View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Oriya Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in romanized sanskrit according to IAST standard. View this in plain english.

Kalabhairava Ashtakam

dēvarāja sēvyamāna pāvanāṅghri paṅkajaṃ
vyāḻayajña sūtramindu śēkharaṃ kṛpākaram ।
nāradādi yōgibṛnda vanditaṃ digambaraṃ
kāśikāpurādhinātha kālabhairavaṃ bhajē ॥ 1 ॥

bhānukōṭi bhāsvaraṃ bhavabdhitārakaṃ paraṃ
nīlakaṇṭha mīpsitārdha dāyakaṃ trilōchanaṃ ।
kālakāla mambujākṣa mastaśūnya makṣaraṃ
kāśikāpurādhinātha kālabhairavaṃ bhajē ॥ 2 ॥

śūlaṭaṅka pāśadaṇḍa pāṇimādi kāraṇaṃ
śyāmakāya mādidēva makṣaraṃ nirāmayam ।
bhīmavikramaṃ prabhuṃ vichitra tāṇḍava priyaṃ
kāśikāpurādhinātha kālabhairavaṃ bhajē ॥ 3 ॥

bhukti mukti dāyakaṃ praśastachāru vigrahaṃ
bhaktavatsalaṃ sthitaṃ samastalōka vigraham ।
nikvaṇan-manōjña hēma kiṅkiṇī lasatkaṭiṃ
kāśikāpurādhinātha kālabhairavaṃ bhajē ॥ 4 ॥

dharmasētu pālakaṃ tvadharmamārga nāśakaṃ
karmapāśa mōchakaṃ suśarma dāyakaṃ vibhum ।
svarṇavarṇa kēśapāśa śobhitāṅga nirmalaṃ
kāśikāpurādhinātha kālabhairavaṃ bhajē ॥ 5 ॥

ratna pādukā prabhābhirāma pādayugmakaṃ
nitya madvitīya miṣṭa daivataṃ nirañjanam ।
mṛtyudarpa nāśanaṃ karāḻadaṃṣṭra bhūṣaṇaṃ
kāśikāpurādhinātha kālabhairavaṃ bhajē ॥ 6 ॥

aṭṭahāsa bhinna padmajāṇḍakōśa santatiṃ
dṛṣṭipāta naṣṭapāpa jālamugra śāsanam ।
aṣṭasiddhi dāyakaṃ kapālamālikā dharaṃ
kāśikāpurādhinātha kālabhairavaṃ bhajē ॥ 7 ॥

bhūtasaṅgha nāyakaṃ viśālakīrti dāyakaṃ
kāśivāsi lōka puṇyapāpa śōdhakaṃ vibhum ।
nītimārga kōvidaṃ purātanaṃ jagatpatiṃ
kāśikāpurādhinātha kālabhairavaṃ bhajē ॥ 8 ॥

kālabhairavāṣṭakaṃ paṭhanti yē manōharaṃ
jñānamukti sādhakaṃ vichitra puṇya vardhanam ।
śōkamōha lōbhadainya kōpatāpa nāśanaṃ
tē prayānti kālabhairavāṅghri sannidhiṃ dhruvam ॥

iti śrīmachchaṅkarāchārya virachitaṃ kālabhairavāṣṭakaṃ sampūrṇam ।







Browse Related Categories: