View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Oriya Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in romanized sanskrit according to IAST standard. View this in plain english.

Manyu Suktam

ṛgvēda saṃhitā; maṇḍalaṃ 10; sūktaṃ 83,84

yastē̎ ma̠nyōvi̍dhad vajra sāyaka̠ saha̠ ōja̍ḥ puṣyati̠ viśva̍mānu̠ṣak ।
sā̠hyāma̠ dāsa̠mārya̠ṃ tvayā̎ yu̠jā saha̍skṛtēna̠ saha̍sā̠ saha̍svatā ॥ 1 ॥

ma̠nyurindrō̎ ma̠nyurē̠vāsa̍ dē̠vō ma̠nyur hōtā̠ varu̍ṇō jā̠tavē̎dāḥ ।
ma̠nyuṃ viśa̍ īḻatē̠ mānu̍ṣī̠ryāḥ pā̠hi nō̎ manyō̠ tapa̍sā sa̠jōṣā̎ḥ ॥ 2 ॥

a̠bhī̎hi manyō ta̠vasa̠stavī̎yā̠n tapa̍sā yu̠jā vi ja̍hi śatrū̎n ।
a̠mi̠tra̠hā vṛ̍tra̠hā da̍syu̠hā cha̠ viśvā̠ vasū̠nyā bha̍rā̠ tvaṃ na̍ḥ ॥ 3 ॥

tvaṃ hi ma̎nyō a̠bhibhū̎tyōjāḥ svaya̠mbhūrbhāmō̎ abhimātiṣā̠haḥ ।
vi̠śvacha̍r-ṣaṇi̠ḥ sahu̍ri̠ḥ sahā̎vāna̠smāsvōja̠ḥ pṛta̍nāsu dhēhi ॥ 4 ॥

a̠bhā̠gaḥ sannapa̠ parē̎tō asmi̠ tava̠ kratvā̎ tavi̠ṣasya̍ prachētaḥ ।
taṃ tvā̎ manyō akra̠turji̍hīḻā̠haṃ svāta̠nūrba̍la̠dēyā̎ya̠ mēhi̍ ॥ 5 ॥

a̠yaṃ tē̎ a̠smyupa̠ mēhya̠rvāṅ pra̍tīchī̠naḥ sa̍hurē viśvadhāyaḥ ।
manyō̎ vajrinna̠bhi māmā va̍vṛtsvahanā̎va̠ dasyū̎n ṛ̠ta bō̎dhyā̠pēḥ ॥ 6 ॥

a̠bhi prēhi̍ dakṣiṇa̠tō bha̍vā̠ mēdhā̎ vṛ̠trāṇi̍ jaṅghanāva̠ bhūri̍ ।
ju̠hōmi̍ tē dha̠ruṇa̠ṃ madhvō̠ agra̍mubhā u̍pā̠ṃśu pra̍tha̠mā pi̍bāva ॥ 7 ॥

tvayā̎ manyō sa̠ratha̍māru̠jantō̠ harṣa̍māṇāsō dhṛṣi̠tā ma̍rutvaḥ ।
ti̠gmēṣa̍va̠ āyu̍dhā sa̠ṃśiśā̎nā a̠bhi praya̎mtu̠ narō̎ a̠gnirū̎pāḥ ॥ 8 ॥

a̠gniri̍va manyō tviṣi̠taḥ sa̍hasva sēnā̠nīrna̍ḥ sahurē hū̠ta ē̎dhi ।
ha̠tvāya̠ śatrū̠n vi bha̍jasva̠ vēda̠ ōjō̠ mimā̎nō̠ vimṛdhō̎ nudasva ॥ 9 ॥

saha̍sva manyō a̠bhimā̎tima̠smē ru̠jan mṛ̠ṇan pra̍mṛ̠ṇan prēhi̠ śatrū̎n ।
u̠graṃ tē̠ pājō̎ na̠nvā ru̍rudhrē va̠śī vaśa̎ṃ nayasa ēkaja̠ tvam ॥ 10 ॥

ēkō̎ bahū̠nāma̍si manyavīḻi̠tō viśa̎mviśaṃ yu̠dhayē̠ saṃ śi̍śādhi ।
akṛ̍ttaru̠k tvayā̎ yu̠jā va̠yaṃ dyu̠manta̠ṃ ghōṣa̎ṃ vija̠yāya̍ kṛṇmahē ॥ 11 ॥

vi̠jē̠ṣa̠kṛdindra̍ ivānavabra̠vō̠(ō)3̍smāka̎ṃ manyō adhi̠pā bha̍vē̠ha ।
pri̠yaṃ tē̠ nāma̍ sahurē gṛṇīmasi vi̠dmātamutsa̠ṃ yata̍ āba̠bhūtha̍ ॥ 12 ॥

ābhū̎tyā saha̠jā va̍jra sāyaka̠ sahō̎ bibharṣyabhibhūta̠ utta̍ram ।
kratvā̎ nō manyō sa̠hamē̠dyē̎dhi mahādha̠nasya̍ puruhūta sa̠ṃsṛji̍ ॥ 13 ॥

saṃsṛ̍ṣṭa̠ṃ dhana̍mu̠bhaya̎ṃ sa̠mākṛ̍tama̠smabhya̎ṃ dattā̠ṃ varu̍ṇaścha ma̠nyuḥ ।
bhiya̠ṃ dadhā̎nā̠ hṛda̍yēṣu̠ śatra̍va̠ḥ parā̎jitāsō̠ apa̠ nila̍yantām ॥ 14 ॥

dhanva̍nā̠gādhanva̍ nā̠jiñja̍yēma̠ dhanva̍nā tī̠vrāḥ sa̠madō̎ jayēma ।
dhanuḥ śatrō̎rapakā̠maṃ kṛ̍ṇōti̠ dhanva̍ nā̠sarvā̎ḥ pra̠diśō̎ jayēma ॥

bha̠draṃ nō̠ api̍ vātaya̠ mana̍ḥ ॥

ōṃ śāntā̍ pṛthivī śi̍vama̠ntarikṣa̠ṃ dyaurnō̎ dē̠vyabha̍yannō astu ।
śi̠vā̠ diśa̍ḥ pra̠diśa̍ u̠ddiśō̎ na̠āpō̎ vi̠śvata̠ḥ pari̍pāntu sa̠rvata̠ḥ śānti̠ḥ śānti̠ḥ śānti̍ḥ ॥







Browse Related Categories: