Nava Durga Stotram
gaṇēśaḥharidrābhañchaturvādu hāridravasanaṃvibhum । pāśāṅkuśadharaṃ daivaṃmōdakandantamēva cha ॥
dēvī śailaputrīvandē vāñChitalābhāya chandrārdhakṛtaśēkharāṃ। vṛṣārūḍhāṃ śūladharāṃ śailaputrī yaśasvinīṃ ॥
dēvī brahmachāriṇīdadhānā karapadmābhyāmakṣamālā kamaṇḍalū ।dēvī prasīdatu mayi brahmachāriṇyanuttamā ॥
dēvī chandraghaṇṭētipiṇḍajapravarārūḍhā chandakōpāstrakairyutā ।prasādaṃ tanutē mahyaṃ chandraghaṇṭēti viśrutā ॥
dēvī kūṣmāṇḍāsurāsampūrṇakalaśaṃ rudhirāplutamēva cha ।dadhānā hastapadmābhyāṃ kūṣmāṇḍā śubhadāstu mē ॥
dēvīskandamātāsiṃhāsanagatā nityaṃ padmāśritakaradvayā ।śubhadāstu sadā dēvī skandamātā yaśasvinī ॥
dēvīkātyāyaṇīchandrahāsōjjvalakarā śārdūlavaravāhanā ।kātyāyanī śubhaṃ dadyādēvī dānavaghātinī ॥
dēvīkālarātriēkavēṇī japākarṇapūra nagnā kharāsthitā ।lambōṣṭhī karṇikākarṇī tailābhyaktaśarīriṇī ॥ vāmapādōllasallōhalatākaṇṭakabhūṣaṇā ।vardhanamūrdhvajā kṛṣṇā kālarātrirbhayaṅkarī ॥
dēvīmahāgaurīśvētē vṛṣē samārūḍhā śvētāmbaradharā śuchiḥ ।mahāgaurī śubhaṃ dadyānmahādēvapramōdadā ॥
dēvīsiddhidātrisiddhagandharvayakṣādyairasurairamarairapi ।sēvyamānā sadā bhūyāt siddhidā siddhidāyinī ॥
Browse Related Categories: