Lalita Pancha Ratnam
prātaḥ smarāmi lalitāvadanāravindaṃbimbādharaṃ pṛthulamauktikaśōbhināsam ।ākarṇadīrghanayanaṃ maṇikuṇḍalāḍhyaṃmandasmitaṃ mṛgamadōjjvalaphāladēśam ॥ 1 ॥
prātarbhajāmi lalitābhujakalpavallīṃraktāṅguḻīyalasadaṅguḻipallavāḍhyām ।māṇikyahēmavalayāṅgadaśōbhamānāṃpuṇḍrēkṣuchāpakusumēṣusṛṇīrdadhānām ॥ 2 ॥
prātarnamāmi lalitācharaṇāravindaṃbhaktēṣṭadānanirataṃ bhavasindhupōtam ।padmāsanādisuranāyakapūjanīyaṃpadmāṅkuśadhvajasudarśanalāñChanāḍhyam ॥ 3 ॥
prātaḥ stuvē paraśivāṃ lalitāṃ bhavānīṃtrayyantavēdyavibhavāṃ karuṇānavadyām ।viśvasya sṛṣṭavilayasthitihētubhūtāṃvidyēśvarīṃ nigamavāṅmamanasātidūrām ॥ 4 ॥
prātarvadāmi lalitē tava puṇyanāmakāmēśvarīti kamalēti mahēśvarīti ।śrīśāmbhavīti jagatāṃ jananī parētivāgdēvatēti vachasā tripurēśvarīti ॥ 5 ॥
yaḥ ślōkapañchakamidaṃ lalitāmbikāyāḥsaubhāgyadaṃ sulalitaṃ paṭhati prabhātē ।tasmai dadāti lalitā jhaṭiti prasannāvidyāṃ śriyaṃ vimalasaukhyamanantakīrtim ॥
Browse Related Categories: