indra uvācha -
namastēstu mahāmāyē śrīpīṭhē surapūjitē ।
śaṅkhachakra gadāhastē mahālakṣmi namōstu tē ॥ 1 ॥
namastē garuḍārūḍhē kōlāsura bhayaṅkari ।
sarvapāpaharē dēvi mahālakṣmi namōstu tē ॥ 2 ॥
sarvajñē sarvavaradē sarva duṣṭa bhayaṅkari ।
sarvaduḥkha harē dēvi mahālakṣmi namōstu tē ॥ 3 ॥
siddhi buddhi pradē dēvi bhukti mukti pradāyini ।
mantra mūrtē sadā dēvi mahālakṣmi namōstu tē ॥ 4 ॥
ādyanta rahitē dēvi ādiśakti mahēśvari ।
yōgajñē yōga sambhūtē mahālakṣmi namōstu tē ॥ 5 ॥
sthūla sūkṣma mahāraudrē mahāśakti mahōdarē ।
mahā pāpa harē dēvi mahālakṣmi namōstu tē ॥ 6 ॥
padmāsana sthitē dēvi parabrahma svarūpiṇi ।
paramēśi jaganmātaḥ mahālakṣmi namōstu tē ॥ 7 ॥
śvētāmbaradharē dēvi nānālaṅkāra bhūṣitē ।
jagasthitē jaganmātaḥ mahālakṣmi namōstu tē ॥ 8 ॥
mahālakṣmaṣṭakaṃ stōtraṃ yaḥ paṭhēd bhaktimān naraḥ ।
sarva siddhi mavāpnōti rājyaṃ prāpnōti sarvadā ॥
ēkakālē paṭhēnnityaṃ mahāpāpa vināśanaṃ ।
dvikālṃ yaḥ paṭhēnnityaṃ dhana dhānya samanvitaḥ ॥
trikālaṃ yaḥ paṭhēnnityaṃ mahāśatru vināśanaṃ ।
mahālakṣmī rbhavēn-nityaṃ prasannā varadā śubhā ॥
[intyakṛta śrī mahālakṣmyaṣṭaka stōtraṃ sampūrṇam]
Browse Related Categories: