śivōhaṃ śivōhaṃ, śivōhaṃ śivōhaṃ, śivōhaṃ śivōhaṃ
manō budhyahaṅkāra chittāni nāhaṃ
na cha śrōtra jihvē na cha ghrāṇanētrē ।
na cha vyōma bhūmir-na tējō na vāyuḥ
chidānanda rūpaḥ śivōhaṃ śivōham ॥ 1 ॥
na cha prāṇa sañjñō na vaipañchavāyuḥ
na vā saptadhātur-na vā pañchakōśāḥ ।
navākpāṇi pādau na chōpastha pāyū
chidānanda rūpaḥ śivōhaṃ śivōham ॥ 2 ॥
na mē dvēṣarāgau na mē lōbhamōhō
madō naiva mē naiva mātsaryabhāvaḥ ।
na dharmō na chārdhō na kāmō na mōkṣaḥ
chidānanda rūpaḥ śivōhaṃ śivōham ॥ 3 ॥
na puṇyaṃ na pāpaṃ na saukhyaṃ na duḥkhaṃ
na mantrō na tīrthaṃ na vēdā na yajñaḥ ।
ahaṃ bhōjanaṃ naiva bhōjyaṃ na bhōktā
chidānanda rūpaḥ śivōhaṃ śivōham ॥ 4 ॥
na mṛtyuśaṅkā na mē jāti bhēdaḥ
pitā naiva mē naiva mātā na janmaḥ ।
na bandhur-na mitraṃ gururnaiva śiṣyaḥ
chidānanda rūpaḥ śivōhaṃ śivōham ॥ 5 ॥
ahaṃ nirvikalpō nirākāra rūpō
vibhūtvāchcha sarvatra sarvēndriyāṇām ।
na vā bandhanaṃ naivar-mukti na bandhaḥ ।
chidānanda rūpaḥ śivōhaṃ śivōham ॥ 6 ॥
śivōhaṃ śivōhaṃ, śivōhaṃ śivōhaṃ, śivōhaṃ śivōhaṃ
Browse Related Categories: