View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Oriya Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in romanized sanskrit according to IAST standard. View this in plain english.

Guru Paduka Stotram

anantasaṃsāra samudratāra naukāyitābhyāṃ gurubhaktidābhyām ।
vairāgyasāmrājyadapūjanābhyāṃ namō namaḥ śrīgurupādukābhyām ॥ 1 ॥

kavitvavārāśiniśākarābhyāṃ daurbhāgyadāvāṃ budamālikābhyām ।
dūrikṛtānamra vipattatibhyāṃ namō namaḥ śrīgurupādukābhyām ॥ 2 ॥

natā yayōḥ śrīpatitāṃ samīyuḥ kadāchidapyāśu daridravaryāḥ ।
mūkāśrcha vāchaspatitāṃ hi tābhyāṃ namō namaḥ śrīgurupādukābhyām ॥ 3 ॥

nālīkanīkāśa padāhṛtābhyāṃ nānāvimōhādi nivārikābhyāṃ ।
namajjanābhīṣṭatatipradābhyāṃ namō namaḥ śrīgurupādukābhyām ॥ 4 ॥

nṛpāli maulivrajaratnakānti saridvirājat jhaṣakanyakābhyāṃ ।
nṛpatvadābhyāṃ natalōkapaṅkatē: namō namaḥ śrīgurupādukābhyām ॥ 5 ॥

pāpāndhakārārka paramparābhyāṃ tāpatrayāhīndra khagēśrvarābhyāṃ ।
jāḍyābdhi saṃśōṣaṇa vāḍavābhyāṃ namō namaḥ śrīgurupādukābhyām ॥ 6 ॥

śamādiṣaṭka pradavaibhavābhyāṃ samādhidāna vratadīkṣitābhyāṃ ।
ramādhavāndhristhirabhaktidābhyāṃ namō namaḥ śrīgurupādukābhyām ॥ 7 ॥

svārchāparāṇāṃ akhilēṣṭadābhyāṃ svāhāsahāyākṣadhurandharābhyāṃ ।
svāntāchChabhāvapradapūjanābhyāṃ namō namaḥ śrīgurupādukābhyām ॥ 8 ॥

kāmādisarpa vrajagāruḍābhyāṃ vivēkavairāgya nidhipradābhyāṃ ।
bōdhapradābhyāṃ dṛtamōkṣadābhyāṃ namō namaḥ śrīgurupādukābhyām ॥ 9 ॥







Browse Related Categories: