| English | | Devanagari | | Telugu | | Tamil | | Kannada | | Malayalam | | Gujarati | | Oriya | | Bengali | | |
| Marathi | | Assamese | | Punjabi | | Hindi | | Samskritam | | Konkani | | Nepali | | Sinhala | | Grantha | | |
Mantra Pushpam bha̠draṃ karṇē̍bhiḥ śṛṇu̠yāma̍ dēvāḥ । bha̠draṃ pa̍śyēmā̠kṣabhi̠ryaja̍trāḥ । sthi̠rairaṅgai̎stuṣṭu̠vāgṃsa̍sta̠nūbhi̍ḥ । vyaśē̍ma dē̠vahi̍ta̠ṃ yadāyu̍ḥ ॥ sva̠sti na̠ indrō̍ vṛ̠ddhaśra̍vāḥ । sva̍sti na̍ḥ pū̠ṣā vi̠śvavē̍dāḥ । sva̠̠stina̠stārkṣyō̠ ari̍ṣṭanēmiḥ । sva̠sti nō̠ bṛha̠spati̍rdadhātu ॥ ōṃ śānti̠ḥ śānti̠ḥ śānti̍ḥ ॥ yō̍pāṃ puṣpa̠ṃ vēda̍ puṣpa̍vān pra̠jāvā̎n paśu̠mān bha̍vati । cha̠ndramā̠ vā a̠pāṃ puṣpam̎ । puṣpa̍vān pra̠jāvā̎n paśu̠mān bha̍vati । ya ē̠vaṃ vēda̍ । yō̍pāmā̠yata̍na̠ṃ vēda̍ । ā̠yata̍navān bhavati । a̠gnirvā a̠pāmā̠yata̍nam । ā̠yata̍navān bhavati । yō̎gnērā̠yata̍na̠ṃ vēda̍ । ā̠yata̍navān bhavati । āpō̠vā a̠gnērā̠yata̍nam । ā̠yata̍navān bhavati । ya ē̠vaṃ vēda̍ । yō̍pāmā̠yata̍na̠ṃ vēda̍ । ā̠yata̍navān bhavati । vā̠yurvā a̠pāmā̠yata̍nam । ā̠yata̍navān bhavati । yō vā̠yōrā̠yata̍na̠ṃ vēda̍ । ā̠yata̍navān bhavati । āpō̠ vai vā̠yōrā̠yata̍nam । ā̠yata̍navān bhavati । ya ē̠vaṃ vēda̍ । yō̍pāmā̠yata̍na̠ṃ vēda̍ । ā̠yata̍navān bhavati । a̠sau vai tapa̍nna̠pāmā̠yata̍nam । ā̠yata̍navān bhavati । yō̍muṣya̠tapa̍ta ā̠yata̍na̠ṃ vēda̍ । ā̠yata̍navān bhavati । āpō̠ vā a̠muṣya̠tapa̍ta ā̠yata̍nam ।ā̠yata̍navān bhavati । ya ē̠vaṃ vēda̍ । yō̍pāmā̠yata̍na̠ṃ vēda̍ । ā̠yata̍navān bhavati । cha̠ndramā̠ vā a̠pāmā̠yata̍nam । ā̠yata̍navān bhavati । yaścha̠ndrama̍sa ā̠yata̍naṃ vēda̍ । ā̠yata̍navān bhavati । āpō̠ vai cha̠ndrama̍sa ā̠yata̍na̠m । ā̠yata̍navān bhavati । ya ē̠vaṃ vēda̍ । yō̍pāmā̠yata̍na̠ṃ vēda̍ । ā̠yata̍navān bhavati । nakṣatra̍trāṇi̠ vā a̠pāmā̠yata̍na̠m । ā̠yata̍navān bhavati । yō nakṣatra̍trāṇāmā̠yata̍na̠ṃ vēda̍ । ā̠yata̍navān bhavati । āpō̠ vai nakṣa̍trāṇāmā̠yata̍na̠m । ā̠yata̍navān bhavati । ya ē̠vaṃ vēda̍ । yō̍pāmā̠yata̍na̠ṃ vēda̍ । ā̠yata̍navān bhavati । pa̠rjanyō̠ vā a̠pāmā̠yata̍nam । ā̠yata̍navān bhavati । yaḥ pa̠rjanya̍syā̠yata̍na̠ṃ vēda̍ । ā̠yata̍navān bhavati । āpō̠ vai pa̠rjanya̍syā̠yata̍na̠m । ā̠yata̍navān bhavati । ya ē̠vaṃ vēda̍ । yō̍pāmā̠yata̍na̠ṃ vēda̍ । ā̠yata̍navān bhavati । sa̠ṃva̠tsa̠rō vā a̠pāmā̠yata̍na̠m । ā̠yata̍navān bhavati । yaḥ sa̍ṃvatsa̠rasyā̠yata̍na̠ṃ vēda̍ । ā̠yata̍navān bhavati । āpō̠ vai sa̍ṃvatsa̠rasyā̠yata̍na̠m । ā̠yata̍navān bhavati । ya ēvaṃ vēda̍ । yō̎psu nāva̠ṃ prati̍ṣṭhitā̠ṃ vēda̍ । pratyē̠va ti̍ṣṭhati । ōṃ rā̠jā̠dhi̠rā̠jāya̍ prasahya sā̠hinē̎ । namō̍ va̠yaṃ vai̎śrava̠ṇāya̍ kurmahē । sa mē̠ kāmā̠n kāma̠ kāmā̍ya̠ mahyam̎ । kā̠mē̠śva̠rō vai̎śrava̠ṇō da̍dātu । ku̠bē̠rāya̍ vaiśrava̠ṇāya̍ । ma̠hā̠rājāya̠ nama̍ḥ । ō̎ṃ tadbra̠hma । ō̎ṃ tadvā̠yuḥ । ō̎ṃ tadā̠tmā । antaścharati̍ bhūtē̠ṣu guhāyāṃ vi̍śvamū̠rtiṣu । īśānassarva̍ vidyā̠nāmī̠śvarassarva̍bhūtā̠nāṃ tadviṣṇō̎ḥ para̠maṃ pa̠dagṃ sadā̍ paśyanti ṛtagṃ sa̠tyaṃ pa̍raṃ bra̠hma̠ pu̠ruṣa̍ṃ kṛṣṇa̠piṅga̍lam । ōṃ nā̠rā̠ya̠ṇāya̍ vi̠dmahē̍ vāsudē̠vāya̍ dhīmahi । ōṃ śānti̠ḥ śānti̠ḥ śānti̍ḥ ।
|