| English | | Devanagari | | Telugu | | Tamil | | Kannada | | Malayalam | | Gujarati | | Oriya | | Bengali | | |
| Marathi | | Assamese | | Punjabi | | Hindi | | Samskritam | | Konkani | | Nepali | | Sinhala | | Grantha | | |
Nakshatra Suktam (Nakshatreshti) taittirīya brahmaṇam । aṣṭakam - 3 praśnaḥ - 1 ōm ॥ a̠gnirna̍ḥ pātu̠ kṛtti̍kāḥ । nakṣa̍traṃ dē̠vami̍ndri̠yam । i̠damā̍sāṃ vichakṣa̠ṇam । ha̠virā̠saṃ ju̍hōtana । yasya̠ bhānti̍ ra̠śmayō̠ yasya̍ kē̠tava̍ḥ । yasyē̠mā viśvā̠ bhuva̍nāni̠ sarvā̎ । sa kṛtti̍kābhira̠bhisa̠ṃvasā̍naḥ । a̠gnirnō̍ dē̠vassu̍vi̠tē da̍dhātu ॥ 1 ॥ pra̠jāpa̍tē rōhi̠ṇīvē̍tu̠ patnī̎ । vi̠śvarū̍pā bṛha̠tī chi̠trabhā̍nuḥ । sā nō̍ ya̠jñasya̍ suvi̠tē da̍dhātu । yathā̠ jīvē̍ma śa̠rada̠ssavī̍rāḥ । rō̠hi̠ṇī dē̠vyuda̍gātpu̠rastā̎t । viśvā̍ rū̠pāṇi̍ prati̠mōda̍mānā । pra̠jāpa̍tigṃ ha̠viṣā̍ va̠rdhaya̍ntī । pri̠yā dē̠vānā̠mupa̍yātu ya̠jñam ॥ 2 ॥ sōmō̠ rājā̍ mṛgaśī̠r̠ṣēṇa̠ āgann̍ । śi̠vaṃ nakṣa̍traṃ pri̠yama̍sya̠ dhāma̍ । ā̠pyāya̍mānō bahu̠dhā janē̍ṣu । rēta̍ḥ pra̠jāṃ yaja̍mānē dadhātu । yattē̠ nakṣa̍traṃ mṛgaśī̠r̠ṣamasti̍ । pri̠yagṃ rā̍jan pri̠yata̍maṃ pri̠yāṇā̎m । tasmai̍ tē sōma ha̠viṣā̍ vidhēma । śanna̍ ēdhi dvi̠padē̠ śaṃ chatu̍ṣpadē ॥ 3 ॥ ā̠rdrayā̍ ru̠draḥ pratha̍mā na ēti । śrēṣṭhō̍ dē̠vānā̠ṃ pati̍raghni̠yānā̎m । nakṣa̍tramasya ha̠viṣā̍ vidhēma । mā na̍ḥ pra̠jāgṃ rī̍riṣa̠nmōta vī̠rān । hē̠ti ru̠drasya̠ pari̍ṇō vṛṇaktu । ā̠rdrā nakṣa̍traṃ juṣatāgṃ ha̠virna̍ḥ । pra̠mu̠ñchamā̍nau duri̠tāni̠ viśvā̎ । apā̠ghaśag̍ṃ sannudatā̠marā̍tim । ॥ 4॥ puna̍rnō dē̠vyadi̍tispṛṇōtu । puna̍rvasūna̠ḥ puna̠rētā̎ṃ ya̠jñam । puna̍rnō dē̠vā a̠bhiya̍ntu̠ sarvē̎ । puna̍ḥ punarvō ha̠viṣā̍ yajāmaḥ । ē̠vā na dē̠vyadi̍tirana̠rvā । viśva̍sya bha̠rtrī jaga̍taḥ prati̠ṣṭhā । puna̍rvasū ha̠viṣā̍ va̠rdhaya̍ntī । pri̠yaṃ dē̠vānā̠-mapyē̍tu̠ pātha̍ḥ ॥ 5॥ bṛha̠spati̍ḥ pratha̠maṃ jāya̍mānaḥ । ti̠ṣya̍ṃ nakṣa̍trama̠bhi samba̍bhūva । śrēṣṭhō̍ dē̠vānā̠ṃ pṛta̍nāsuji̠ṣṇuḥ । di̠śōnu̠ sarvā̠ abha̍yannō astu । ti̠ṣya̍ḥ pu̠rastā̍du̠ta ma̍dhya̠tō na̍ḥ । bṛha̠spati̍rna̠ḥ pari̍pātu pa̠śchāt । bādhē̍tā̠ndvēṣō̠ abha̍yaṃ kṛṇutām । su̠vīrya̍sya̠ pata̍yasyāma ॥ 6 ॥ i̠dagṃ sa̠rpēbhyō̍ ha̠vira̍stu̠ juṣṭam̎ । ā̠śrē̠ṣā yēṣā̍manu̠yanti̠ chēta̍ḥ । yē a̠ntari̍kṣaṃ pṛthi̠vīṃ kṣi̠yanti̍ । tē na̍ssa̠rpāsō̠ hava̠māga̍miṣṭhāḥ । yē rō̍cha̠nē sūrya̠syāpi̍ sa̠rpāḥ । yē diva̍ṃ dē̠vīmanu̍sa̠ñchara̍nti । yēṣā̍maśrē̠ṣā a̍nu̠yanti̠ kāmam̎ । tēbhya̍ssa̠rpēbhyō̠ madhu̍majjuhōmi ॥ 7 ॥ upa̍hūtāḥ pi̠tarō̠ yē ma̠ghāsu̍ । manō̍javasassu̠kṛta̍ssukṛ̠tyāḥ । tē nō̠ nakṣa̍trē̠ hava̠māga̍miṣṭhāḥ । sva̠dhābhi̍rya̠jñaṃ praya̍taṃ juṣantām । yē a̍gnida̠gdhā yēna̍gnidagdhāḥ । yē̍mullō̠kaṃ pi̠tara̍ḥ kṣi̠yanti̍ । yāg-ścha̍ vi̠dmayāgṃ u̍ cha̠ na pra̍vi̠dma । ma̠ghāsu̍ ya̠jñagṃ sukṛ̍taṃ juṣantām ॥ 8॥ gavā̠ṃ pati̠ḥ phalgu̍nīnāmasi̠ tvam । tada̍ryaman varuṇamitra̠ chāru̍ । taṃ tvā̍ va̠yagṃ sa̍ni̠tārag̍ṃ sanī̠nām । jī̠vā jīva̍nta̠mupa̠ saṃvi̍śēma । yēnē̠mā viśvā̠ bhuva̍nāni̠ sañji̍tā । yasya̍ dē̠vā a̍nusa̠ṃyanti̠ chēta̍ḥ । a̠rya̠mā rājā̠jara̠stu vi̍ṣmān । phalgu̍nīnāmṛṣa̠bhō rō̍ravīti ॥ 9 ॥ śrēṣṭhō̍ dē̠vānā̎ṃ bhagavō bhagāsi । tattvā̍ vidu̠ḥ phalgu̍nī̠stasya̍ vittāt । a̠smabhya̍ṃ kṣa̠trama̠jarag̍ṃ su̠vīryam̎ । gōma̠daśva̍va̠dupa̠sannu̍dē̠ha । bhagō̍ha dā̠tā bhaga itpra̍dā̠tā । bhagō̍ dē̠vīḥ phalgu̍nī̠rāvi̍vēśa । bhaga̠syēttaṃ pra̍sa̠vaṃ ga̍mēma । yatra̍ dē̠vaissa̍dha̠māda̍ṃ madēma । ॥ 10 ॥ āyā̠tu dē̠vassa̍vi̠tōpa̍yātu । hi̠ra̠ṇyayē̍na su̠vṛtā̠ rathē̍na । vaha̠n̠, hastag̍ṃ subhag̍ṃ vidma̠nāpa̍sam । prayachCha̍nta̠ṃ papu̍ri̠ṃ puṇya̠machCha̍ । hasta̠ḥ praya̍chCha tva̠mṛta̠ṃ vasī̍yaḥ । dakṣi̍ṇēna̠ prati̍gṛbhṇīma ēnat । dā̠tāra̍ma̠dya sa̍vi̠tā vi̍dēya । yō nō̠ hastā̍ya prasu̠vāti̍ ya̠jñam ॥11 ॥ tvaṣṭā̠ nakṣa̍trama̠bhyē̍ti chi̠trām । su̠bhagṃ sa̍saṃyuva̠tigṃ rācha̍mānām । ni̠vē̠śaya̍nna̠mṛtā̠nmartyāg̍ścha । rū̠pāṇi̍ pi̠g̠ṃśan bhuva̍nāni̠ viśvā̎ । tanna̠stvaṣṭā̠ tadu̍ chi̠trā vicha̍ṣṭām । tannakṣa̍traṃ bhūri̠dā a̍stu̠ mahyam̎ । tanna̍ḥ pra̠jāṃ vī̠rava̍tīgṃ sanōtu । gōbhi̍rnō̠ aśvai̠ssama̍naktu yajñam ॥ 12 ॥ vā̠yurnakṣa̍trama̠bhyē̍ti̠ niṣṭyā̎m । ti̠gmaśṛ̍ṅgō vṛṣa̠bhō rōru̍vāṇaḥ । sa̠mī̠raya̠n bhuva̍nā māta̠riśvā̎ । apa̠ dvēṣāg̍ṃsi nudatā̠marā̍tīḥ । tannō̍ vā̠yastadu̠ niṣṭyā̍ śṛṇōtu । tannakṣa̍traṃ bhūri̠dā a̍stu̠ mahyam̎ । tannō̍ dē̠vāsō̠ anu̍jānantu̠ kāmam̎ । yathā̠ tarē̍ma duri̠tāni̠ viśvā̎ ॥ 13 ॥ dū̠rama̠smachChatra̍vō yantu bhī̠tāḥ । tadi̍ndrā̠gnī kṛ̍ṇutā̠ṃ tadviśā̍khē । tannō̍ dē̠vā anu̍madantu ya̠jñam । pa̠śchāt pu̠rastā̠dabha̍yannō astu । nakṣa̍trāṇā̠madhi̍patnī̠ viśā̍khē । śrēṣṭhā̍vindrā̠gnī bhuva̍nasya gō̠pau । viṣū̍cha̠śśatrū̍napa̠bādha̍mānau । apa̠kṣudha̍nnudatā̠marā̍tim । ॥ 14 ॥ pū̠rṇā pa̠śchādu̠ta pū̠rṇā pu̠rastā̎t । unma̍dhya̠taḥ pau̎rṇamā̠sī ji̍gāya । tasyā̎ṃ dē̠vā adhi̍sa̠ṃvasa̍ntaḥ । u̠tta̠mē nāka̍ i̠ha mā̍dayantām । pṛ̠thvī su̠varchā̍ yuva̠tiḥ sa̠jōṣā̎ḥ । pau̠rṇa̠mā̠syuda̍gā̠chChōbha̍mānā । ā̠pyā̠yaya̍ntī duri̠tāni̠ viśvā̎ । u̠ruṃ duhā̠ṃ yaja̍mānāya ya̠jñam । ṛ̠ddhyāsma̍ ha̠vyairnama̍sōpa̠sadya̍ । mi̠traṃ dē̠vaṃ mi̍tra̠dhēya̍ṃ nō astu । a̠nū̠rā̠dhān, ha̠viṣā̍ va̠rdhaya̍ntaḥ । śa̠taṃ jī̍vēma̠ śa̠rada̠ḥ savī̍rāḥ । chi̠traṃ nakṣa̍tra̠muda̍gātpu̠rastā̎t । a̠nū̠rā̠dhā sa̠ iti̠ yadvada̍nti । tanmi̠tra ē̍ti pa̠thibhi̍rdēva̠yānai̎ḥ । hi̠ra̠ṇyayai̠rvita̍taira̠ntari̍kṣē ॥ 16 ॥ indrō̎ jyē̠ṣṭhāmanu̠ nakṣa̍tramēti । yasmi̍n vṛ̠traṃ vṛ̍tra̠ tūryē̍ ta̠tāra̍ । tasmi̍nva̠ya-ma̠mṛta̠ṃ duhā̍nāḥ । kṣudha̍ntarēma̠ duri̍ti̠ṃ duri̍ṣṭim । pu̠ra̠nda̠rāya̍ vṛṣa̠bhāya̍ dhṛ̠ṣṇavē̎ । aṣā̍ḍhāya̠ saha̍mānāya mī̠ḍhuṣē̎ । indrā̍ya jyē̠ṣṭhā madhu̍ma̠dduhā̍nā । u̠ruṃ kṛ̍ṇōtu̠ yaja̍mānāya lō̠kam । ॥ 17 ॥ mūla̍ṃ pra̠jāṃ vī̠rava̍tīṃ vidēya । parā̎chyētu̠ nirṛ̍tiḥ parā̠chā । gōbhi̠rnakṣa̍traṃ pa̠śubhi̠ssama̍ktam । aha̍rbhūyā̠dyaja̍mānāya̠ mahyam̎ । aha̍rnō a̠dya su̍vi̠tē da̍dātu । mūla̠ṃ nakṣa̍tra̠miti̠ yadvada̍nti । parā̍chīṃ vā̠chā nirṛ̍tiṃ nudāmi । śi̠vaṃ pra̠jāyai̍ śi̠vama̍stu̠ mahyam̎ ॥ 18 ॥ yā di̠vyā āpa̠ḥ paya̍sā sambabhū̠vuḥ । yā a̠ntari̍kṣa u̠ta pārthi̍vī̠ryāḥ । yāsā̍maṣā̠ḍhā a̍nu̠yanti̠ kāmam̎ । tā na̠ āpa̠ḥ śagg syō̠nā bha̍vantu । yāścha̠ kūpyā̠ yāścha̍ nā̠dyā̎ssamu̠driyā̎ḥ । yāścha̍ vaiśa̠ntīruta prā̍sa̠chīryāḥ । yāsā̍maṣā̠ḍhā madhu̍ bha̠kṣaya̍nti । tā na̠ āpa̠ḥ śagg syō̠nā bha̍vantu ॥19 ॥ tannō̠ viśvē̠ upa̍ śṛṇvantu dē̠vāḥ । tada̍ṣā̠ḍhā a̠bhisaṃya̍ntu ya̠jñam । tannakṣa̍traṃ prathatāṃ pa̠śubhya̍ḥ । kṛ̠ṣirvṛ̠ṣṭiryaja̍mānāya kalpatām । śu̠bhrāḥ ka̠nyā̍ yuva̠taya̍ssu̠pēśa̍saḥ । ka̠rma̠kṛta̍ssu̠kṛtō̍ vī̠ryā̍vatīḥ । viśvā̎n dē̠vān, ha̠viṣā̍ va̠rdhaya̍ntīḥ । a̠ṣā̠ḍhāḥ kāma̠mupā̍yantu ya̠jñam ॥ 20 ॥ yasmi̠n brahmā̠bhyaja̍ya̠tsarva̍mē̠tat । a̠muñcha̍ lō̠kami̠damū̍cha̠ sarvam̎ । tannō̠ nakṣa̍tramabhi̠jidvi̠jitya̍ । śriya̍ṃ dadhā̠tvahṛ̍ṇīyamānam । u̠bhau lō̠kau brahma̍ṇā̠ sañji̍tē̠mau । tannō̠ nakṣa̍tramabhi̠jidvicha̍ṣṭām । tasmi̍nva̠yaṃ pṛta̍nā̠ssañja̍yēma । tannō̍ dē̠vāsō̠ anu̍jānantu̠ kāmam̎ ॥ 21 ॥ śṛ̠ṇvanti̍ śrō̠ṇāma̠mṛta̍sya gō̠pām । puṇyā̍masyā̠ upa̍śṛṇōmi̠ vācham̎ । ma̠hīṃ dē̠vīṃ viṣṇu̍patnīmajū̠ryām । pra̠tīchī̍ mēnāgṃ ha̠viṣā̍ yajāmaḥ । trē̠dhā viṣṇu̍rurugā̠yō vicha̍kramē । ma̠hīṃ diva̍ṃ pṛthi̠vīma̠ntari̍kṣam । tachChrō̠ṇaiti̠śrava̍-i̠chChamā̍nā । puṇya̠gg̠ ślōka̠ṃ yaja̍mānāya kṛṇva̠tī ॥ 22 ॥ a̠ṣṭau dē̠vā vasa̍vassō̠myāsa̍ḥ । chata̍srō dē̠vīra̠jarā̠ḥ śravi̍ṣṭhāḥ । tē ya̠jñaṃ pā̎mtu̠ raja̍saḥ pu̠rastā̎t । sa̠ṃva̠tsa̠rīṇa̍ma̠mṛtagg̍ sva̠sti । ya̠jñaṃ na̍ḥ pāntu̠ vasa̍vaḥ pu̠rastā̎t । da̠kṣi̠ṇa̠tō̍bhiya̍ntu̠ śravi̍ṣṭhāḥ । puṇya̠nnakṣa̍trama̠bhi saṃvi̍śāma । mā nō̠ arā̍tira̠ghaśa̠gṃ̠sāgann̍ ॥ 23 ॥ kṣa̠trasya̠ rājā̠ varu̍ṇōdhirā̠jaḥ । nakṣa̍trāṇāgṃ śa̠tabhi̍ṣa̠gvasi̍ṣṭhaḥ । tau dē̠vēbhya̍ḥ kṛṇutō dī̠rghamāyu̍ḥ । śa̠tagṃ sa̠hasrā̍ bhēṣa̠jāni̍ dhattaḥ । ya̠jñannō̠ rājā̠ varu̍ṇa̠ upa̍yātu । tannō̠ viśvē̍ a̠bhi saṃya̍ntu dē̠vāḥ । tannō̠ nakṣa̍tragṃ śa̠tabhi̍ṣagjuṣā̠ṇam । dī̠rghamāyu̠ḥ prati̍radbhēṣa̠jāni̍ ॥ 24 ॥ a̠ja ēka̍pā̠duda̍gātpu̠rastā̎t । viśvā̍ bhū̠tāni̍ prati̠ mōda̍mānaḥ । tasya̍ dē̠vāḥ pra̍sa̠vaṃ ya̍nti̠ sarvē̎ । prō̠ṣṭha̠pa̠dāsō̍ a̠mṛta̍sya gō̠pāḥ । vi̠bhrāja̍mānassamidhā̠ na u̠graḥ । āntari̍kṣamaruha̠daga̠ndyām । tagṃ sūrya̍ṃ dē̠vama̠jamēka̍pādam । prō̠ṣṭha̠pa̠dāsō̠ anu̍yanti̠ sarvē̎ ॥ 25 ॥ ahi̍rbu̠dhniya̠ḥ pratha̍mā na ēti । śrēṣṭhō̍ dē̠vānā̍mu̠ta mānu̍ṣāṇām । taṃ brā̎hma̠ṇāssō̍ma̠pāssō̠myāsa̍ḥ । prō̠ṣṭha̠pa̠dāsō̍ a̠bhira̍kṣanti̠ sarvē̎ । cha̠tvāra̠ ēka̍ma̠bhi karma̍ dē̠vāḥ । prō̠ṣṭha̠pa̠dā sa̠ iti̠ yān, vada̍nti । tē bu̠dhniya̍ṃ pari̠ṣadyagg̍ stu̠vanta̍ḥ । ahig̍ṃ rakṣanti̠ nama̍sōpa̠sadya̍ ॥ 26 ॥ pū̠ṣā rē̠vatyanvē̍ti̠ panthā̎m । pu̠ṣṭi̠patī̍ paśu̠pā vāja̍bastyau । i̠māni̍ ha̠vyā praya̍tā juṣā̠ṇā । su̠gairnō̠ yānai̠rupa̍yātāṃ ya̠jñam । kṣu̠drān pa̠śūn ra̍kṣatu rē̠vatī̍ naḥ । gāvō̍ nō̠ aśvā̠g̠ṃ anvē̍tu pū̠ṣā । anna̠gṃ̠ rakṣa̍ntau bahu̠dhā virū̍pam । vājag̍ṃ sanutā̠ṃ yaja̍mānāya ya̠jñam ॥ 27 ॥ tada̠śvinā̍vaśva̠yujōpa̍yātām । śubha̠ṅgami̍ṣṭhau su̠yamē̍bhi̠raśvai̎ḥ । svaṃ nakṣa̍tragṃ ha̠viṣā̠ yaja̍ntau । madhvā̠sampṛ̍ktau̠ yaju̍ṣā̠ sama̍ktau । yau dē̠vānā̎ṃ bhi̠ṣajau̎ havyavā̠hau । viśva̍sya dū̠tāva̠mṛta̍sya gō̠pau । tau nakṣa̠traṃ jujuṣā̠ṇōpa̍yātām । namō̠śvibhyā̎ṃ kṛṇumōśva̠yugbhyā̎m ॥ 28 ॥ apa̍ pā̠pmāna̠ṃ bhara̍ṇīrbharantu । tadya̠mō rājā̠ bhaga̍vā̠n̠, vicha̍ṣṭām । lō̠kasya̠ rājā̍ maha̠tō ma̠hān, hi । su̠gaṃ na̠ḥ panthā̠mabha̍yaṃ kṛṇōtu । yasmi̠nnakṣa̍trē ya̠ma ēti̠ rājā̎ । yasmi̍nnēnama̠bhyaṣi̍ñchanta dē̠vāḥ । tada̍sya chi̠tragṃ ha̠viṣā̍ yajāma । apa̍ pā̠pmāna̠ṃ bhara̍ṇīrbharantu ॥ 29 ॥ ni̠vēśa̍nī sa̠ṅgama̍nī̠ vasū̍nā̠ṃ viśvā̍ rū̠pāṇi̠ vasū̎nyāvē̠śaya̍ntī । sa̠ha̠sra̠pō̠ṣagṃ su̠bhagā̠ rarā̍ṇā̠ sā na̠ āga̠nvarcha̍sā saṃvidā̠nā । yattē̍ dē̠vā ada̍dhurbhāga̠dhēya̠mamā̍vāsyē sa̠ṃvasa̍ntō mahi̠tvā । sā nō̍ ya̠jñaṃ pi̍pṛhi viśvavārē ra̠yinnō̍ dhēhi subhagē su̠vīram̎ ॥ 30 ॥ ōṃ śānti̠ḥ śānti̠ḥ śānti̍ḥ ।
|