View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Oriya Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in romanized sanskrit according to IAST standard. View this in plain english.

Medha Suktam

taittirīyāraṇyakam - 4, prapāṭhakaḥ - 10, anuvākaḥ - 41-44

ōṃ yaśChanda̍sāmṛṣa̠bhō vi̠śvarū̍paḥ । Chandō̠bhyōdhya̠mṛtā̎thsamba̠bhūva̍ । sa mēndrō̍ mē̠dhayā̎ spṛṇōtu । a̠mṛta̍sya dēva̠dhāra̍ṇō bhūyāsam । śarī̍raṃ mē̠ vicha̍rṣaṇam । ji̠hvā mē̠ madhu̍mattamā । karṇā̎bhyāṃ̠ bhūri̠viśru̍vam । brahma̍ṇaḥ kō̠śō̍si mē̠dhayā pi̍hitaḥ । śru̠taṃ mē̍ gōpāya ॥

ōṃ śānti̠ḥ śānti̠ḥ śānti̍ḥ ॥

ōṃ mē̠dhādē̠vī ju̠ṣamā̍ṇā na̠ āgā̎dvi̠śvāchī̍ bha̠drā su̍mana̠sya mā̍nā । tvayā̠ juṣṭā̍ nu̠damā̍nā du̠ruktā̎n bṛ̠hadva̍dēma vi̠dathē̍ su̠vīrā̎ḥ । tvayā̠ juṣṭa̍ ṛ̠ṣirbha̍vati dēvi̠ tvayā̠ brahmā̍ga̠taśrī̍ru̠ta tvayā̎ । tvayā̠ juṣṭa̍śchi̠traṃ vi̍ndatē vasu̠ sā nō̍ juṣasva̠ dravi̍ṇō na mēdhē ॥

mē̠dhāṃ ma̠ indrō̍ dadātu mē̠dhāṃ dē̠vī sara̍svatī । mē̠dhāṃ mē̍ a̠śvinā̍vu̠bhā-vādha̍ttā̠ṃ puṣka̍rasrajā । a̠psa̠rāsu̍ cha̠ yā mē̠dhā ga̍ndha̠rvēṣu̍ cha̠ yanmana̍ḥ । daivī̎ṃ mē̠dhā sara̍svatī̠ sā mā̎ṃ mē̠dhā su̠rabhi̍rjuṣatā̠g̠ svāhā̎ ॥

āmā̎ṃ mē̠dhā su̠rabhi̍rvi̠śvarū̍pā̠ hira̍ṇyavarṇā̠ jaga̍tī jaga̠myā । ūrja̍svatī̠ paya̍sā̠ pinva̍mānā̠ sā mā̎ṃ mē̠dhā su̠pratī̍kā juṣantām ॥

mayi̍ mē̠dhāṃ mayi̍ pra̠jāṃ mayya̠gnistējō̍ dadhātu̠ mayi̍ mē̠dhāṃ mayi̍ pra̠jāṃ mayīndra̍ indri̠yaṃ da̍dhātu̠ mayi̍ mē̠dhāṃ mayi̍ pra̠jāṃ mayi̠ sūryō̠ bhrājō̍ dadhātu ॥

ōṃ haṃ̠sa̠ haṃ̠sāya̍ vi̠dmahē̍ paramahaṃ̠sāya̍ dhīmahi । tannō̍ haṃsaḥ prachō̠dayā̎t ॥

ōṃ śānti̠ḥ śānti̠ḥ śānti̍ḥ ॥







Browse Related Categories: