View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Oriya Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in romanized sanskrit according to IAST standard. View this in plain english.

Lalita Pancha Ratnam

prātaḥ smarāmi lalitāvadanāravindaṃ
bimbādharaṃ pṛthulamauktikaśōbhināsam ।
ākarṇadīrghanayanaṃ maṇikuṇḍalāḍhyaṃ
mandasmitaṃ mṛgamadōjjvalaphāladēśam ॥ 1 ॥

prātarbhajāmi lalitābhujakalpavallīṃ
raktāṅguḻīyalasadaṅguḻipallavāḍhyām ।
māṇikyahēmavalayāṅgadaśōbhamānāṃ
puṇḍrēkṣuchāpakusumēṣusṛṇīrdadhānām ॥ 2 ॥

prātarnamāmi lalitācharaṇāravindaṃ
bhaktēṣṭadānanirataṃ bhavasindhupōtam ।
padmāsanādisuranāyakapūjanīyaṃ
padmāṅkuśadhvajasudarśanalāñChanāḍhyam ॥ 3 ॥

prātaḥ stuvē paraśivāṃ lalitāṃ bhavānīṃ
trayyantavēdyavibhavāṃ karuṇānavadyām ।
viśvasya sṛṣṭavilayasthitihētubhūtāṃ
vidyēśvarīṃ nigamavāṅmamanasātidūrām ॥ 4 ॥

prātarvadāmi lalitē tava puṇyanāma
kāmēśvarīti kamalēti mahēśvarīti ।
śrīśāmbhavīti jagatāṃ jananī parēti
vāgdēvatēti vachasā tripurēśvarīti ॥ 5 ॥

yaḥ ślōkapañchakamidaṃ lalitāmbikāyāḥ
saubhāgyadaṃ sulalitaṃ paṭhati prabhātē ।
tasmai dadāti lalitā jhaṭiti prasannā
vidyāṃ śriyaṃ vimalasaukhyamanantakīrtim ॥







Browse Related Categories: