gaṅgā taraṅga ramaṇīya jaṭā kalāpaṃ
gaurī nirantara vibhūṣita vāma bhāgaṃ
nārāyaṇa priyamanaṅga madāpahāraṃ
vārāṇasī purapatiṃ bhaja viśvanādhaṃ ॥ 1 ॥
vāchāmagōcharamanēka guṇa svarūpaṃ
vāgīśa viṣṇu sura sēvita pāda padmaṃ
vāmēṇa vigraha varēna kalatravantaṃ
vārāṇasī purapatiṃ bhaja viśvanādhaṃ ॥ 2 ॥
bhūtādipaṃ bhujaga bhūṣaṇa bhūṣitāṅgaṃ
vyāghrāñjināṃ baradharaṃ, jaṭilaṃ, trinētraṃ
pāśāṅkuśābhaya varaprada śūlapāṇiṃ
vārāṇasī purapatiṃ bhaja viśvanādhaṃ ॥ 3 ॥
sītāṃśu śōbhita kirīṭa virājamānaṃ
bālēkṣaṇātala viśōṣita pañchabāṇaṃ
nāgādhipā rachita bāsura karṇa pūraṃ
vārāṇasī purapatiṃ bhaja viśvanādhaṃ ॥ 4 ॥
pañchānanaṃ durita matta mataṅgajānāṃ
nāgāntakaṃ dhanuja puṅgava pannāgānāṃ
dāvānalaṃ maraṇa śōka jarāṭavīnāṃ
vārāṇasī purapatiṃ bhaja viśvanādhaṃ ॥ 5 ॥
tējōmayaṃ saguṇa nirguṇamadvitīyaṃ
ānanda kandamaparājita mapramēyaṃ
nāgātmakaṃ sakala niṣkaḻamātma rūpaṃ
vārāṇasī purapatiṃ bhaja viśvanādhaṃ ॥ 6 ॥
āśāṃ vihāya parihṛtya paraśya nindāṃ
pāpē rathiṃ cha sunivārya manassamādhau
ādhāya hṛt-kamala madhya gataṃ parēśaṃ
vārāṇasī purapatiṃ bhaja viśvanādhaṃ ॥ 7 ॥
rāgādhi dōṣa rahitaṃ svajanānurāgaṃ
vairāgya śānti nilayaṃ girijā sahāyaṃ
mādhurya dhairya subhagaṃ garaḻābhirāmaṃ
vārāṇasī purapatiṃ bhaja viśvanādhaṃ ॥ 8 ॥
vārāṇasī pura patē sthavanaṃ śivasya
vyākhyātaṃ aṣṭakamidaṃ paṭhatē manuṣya
vidyāṃ śriyaṃ vipula saukhyamananta kīrtiṃ
samprāpya dēva nilayē labhatē cha mōkṣaṃ ॥
viśvanādhāṣṭakamidaṃ puṇyaṃ yaḥ paṭhēḥ śiva sannidhau
śivalōkamavāpnōti śivēnasaha mōdatē ॥
Browse Related Categories: