View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Oriya Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in romanized sanskrit according to IAST standard. View this in plain english.

Narayana Kavacham

nyāsaḥ

aṅganyāsaḥ
ōṃ ōṃ pādayōḥ namaḥ ।
ōṃ naṃ jānunōḥ namaḥ ।
ōṃ mōṃ ūrvōḥ namaḥ ।
ōṃ nāṃ udarē namaḥ ।
ōṃ rāṃ hṛdi namaḥ ।
ōṃ yaṃ urasi namaḥ ।
ōṃ ṇāṃ mukhē namaḥ ।
ōṃ yaṃ śirasi namaḥ ।

karanyāsaḥ
ōṃ ōṃ dakṣiṇatarjanyām namaḥ ।
ōṃ naṃ dakṣiṇamadhyamāyām namaḥ ।
ōṃ mōṃ dakṣiṇānāmikāyām namaḥ ।
ōṃ bhaṃ dakṣiṇakaniṣṭhikāyām namaḥ ।
ōṃ gaṃ vāmakaniṣṭhikāyām namaḥ ।
ōṃ vaṃ vāmānikāyām namaḥ ।
ōṃ tēṃ vāmamadhyamāyām namaḥ ।
ōṃ vāṃ vāmatarjanyām namaḥ ।
ōṃ suṃ dakṣiṇāṅguṣṭhōrdhvaparvaṇi namaḥ ।
ōṃ dēṃ dakṣiṇāṅguṣṭhādhaḥ parvaṇi namaḥ ।
ōṃ vāṃ vāmāṅguṣṭhōrdhvaparvaṇi namaḥ ।
ōṃ yaṃ vāmāṅguṣṭhādhaḥ parvaṇi namaḥ ।

viṣṇuṣaḍakṣaranyāsaḥ
ōṃ ōṃ hṛdayē namaḥ ।
ōṃ viṃ mūrdhnai namaḥ ।
ōṃ ṣaṃ bhrurvōrmadhyē namaḥ ।
ōṃ ṇaṃ śikhāyām namaḥ ।
ōṃ vēṃ nētrayōḥ namaḥ ।
ōṃ naṃ sarvasandhiṣu namaḥ ।
ōṃ maḥ prāchyām astrāya phaṭ ।
ōṃ maḥ āgnēyyām astrāya phaṭ ।
ōṃ maḥ dakṣiṇasyām astrāya phaṭ ।
ōṃ maḥ naiṛtyē astrāya phaṭ ।
ōṃ maḥ pratīchyām astrāya phaṭ ।
ōṃ maḥ vāyavyē astrāya phaṭ ।
ōṃ maḥ udīchyām astrāya phaṭ ।
ōṃ maḥ aiśānyām astrāya phaṭ ।
ōṃ maḥ ūrdhvāyām astrāya phaṭ ।
ōṃ maḥ adharāyām astrāya phaṭ ।

śrī hariḥ

atha śrīnārāyaṇakavacha

॥rājōvācha॥
yayā guptaḥ sahastrākṣaḥ savāhān ripusainikān।
krīḍanniva vinirjitya trilōkyā bubhujē śriyam॥1॥

bhagavaṃstanmamākhyāhi varma nārāyaṇātmakam।
yathāsstatāyinaḥ śatrūn yēna guptōsjayanmṛdhē॥2॥

॥śrīśuka uvācha॥
vṛtaḥ purōhitōstvāṣṭrō mahēndrāyānupṛchChatē।
nārāyaṇākhyaṃ varmāha tadihaikamanāḥ śṛṇu॥3॥

viśvarūpa uvāchadhautāṅghripāṇirāchamya sapavitra udaṅ mukhaḥ।
kṛtasvāṅgakaranyāsō mantrābhyāṃ vāgyataḥ śuchiḥ॥4॥

nārāyaṇamayaṃ varma saṃnahyēd bhaya āgatē।
pādayōrjānunōrūrvōrūdarē hṛdyathōrasi॥5॥

mukhē śirasyānupūrvyādōṅkārādīni vinyasēt।
ōṃ namō nārāyaṇāyēti viparyayamathāpi vā॥6॥

karanyāsaṃ tataḥ kuryād dvādaśākṣaravidyayā।
praṇavādiyakārantamaṅgulyaṅguṣṭhaparvasu॥7॥

nyasēd hṛdaya ōṅkāraṃ vikāramanu mūrdhani।
ṣakāraṃ tu bhruvōrmadhyē ṇakāraṃ śikhayā diśēt॥8॥

vēkāraṃ nētrayōryuñjyānnakāraṃ sarvasandhiṣu।
makāramastramuddiśya mantramūrtirbhavēd budhaḥ॥9॥

savisargaṃ phaḍantaṃ tat sarvadikṣu vinirdiśēt।
ōṃ viṣṇavē nama iti ॥10॥

ātmānaṃ paramaṃ dhyāyēda dhyēyaṃ ṣaṭśaktibhiryutam।
vidyātējastapōmūrtimimaṃ mantramudāharēta ॥11॥

ōṃ harirvidadhyānmama sarvarakṣāṃ nyastāṅghripadmaḥ patagēndrapṛṣṭhē।
darāricharmāsigadēṣuchāpāśān dadhānōsṣṭaguṇōsṣṭabāhuḥ ॥12॥

jalēṣu māṃ rakṣatu matsyamūrtiryādōgaṇēbhyō varūṇasya pāśāt।
sthalēṣu māyāvaṭuvāmanōsvyāt trivikramaḥ khēvatu viśvarūpaḥ ॥13॥

durgēṣvaṭavyājimukhādiṣu prabhuḥ pāyānnṛsiṃhōsurayuthapāriḥ।
vimuñchatō yasya mahāṭṭahāsaṃ diśō vinēdurnyapataṃścha garbhāḥ ॥14॥

rakṣatvasau mādhvani yajñakalpaḥ svadaṃṣṭrayōnnītadharō varāhaḥ।
rāmōdrikūṭēṣvatha vipravāsē salakṣmaṇōsvyād bharatāgrajōssmān ॥15॥

māmugradharmādakhilāt pramādānnārāyaṇaḥ pātu naraścha hāsāt।
dattastvayōgādatha yōganāthaḥ pāyād guṇēśaḥ kapilaḥ karmabandhāt ॥16॥

sanatkumārō vatu kāmadēvāddhayaśīrṣā māṃ pathi dēvahēlanāt।
dēvarṣivaryaḥ purūṣārchanāntarāt kūrmō harirmāṃ nirayādaśēṣāt ॥17॥

dhanvantarirbhagavān pātvapathyād dvandvād bhayādṛṣabhō nirjitātmā।
yajñaścha lōkādavatājjanāntād balō gaṇāt krōdhavaśādahīndraḥ ॥18॥

dvaipāyanō bhagavānaprabōdhād buddhastu pākhaṇḍagaṇāt pramādāt।
kalkiḥ kalē kālamalāt prapātu dharmāvanāyōrūkṛtāvatāraḥ ॥19॥

māṃ kēśavō gadayā prātaravyād gōvinda āsaṅgavamāttavēṇuḥ।
nārāyaṇa prāhṇa udāttaśaktirmadhyandinē viṣṇurarīndrapāṇiḥ ॥20॥

dēvōsparāhṇē madhuhōgradhanvā sāyaṃ tridhāmāvatu mādhavō mām।
dōṣē hṛṣīkēśa utārdharātrē niśītha ēkōsvatu padmanābhaḥ ॥21॥

śrīvatsadhāmāpararātra īśaḥ pratyūṣa īśōsidharō janārdanaḥ।
dāmōdarōvyādanusandhyaṃ prabhātē viśvēśvarō bhagavān kālamūrtiḥ ॥22॥

chakraṃ yugāntānalatigmanēmi bhramat samantād bhagavatprayuktam।
dandagdhi dandagdhyarisainyamāsu kakṣaṃ yathā vātasakhō hutāśaḥ ॥23॥

gadēśanisparśanavisphuliṅgē niṣpiṇḍhi niṣpiṇḍhyajitapriyāsi।
kūṣmāṇḍavaināyakayakṣarakṣōbhūtagrahāṃśchūrṇaya chūrṇayārīn ॥24॥

tvaṃ yātudhānapramathaprētamātṛpiśāchavipragrahaghōradṛṣṭīn।
darēndra vidrāvaya kṛṣṇapūritō bhīmasvanōrērhṛdayāni kampayan ॥25॥

tvaṃ tigmadhārāsivarārisainyamīśaprayuktō mama Chindhi Chindhi।
charmañChatachandra Chādaya dviṣāmaghōnāṃ hara pāpachakṣuṣām ॥26॥

yannō bhayaṃ grahēbhyō bhūt kētubhyō nṛbhya ēva cha।
sarīsṛpēbhyō daṃṣṭribhyō bhūtēbhyōṃhōbhya ēva vā ॥27॥

sarvāṇyētāni bhagannāmarūpāstrakīrtanāt।
prayāntu saṅkṣayaṃ sadyō yē naḥ śrēyaḥ pratīpakāḥ ॥28॥

garūḍxō bhagavān stōtrastōbhaśChandōmayaḥ prabhuḥ।
rakṣatvaśēṣakṛchChrēbhyō viṣvaksēnaḥ svanāmabhiḥ ॥29॥

sarvāpadbhyō harērnāmarūpayānāyudhāni naḥ।
buddhindriyamanaḥ prāṇān pāntu pārṣadabhūṣaṇāḥ ॥30॥

yathā hi bhagavānēva vastutaḥ sadsachcha yat।
satyanānēna naḥ sarvē yāntu nāśamupādravāḥ ॥31॥

yathaikātmyānubhāvānāṃ vikalparahitaḥ svayam।
bhūṣaṇāyuddhaliṅgākhyā dhattē śaktīḥ svamāyayā ॥32॥

tēnaiva satyamānēna sarvajñō bhagavān hariḥ।
pātu sarvaiḥ svarūpairnaḥ sadā sarvatra sarvagaḥ ॥33

vidikṣu dikṣūrdhvamadhaḥ samantādantarbahirbhagavān nārasiṃhaḥ।
prahāpayaṃllōkabhayaṃ svanēna grastasamastatējāḥ ॥34॥

maghavannidamākhyātaṃ varma nārayaṇātmakam।
vijēṣyasyañjasā yēna daṃśitōsurayūthapān ॥35॥

ētad dhārayamāṇastu yaṃ yaṃ paśyati chakṣuṣā।
padā vā saṃspṛśēt sadyaḥ sādhvasāt sa vimuchyatē ॥36॥

na kutaśchita bhayaṃ tasya vidyāṃ dhārayatō bhavēt।
rājadasyugrahādibhyō vyāghrādibhyaścha karhichit ॥37॥

imāṃ vidyāṃ purā kaśchit kauśikō dhārayan dvijaḥ।
yōgadhāraṇayā svāṅgaṃ jahau sa marūdhanvani ॥38॥

tasyōpari vimānēna gandharvapatirēkadā।
yayau chitrarathaḥ strīrbhivṛtō yatra dvijakṣayaḥ ॥39॥

gaganānnyapatat sadyaḥ savimānō hyavāk śirāḥ।
sa vālakhilyavachanādasthīnyādāya vismitaḥ।
prāsya prāchīsarasvatyāṃ snātvā dhāma svamanvagāt ॥40॥

॥śrīśuka uvācha॥
ya idaṃ śṛṇuyāt kālē yō dhārayati chādṛtaḥ।
taṃ namasyanti bhūtāni muchyatē sarvatō bhayāt ॥41॥

ētāṃ vidyāmadhigatō viśvarūpāchChatakratuḥ।
trailōkyalakṣmīṃ bubhujē vinirjityamṛdhēsurān ॥42॥

॥iti śrīnārāyaṇakavachaṃ sampūrṇam॥
( śrīmadbhāgavata skandha 6,a। 8 )







Browse Related Categories: