View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Oriya Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in romanized sanskrit according to IAST standard. View this in plain english.

Kasi Vishwanathashtakam

gaṅgā taraṅga ramaṇīya jaṭā kalāpaṃ
gaurī nirantara vibhūṣita vāma bhāgaṃ
nārāyaṇa priyamanaṅga madāpahāraṃ
vārāṇasī purapatiṃ bhaja viśvanādhaṃ ॥ 1 ॥

vāchāmagōcharamanēka guṇa svarūpaṃ
vāgīśa viṣṇu sura sēvita pāda padmaṃ
vāmēṇa vigraha varēna kalatravantaṃ
vārāṇasī purapatiṃ bhaja viśvanādhaṃ ॥ 2 ॥

bhūtādipaṃ bhujaga bhūṣaṇa bhūṣitāṅgaṃ
vyāghrāñjināṃ baradharaṃ, jaṭilaṃ, trinētraṃ
pāśāṅkuśābhaya varaprada śūlapāṇiṃ
vārāṇasī purapatiṃ bhaja viśvanādhaṃ ॥ 3 ॥

sītāṃśu śōbhita kirīṭa virājamānaṃ
bālēkṣaṇātala viśōṣita pañchabāṇaṃ
nāgādhipā rachita bāsura karṇa pūraṃ
vārāṇasī purapatiṃ bhaja viśvanādhaṃ ॥ 4 ॥

pañchānanaṃ durita matta mataṅgajānāṃ
nāgāntakaṃ dhanuja puṅgava pannāgānāṃ
dāvānalaṃ maraṇa śōka jarāṭavīnāṃ
vārāṇasī purapatiṃ bhaja viśvanādhaṃ ॥ 5 ॥

tējōmayaṃ saguṇa nirguṇamadvitīyaṃ
ānanda kandamaparājita mapramēyaṃ
nāgātmakaṃ sakala niṣkaḻamātma rūpaṃ
vārāṇasī purapatiṃ bhaja viśvanādhaṃ ॥ 6 ॥

āśāṃ vihāya parihṛtya paraśya nindāṃ
pāpē rathiṃ cha sunivārya manassamādhau
ādhāya hṛt-kamala madhya gataṃ parēśaṃ
vārāṇasī purapatiṃ bhaja viśvanādhaṃ ॥ 7 ॥

rāgādhi dōṣa rahitaṃ svajanānurāgaṃ
vairāgya śānti nilayaṃ girijā sahāyaṃ
mādhurya dhairya subhagaṃ garaḻābhirāmaṃ
vārāṇasī purapatiṃ bhaja viśvanādhaṃ ॥ 8 ॥

vārāṇasī pura patē sthavanaṃ śivasya
vyākhyātaṃ aṣṭakamidaṃ paṭhatē manuṣya
vidyāṃ śriyaṃ vipula saukhyamananta kīrtiṃ
samprāpya dēva nilayē labhatē cha mōkṣaṃ ॥

viśvanādhāṣṭakamidaṃ puṇyaṃ yaḥ paṭhēḥ śiva sannidhau
śivalōkamavāpnōti śivēnasaha mōdatē ॥







Browse Related Categories: