View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Oriya Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in romanized sanskrit according to IAST standard. View this in plain english.

Maha Lakshmi Ashtakam

indra uvācha -

namastēstu mahāmāyē śrīpīṭhē surapūjitē ।
śaṅkhachakra gadāhastē mahālakṣmi namōstu tē ॥ 1 ॥

namastē garuḍārūḍhē kōlāsura bhayaṅkari ।
sarvapāpaharē dēvi mahālakṣmi namōstu tē ॥ 2 ॥

sarvajñē sarvavaradē sarva duṣṭa bhayaṅkari ।
sarvaduḥkha harē dēvi mahālakṣmi namōstu tē ॥ 3 ॥

siddhi buddhi pradē dēvi bhukti mukti pradāyini ।
mantra mūrtē sadā dēvi mahālakṣmi namōstu tē ॥ 4 ॥

ādyanta rahitē dēvi ādiśakti mahēśvari ।
yōgajñē yōga sambhūtē mahālakṣmi namōstu tē ॥ 5 ॥

sthūla sūkṣma mahāraudrē mahāśakti mahōdarē ।
mahā pāpa harē dēvi mahālakṣmi namōstu tē ॥ 6 ॥

padmāsana sthitē dēvi parabrahma svarūpiṇi ।
paramēśi jaganmātaḥ mahālakṣmi namōstu tē ॥ 7 ॥

śvētāmbaradharē dēvi nānālaṅkāra bhūṣitē ।
jagasthitē jaganmātaḥ mahālakṣmi namōstu tē ॥ 8 ॥

mahālakṣmaṣṭakaṃ stōtraṃ yaḥ paṭhēd bhaktimān naraḥ ।
sarva siddhi mavāpnōti rājyaṃ prāpnōti sarvadā ॥

ēkakālē paṭhēnnityaṃ mahāpāpa vināśanaṃ ।
dvikālṃ yaḥ paṭhēnnityaṃ dhana dhānya samanvitaḥ ॥

trikālaṃ yaḥ paṭhēnnityaṃ mahāśatru vināśanaṃ ।
mahālakṣmī rbhavēn-nityaṃ prasannā varadā śubhā ॥

[intyakṛta śrī mahālakṣmyaṣṭaka stōtraṃ sampūrṇam]







Browse Related Categories: