View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Oriya Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in romanized sanskrit according to IAST standard. View this in plain english.

Nirvaana Dasakam

na bhūmirna tōyaṃ na tējō na vāyuḥ
na khaṃ nēndriyaṃ vā na tēṣāṃ samūhaḥ
anēkāntikatvātsuṣuptyēkasiddhaḥ
tadēkōvaśiṣṭaḥ śivaḥ kēvalōham ॥ 1 ॥

na varṇā na varṇāśramāchāradharmā
na mē dhāraṇādhyānayōgādayōpi
anātmāśrayāhaṃ mamādhyāsahānā-
tadēkōvaśiṣṭaḥ śivaḥ kēvalōham ॥ 2 ॥

na mātā pitā vā na dēvā na lōkā
na vēdā na yajñā na tīrtha bruvanti
suṣuptau nirastātiśūnyātmakatvā-
tadēkōvaśiṣṭaḥ śivaḥ kēvalōham ॥ 3 ॥

na sāṅkhyaṃ na śaivaṃ na tatpāñcharātraṃ
na jainaṃ na mīmāṃsakādērmataṃ vā
viśiṣṭānubhūtyā viśuddhātmakatvā-
tadēkōvaśiṣṭaḥ śivaḥ kēvalōham ॥ 4 ॥

na chōrdhvaṃ na chādhō na chāntarna bāhyaṃ
na madhyaṃ na tiryanna pūrvāparā dik
viyadvyāpakatvādakhaṇḍaikarūpaḥ
tadēkōvaśiṣṭaḥ śivaḥ kēvalōham ॥ 5 ॥

na śuklaṃ na kṛṣṇaṃ na raktaṃ na pītaṃ
na kubjaṃ na pīnaṃ na hrasvaṃ na dīrghaṃ
arūpaṃ tathā jyōtirākārakatvā-
tadēkōvaśiṣṭaḥ śivaḥ kēvalōham ॥ 6 ॥

na śāstā na śāstraṃ na śiṣyō na śikṣā
na cha tvaṃ na chāhaṃ na chāyaṃ prapañchaḥ
svarūpāvabōdhī vikalpāsahiṣṇuḥ
tadēkōvaśiṣṭaḥ śivaḥ kēvalōham ॥ 7 ॥

na jāgranna mē svapnakō vā suṣuptiḥ
na viśvō na vā taijasaḥ pājñakō vā
avidyātmakatvāttrayāṇaṃ turīyaḥ
tadēkōvaśiṣṭaḥ śivaḥ kēvalōham ॥ 8 ॥

api vyāpakatvāddhitatvaprayōgā-
tsvataḥ siddhabhāvādananyāśrayatvāt
jagattuchChamētatsamastaṃ tadanya-
tadēkōvaśiṣṭaḥ śivaḥ kēvalōham ॥ 9 ॥

na chaikaṃ tadanyaddvitīyaṃ kutaḥ syāt
na kēvalatvaṃ na chākēvalatvaṃ
na śūnyaṃ na chāśūnyamadvaitakatvā-
kathaṃ sarvavēdāntasiddhiṃ bravīmi ॥ 10 ॥







Browse Related Categories: