṃ mayā ।
dāsōyamiti māṃ matvā, kṣamasva paramēśvara ॥

karacharaṇa kṛtaṃ vā karma vākkāyajaṃ vā
śravaṇa nayanajaṃ vā mānasaṃ vāparādham ।
vihita mavihitaṃ vā sarvamētat kṣamasva
śiva śiva karuṇābdhē śrī mahādēva śambhō ॥

kāyēna vāchā manasēndriyairvā
buddhyātmanā vā prakṛtēḥ svabhāvāt ।
karōmi yadyatsakalaṃ parasmai
nārāyaṇāyēti samarpayāmi ॥

dēvatā stōtrāḥ

kārya prārambha stōtrāḥ
śuklāṃ baradharaṃ viṣṇuṃ śaśivarṇam chaturbhujaṃ ।
prasannavadanaṃ dhyāyēt sarva vighnōpaśāntayē ॥

yasyadvirada vaktrādyāḥ pāriṣadyāḥ paraśśataṃ ।
vighnaṃ nighnantu satataṃ viṣvaksēnaṃ tamāśrayē ॥

gaṇēśa stōtraṃ
vakratuṇḍa mahākāya sūryakōṭi samaprabhaḥ ।
nirvighnaṃ kuru mē dēva sarva kāryēṣu sarvadā ॥

agajānana padmārkaṃ gajānana maharniśam ।
anēkadaṃ-taṃ bhaktānām-ēkadanta-mupāsmahē ॥

viṣṇu stōtraṃ
śāntākāraṃ bhujagaśayanaṃ padmanābhaṃ surēśaṃ
viśvādhāraṃ gagana sadṛśaṃ mēghavarṇaṃ śubhāṅgaṃ ।
lakṣmīkāntaṃ kamalanayanaṃ yōgihṛddhyānagamyaṃ
vandē viṣṇuṃ bhavabhayaharaṃ sarvalōkaikanāthaṃ ॥

gāyatri mantraṃ
ōṃ bhūrbhuva̠ssuva̠ḥ । tathsa̍vi̠turvarē̎ṇyaṃ̠ ।
bhargō̍ dē̠vasya̍ dhīmahi । dhiyō̠ yō na̍ḥ prachōdayā̎t ॥

śiva stōtraṃ
trya̍mbakaṃ yajāmahē suga̠ndhiṃ pu̍ṣṭi̠vardha̍naṃ ।
u̠rvā̠ru̠kami̍va̠ bandha̍nān-mṛtyō̍r-mukṣīya̠ māmṛtā̎t ॥

vandē śambhumumāpatiṃ suraguruṃ vandē jagatkāraṇaṃ
vandē pannagabhūṣaṇaṃ śaśidharaṃ vandē paśūnāṃ patim‌ ।
vandē sūryaśaśāṅka vahninayanaṃ vandē mukundapriyaṃ
vandē bhaktajanāśrayaṃ cha varadaṃ vandē śivaṃ śaṅkaram‌ ॥

subrahmaṇya stōtraṃ
śaktihastaṃ virūpākṣaṃ śikhivāhaṃ ṣaḍānanaṃ
dāruṇaṃ ripurōgaghnaṃ bhāvayē kukkuṭa dhvajaṃ ।
skandaṃ ṣaṇmukhaṃ dēvaṃ śivatējaṃ chaturbhujaṃ
kumāraṃ svāminādhaṃ taṃ kārtikēyaṃ namāmyahaṃ ॥

guru ślōkaḥ
gururbrahmā gururviṣṇuḥ gururdēvō mahēśvaraḥ ।
guruḥ sākṣāt parabrahmā tasmai śrī guravē namaḥ ॥

hanuma stōtrāḥ
manōjavaṃ māruta tulyavēgaṃ jitēndriyaṃ buddhimatāṃ variṣṭaṃ ।
vātātmajaṃ vānarayūdha mukhyaṃ śrīrāmadūtaṃ śirasā namāmi ॥

buddhirbalaṃ yaśōdhairyaṃ nirbhayatvamarōgatā ।
ajāḍyaṃ vākpaṭutvaṃ cha hanumassmaraṇād-bhavēt ॥

jayatyati balō rāmō lakṣmaṇasya mahābalaḥ ।
rājā jayati sugrīvō rāghavēṇābhi pālitaḥ ॥

dāsōhaṃ kōsalēndrasya rāmasyākliṣṭa karmaṇaḥ ।
hanumān śatrusainyānāṃ nihantā mārutātmajaḥ ॥

śrīrāma stōtrāṃ
śrī rāma rāma rāmēti ramē rāmē manōramē
sahasranāma tattulyaṃ rāma nāma varānanē

śrī rāmachandraḥ śritapārijātaḥ samasta kaḻyāṇa guṇābhirāmaḥ ।
sītāmukhāmbhōruhāchañcharīkō nirantaraṃ maṅgaḻamātanōtu ॥

śrīkṛṣṇa stōtraṃ
mandāramūlē madanābhirāmaṃ
bimbādharāpūrita vēṇunādaṃ ।
gōgōpa gōpījana madhyasaṃsthaṃ
gōpaṃ bhajē gōkula pūrṇachandram ॥

garuḍa svāmi stōtraṃ
kuṅkumāṅkitavarṇāya kundēndu dhavaḻāya cha ।
viṣṇu vāha namastubhyaṃ pakṣirājāya tē namaḥ ॥

dakṣiṇāmūrti stōtraṃ
guravē sarvalōkānāṃ bhiṣajē bhavarōgiṇāṃ ।
nidhayē sarva vidyānāṃ śrī dakṣiṇāmūrtayē nama ॥

sarasvatī ślōkaḥ
sarasvatī namastubhyaṃ varadē kāmarūpiṇī ।
vidyārambhaṃ kariṣyāmi siddhirbhavatu mē sadā ॥

yā kundēndu tuṣāra hāra dhavaḻā, yā śubhra vastrāvṛtā ।
yā vīṇā varadaṇḍa maṇḍita karā, yā śvēta padmāsanā ।
yā brahmāchyuta śaṅkara prabhṛtibhir-dēvaiḥ sadā pūjitā ।
sā mām pātu sarasvatī bhagavatī niśśēṣajāḍyāpahā ।

lakṣmī ślōkaḥ
lakṣmīṃ kṣīrasamudra rāja tanayāṃ śrīraṅga dhāmēśvarīṃ ।
dāsībhūta samasta dēva vanitāṃ lōkaika dīpāṅkurām ।
śrīmanmandha kaṭākṣa labdha vibhava brahmēndra gaṅgādharāṃ ।
tvāṃ trailōkyakuṭumbinīṃ sarasijāṃ vandē mukundapriyām ॥

durgā dēvī stōtraṃ
sarva svarūpē sarvēśē sarva śakti samanvitē ।
bhayēbhyastāhi nō dēvi durgādēvi namōstutē ॥

tripurasundarī stōtraṃ
ōṅkāra pañjara śukīṃ upaniṣadudyāna kēḻi kalakaṇṭhīm ।
āgama vipina mayūrīṃ āryāṃ antarvibhāvayēdgaurīm ॥

dēvī ślōkaḥ
sarva maṅgala māṅgalyē śivē sarvārtha sādhikē ।
śaraṇyē tryambakē dēvi nārāyaṇi namōstutē ॥

vēṅkaṭēśvara ślōkaḥ
śriyaḥ kāntāya kaḻyāṇanidhayē nidhayērthinām ।
śrī vēṅkaṭa nivāsāya śrīnivāsāya maṅgaḻam ॥

dakṣiṇāmūrti ślōkaḥ
guravē sarvalōkānāṃ bhiṣajē bhavarōgiṇāṃ ।
nidhayē sarvavidyānāṃ dakṣiṇāmūrtayē namaḥ ॥

bauddha prārthana
buddhaṃ śaraṇaṃ gachChāmi
dharmaṃ śaraṇaṃ gachChāmi
saṅghaṃ śaraṇaṃ gachChāmi

śānti mantraṃ
asatōmā sadgamayā ।
tamasōmā jyōtirgamayā ।
mṛtyōrmā amṛtaṅgamayā ।
ōṃ śāntiḥ śāntiḥ śāntiḥ

sarvē bhavantu sukhinaḥ sarvē santu nirāmayāḥ ।
sarvē bhadrāṇi paśyantu mā kaśchidduḥkha bhāgbhavēt ॥
ōṃ śāntiḥ śāntiḥ śāntiḥ

ōṃ sarvēṣāṃ svastirbhavatu,
sarvēṣāṃ śāntirbhavatu ।
sarvēṣāṃ pūrṇaṃ bhavatu,
sarvēṣāṃ maṅgaḻaṃ bhavatu ।
ōṃ śāntiḥ śāntiḥ śāntiḥ

ōṃ sa̠ha nā̍vavatu । sa̠ nau̍ bhunaktu । sa̠ha vī̠rya̍ṃ karavāvahai ।
tē̠ja̠svinā̠vadhī̍tamastu̠ mā vi̍dviṣā̠vahai̎ ॥
ōṃ śānti̠ḥ śānti̠ḥ śānti̍ḥ ॥

svasti mantrāḥ
svasti prajābhyaḥ paripālayantāṃ
nyāyēna mārgēṇa mahīṃ mahīśāḥ ।
gōbrāhmaṇēbhya-śśubhamastu nityaṃ
lōkā-ssamastā-ssukhinō bhavantu ॥

kālē varṣatu parjanyaḥ pṛthivī sasyaśālinī ।
dēśōyaṃ kṣōbharahitō brāhmaṇāssantu nirbhayāḥ ॥

viśēṣa mantrāḥ
pañchākṣarī mantraṃ - ōṃ namaśśivāya
aṣṭākṣarī mantraṃ - ōṃ namō nārāyaṇāya
dvādaśākṣarī mantraṃ - ōṃ namō bhagavatē vāsudēvāya







Browse Related Categories: