View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Oriya Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in romanized sanskrit according to IAST standard. View this in plain english.

Nava Graha Stotram

navagraha dhyāna ślōkam
ādityāya cha sōmāya maṅgaḻāya budhāya cha ।
guru śukra śanibhyaścha rāhavē kētavē namaḥ ॥

raviḥ
japākusuma saṅkāśaṃ kāśyapēyaṃ mahādyutim ।
tamōriṃ sarva pāpaghnaṃ praṇatōsmi divākaram ॥

chandraḥ
dathiśaṅkha tuṣārābhaṃ kṣīrārṇava samudbhavam (kṣīrōdārṇava sambhavam) ।
namāmi śaśinaṃ sōmaṃ śambhō-rmakuṭa bhūṣaṇam ॥

kujaḥ
dharaṇī garbha sambhūtaṃ vidyutkānti samaprabham ।
kumāraṃ śaktihastaṃ taṃ maṅgaḻaṃ praṇamāmyaham ॥

budhaḥ
priyaṅgu kalikāśyāmaṃ rūpēṇā pratimaṃ budham ।
saumyaṃ saumya (satva) guṇōpētaṃ taṃ budhaṃ praṇamāmyaham ॥

guruḥ
dēvānāṃ cha ṛṣīṇāṃ cha guruṃ kāñchanasannibham ।
buddhimantaṃ trilōkēśaṃ taṃ namāmi bṛhaspatim ॥

śukraḥ
himakunda mṛṇāḻābhaṃ daityānaṃ paramaṃ gurum ।
sarvaśāstra pravaktāraṃ bhārgavaṃ praṇamāmyaham ॥

śaniḥ
nīlāñjana samābhāsaṃ raviputraṃ yamāgrajam ।
Chāyā mārtāṇḍa sambhūtaṃ taṃ namāmi śanaiścharam ॥

rāhuḥ
ardhakāyaṃ mahāvīraṃ chandrāditya vimardhanam ।
siṃhikā garbha sambhūtaṃ taṃ rāhuṃ praṇamāmyaham ॥

kētuḥ
phalāśa puṣpa saṅkāśaṃ tārakāgrahamastakam ।
raudraṃ raudrātmakaṃ ghōraṃ taṃ kētuṃ praṇamāmyaham ॥

phalaśrutiḥ
iti vyāsa mukhōdgītaṃ yaḥ paṭhētsu samāhitaḥ ।
divā vā yadi vā rātrau vighnaśānti-rbhaviṣyati ॥

naranārī-nṛpāṇāṃ cha bhavē-dduḥsvapna-nāśanam ।
aiśvaryamatulaṃ tēṣāmārōgyaṃ puṣṭi vardhanam ॥

grahanakṣatrajāḥ pīḍāstaskarāgni samudbhavāḥ ।
tāssarvāḥ praśamaṃ yānti vyāsō brūtē na saṃśayaḥ ॥

iti vyāsa virachitaṃ navagraha stōtraṃ sampūrṇam ।







Browse Related Categories: