View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Oriya Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in romanized sanskrit according to IAST standard. View this in plain english.

Meenakshi Pancha Ratna Stotram

udyadbhānusahasrakōṭisadṛśāṃ kēyūrahārōjjvalāṃ
bimbōṣṭhīṃ smitadantapaṅktiruchirāṃ pītāmbarālaṅkṛtām ।
viṣṇubrahmasurēndrasēvitapadāṃ tattvasvarūpāṃ śivāṃ
mīnākṣīṃ praṇatōsmi santatamahaṃ kāruṇyavārāṃnidhim ॥ 1 ॥

muktāhāralasatkirīṭaruchirāṃ pūrṇēnduvaktraprabhāṃ
śiñjannūpurakiṅkiṇīmaṇidharāṃ padmaprabhābhāsurām ।
sarvābhīṣṭaphalapradāṃ girisutāṃ vāṇīramāsēvitāṃ
mīnākṣīṃ praṇatōsmi santatamahaṃ kāruṇyavārāṃnidhim ॥ 2 ॥

śrīvidyāṃ śivavāmabhāganilayāṃ hrīṅkāramantrōjjvalāṃ
śrīchakrāṅkitabindumadhyavasatiṃ śrīmatsabhānāyakīm ।
śrīmatṣaṇmukhavighnarājajananīṃ śrīmajjaganmōhinīṃ
mīnākṣīṃ praṇatōsmi santatamahaṃ kāruṇyavārāṃnidhim ॥ 3 ॥

śrīmatsundaranāyakīṃ bhayaharāṃ jñānapradāṃ nirmalāṃ
śyāmābhāṃ kamalāsanārchitapadāṃ nārāyaṇasyānujām ।
vīṇāvēṇumṛdaṅgavādyarasikāṃ nānāvidhāmambikāṃ
mīnākṣīṃ praṇatōsmi santatamahaṃ kāruṇyavārāṃnidhim ॥ 4 ॥

nānāyōgimunīndrahṛtsuvasatīṃ nānārthasiddhipradāṃ
nānāpuṣpavirājitāṅghriyugaḻāṃ nārāyaṇēnārchitām ।
nādabrahmamayīṃ parātparatarāṃ nānārthatatvātmikāṃ
mīnākṣīṃ praṇatōsmi santatamahaṃ kāruṇyavārāṃnidhim ॥ 5 ॥







Browse Related Categories: