vandē vandāru mandāramindirānanda kandalaṃ
amandānanda sandōha bandhuraṃ sindhurānanam
aṅgaṃ harēḥ pulakabhūṣaṇamāśrayantī
bhṛṅgāṅganēva mukuḻābharaṇaṃ tamālam ।
aṅgīkṛtākhila vibhūtirapāṅgalīlā
māṅgalyadāstu mama maṅgaḻadēvatāyāḥ ॥ 1 ॥
mugdhā muhurvidadhatī vadanē murārēḥ
prēmatrapāpraṇihitāni gatāgatāni ।
mālādṛśōrmadhukarīva mahōtpalē yā
sā mē śriyaṃ diśatu sāgara sambhavā yāḥ ॥ 2 ॥
āmīlitākṣamadhigyama mudā mukundam
ānandakandamanimēṣamanaṅga tantraṃ ।
ākēkarasthitakanīnikapakṣmanētraṃ
bhūtyai bhavanmama bhujaṅga śayāṅganā yāḥ ॥ 3 ॥
bāhvantarē madhujitaḥ śritakaustubhē yā
hārāvaḻīva harinīlamayī vibhāti ।
kāmapradā bhagavatōpi kaṭākṣamālā
kaḻyāṇamāvahatu mē kamalālayā yāḥ ॥ 4 ॥
kālāmbudāḻi lalitōrasi kaiṭabhārēḥ
dhārādharē sphurati yā taṭidaṅganēva ।
mātussamastajagatāṃ mahanīyamūrtiḥ
bhadrāṇi mē diśatu bhārgavanandanā yāḥ ॥ 5 ॥
prāptaṃ padaṃ prathamataḥ khalu yatprabhāvāt
māṅgalyabhāji madhumāthini manmathēna ।
mayyāpatēttadiha mantharamīkṣaṇārthaṃ
mandālasaṃ cha makarālaya kanyakā yāḥ ॥ 6 ॥
viśvāmarēndra pada vibhrama dānadakṣam
ānandahēturadhikaṃ muravidviṣōpi ।
īṣanniṣīdatu mayi kṣaṇamīkṣaṇārthaṃ
indīvarōdara sahōdaramindirā yāḥ ॥ 7 ॥
iṣṭā viśiṣṭamatayōpi yayā dayārdra
dṛṣṭyā triviṣṭapapadaṃ sulabhaṃ labhantē ।
dṛṣṭiḥ prahṛṣṭa kamalōdara dīptiriṣṭāṃ
puṣṭiṃ kṛṣīṣṭa mama puṣkara viṣṭarā yāḥ ॥ 8 ॥
dadyāddayānu pavanō draviṇāmbudhārāṃ
asminnakiñchana vihaṅga śiśau viṣaṇṇē ।
duṣkarmagharmamapanīya chirāya dūraṃ
nārāyaṇa praṇayinī nayanāmbuvāhaḥ ॥ 9 ॥
gīrdēvatēti garuḍadhvaja sundarīti
śākambarīti śaśiśēkhara vallabhēti ।
sṛṣṭi sthiti praḻaya kēḻiṣu saṃsthitāyai
tasyai namastribhuvanaika gurōstaruṇyai ॥ 10 ॥
śrutyai namōstu śubhakarma phalaprasūtyai
ratyai namōstu ramaṇīya guṇārṇavāyai ।
śaktyai namōstu śatapatra nikētanāyai
puṣṭyai namōstu puruṣōttama vallabhāyai ॥ 11 ॥
namōstu nāḻīka nibhānanāyai
namōstu dugdhōdadhi janmabhūmyai ।
namōstu sōmāmṛta sōdarāyai
namōstu nārāyaṇa vallabhāyai ॥ 12 ॥
namōstu hēmāmbuja pīṭhikāyai
namōstu bhūmaṇḍala nāyikāyai ।
namōstu dēvādi dayāparāyai
namōstu śārṅgāyudha vallabhāyai ॥ 13 ॥
namōstu dēvyai bhṛgunandanāyai
namōstu viṣṇōrurasi sthitāyai ।
namōstu lakṣmyai kamalālayāyai
namōstu dāmōdara vallabhāyai ॥ 14 ॥
namōstu kāntyai kamalēkṣaṇāyai
namōstu bhūtyai bhuvanaprasūtyai ।
namōstu dēvādibhirarchitāyai
namōstu nandātmaja vallabhāyai ॥ 15 ॥
sampatkarāṇi sakalēndriya nandanāni
sāmrājya dānavibhavāni sarōruhākṣi ।
tvadvandanāni duritā haraṇōdyatāni
māmēva mātaraniśaṃ kalayantu mānyē ॥ 16 ॥
yatkaṭākṣa samupāsanā vidhiḥ
sēvakasya sakalārtha sampadaḥ ।
santanōti vachanāṅga mānasaiḥ
tvāṃ murārihṛdayēśvarīṃ bhajē ॥ 17 ॥
sarasijanilayē sarōjahastē
dhavaḻatamāṃśuka gandhamālyaśōbhē ।
bhagavati harivallabhē manōjñē
tribhuvanabhūtikarī prasīdamahyaṃ ॥ 18 ॥
digghastibhiḥ kanaka kumbhamukhāvasṛṣṭa
svarvāhinī vimalachārujalāplutāṅgīm ।
prātarnamāmi jagatāṃ jananīmaśēṣa
lōkadhinātha gṛhiṇīmamṛtābdhiputrīṃ ॥ 19 ॥
kamalē kamalākṣa vallabhē tvaṃ
karuṇāpūra taraṅgitairapāṅgaiḥ ।
avalōkaya māmakiñchanānāṃ
prathamaṃ pātramakṛtimaṃ dayāyāḥ ॥ 20 ॥
dēvi prasīda jagadīśvari lōkamātaḥ
kaḻyāṇagātri kamalēkṣaṇa jīvanāthē ।
dāridryabhītihṛdayaṃ śaraṇāgataṃ māṃ
ālōkaya pratidinaṃ sadayairapāṅgaiḥ ॥ 21 ॥
stuvanti yē stutibhiramībhiranvahaṃ
trayīmayīṃ tribhuvanamātaraṃ ramāṃ ।
guṇādhikā gurutura bhāgya bhāginaḥ
bhavanti tē bhuvi budha bhāvitāśayāḥ ॥ 22 ॥
suvarṇadhārā stōtraṃ yachChaṅkarāchārya nirmitaṃ
trisandhyaṃ yaḥ paṭhēnnityaṃ sa kubērasamō bhavēt ॥
Browse Related Categories: