View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Oriya Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in romanized sanskrit according to IAST standard. View this in plain english.

Kanakadhara Stotram

vandē vandāru mandāramindirānanda kandalaṃ
amandānanda sandōha bandhuraṃ sindhurānanam

aṅgaṃ harēḥ pulakabhūṣaṇamāśrayantī
bhṛṅgāṅganēva mukuḻābharaṇaṃ tamālam ।
aṅgīkṛtākhila vibhūtirapāṅgalīlā
māṅgalyadāstu mama maṅgaḻadēvatāyāḥ ॥ 1 ॥

mugdhā muhurvidadhatī vadanē murārēḥ
prēmatrapāpraṇihitāni gatāgatāni ।
mālādṛśōrmadhukarīva mahōtpalē yā
sā mē śriyaṃ diśatu sāgara sambhavā yāḥ ॥ 2 ॥

āmīlitākṣamadhigyama mudā mukundam
ānandakandamanimēṣamanaṅga tantraṃ ।
ākēkarasthitakanīnikapakṣmanētraṃ
bhūtyai bhavanmama bhujaṅga śayāṅganā yāḥ ॥ 3 ॥

bāhvantarē madhujitaḥ śritakaustubhē yā
hārāvaḻīva harinīlamayī vibhāti ।
kāmapradā bhagavatōpi kaṭākṣamālā
kaḻyāṇamāvahatu mē kamalālayā yāḥ ॥ 4 ॥

kālāmbudāḻi lalitōrasi kaiṭabhārēḥ
dhārādharē sphurati yā taṭidaṅganēva ।
mātussamastajagatāṃ mahanīyamūrtiḥ
bhadrāṇi mē diśatu bhārgavanandanā yāḥ ॥ 5 ॥

prāptaṃ padaṃ prathamataḥ khalu yatprabhāvāt
māṅgalyabhāji madhumāthini manmathēna ।
mayyāpatēttadiha mantharamīkṣaṇārthaṃ
mandālasaṃ cha makarālaya kanyakā yāḥ ॥ 6 ॥

viśvāmarēndra pada vibhrama dānadakṣam
ānandahēturadhikaṃ muravidviṣōpi ।
īṣanniṣīdatu mayi kṣaṇamīkṣaṇārthaṃ
indīvarōdara sahōdaramindirā yāḥ ॥ 7 ॥

iṣṭā viśiṣṭamatayōpi yayā dayārdra
dṛṣṭyā triviṣṭapapadaṃ sulabhaṃ labhantē ।
dṛṣṭiḥ prahṛṣṭa kamalōdara dīptiriṣṭāṃ
puṣṭiṃ kṛṣīṣṭa mama puṣkara viṣṭarā yāḥ ॥ 8 ॥

dadyāddayānu pavanō draviṇāmbudhārāṃ
asminnakiñchana vihaṅga śiśau viṣaṇṇē ।
duṣkarmagharmamapanīya chirāya dūraṃ
nārāyaṇa praṇayinī nayanāmbuvāhaḥ ॥ 9 ॥

gīrdēvatēti garuḍadhvaja sundarīti
śākambarīti śaśiśēkhara vallabhēti ।
sṛṣṭi sthiti praḻaya kēḻiṣu saṃsthitāyai
tasyai namastribhuvanaika gurōstaruṇyai ॥ 10 ॥

śrutyai namōstu śubhakarma phalaprasūtyai
ratyai namōstu ramaṇīya guṇārṇavāyai ।
śaktyai namōstu śatapatra nikētanāyai
puṣṭyai namōstu puruṣōttama vallabhāyai ॥ 11 ॥

namōstu nāḻīka nibhānanāyai
namōstu dugdhōdadhi janmabhūmyai ।
namōstu sōmāmṛta sōdarāyai
namōstu nārāyaṇa vallabhāyai ॥ 12 ॥

namōstu hēmāmbuja pīṭhikāyai
namōstu bhūmaṇḍala nāyikāyai ।
namōstu dēvādi dayāparāyai
namōstu śārṅgāyudha vallabhāyai ॥ 13 ॥

namōstu dēvyai bhṛgunandanāyai
namōstu viṣṇōrurasi sthitāyai ।
namōstu lakṣmyai kamalālayāyai
namōstu dāmōdara vallabhāyai ॥ 14 ॥

namōstu kāntyai kamalēkṣaṇāyai
namōstu bhūtyai bhuvanaprasūtyai ।
namōstu dēvādibhirarchitāyai
namōstu nandātmaja vallabhāyai ॥ 15 ॥

sampatkarāṇi sakalēndriya nandanāni
sāmrājya dānavibhavāni sarōruhākṣi ।
tvadvandanāni duritā haraṇōdyatāni
māmēva mātaraniśaṃ kalayantu mānyē ॥ 16 ॥

yatkaṭākṣa samupāsanā vidhiḥ
sēvakasya sakalārtha sampadaḥ ।
santanōti vachanāṅga mānasaiḥ
tvāṃ murārihṛdayēśvarīṃ bhajē ॥ 17 ॥

sarasijanilayē sarōjahastē
dhavaḻatamāṃśuka gandhamālyaśōbhē ।
bhagavati harivallabhē manōjñē
tribhuvanabhūtikarī prasīdamahyaṃ ॥ 18 ॥

digghastibhiḥ kanaka kumbhamukhāvasṛṣṭa
svarvāhinī vimalachārujalāplutāṅgīm ।
prātarnamāmi jagatāṃ jananīmaśēṣa
lōkadhinātha gṛhiṇīmamṛtābdhiputrīṃ ॥ 19 ॥

kamalē kamalākṣa vallabhē tvaṃ
karuṇāpūra taraṅgitairapāṅgaiḥ ।
avalōkaya māmakiñchanānāṃ
prathamaṃ pātramakṛtimaṃ dayāyāḥ ॥ 20 ॥

dēvi prasīda jagadīśvari lōkamātaḥ
kaḻyāṇagātri kamalēkṣaṇa jīvanāthē ।
dāridryabhītihṛdayaṃ śaraṇāgataṃ māṃ
ālōkaya pratidinaṃ sadayairapāṅgaiḥ ॥ 21 ॥

stuvanti yē stutibhiramībhiranvahaṃ
trayīmayīṃ tribhuvanamātaraṃ ramāṃ ।
guṇādhikā gurutura bhāgya bhāginaḥ
bhavanti tē bhuvi budha bhāvitāśayāḥ ॥ 22 ॥

suvarṇadhārā stōtraṃ yachChaṅkarāchārya nirmitaṃ
trisandhyaṃ yaḥ paṭhēnnityaṃ sa kubērasamō bhavēt ॥







Browse Related Categories: