| English | | Devanagari | | Telugu | | Tamil | | Kannada | | Malayalam | | Gujarati | | Oriya | | Bengali | | |
| Marathi | | Assamese | | Punjabi | | Hindi | | Samskritam | | Konkani | | Nepali | | Sinhala | | Grantha | | |
Gayatri Kavacham nārada uvācha svāmin sarvajagannādha saṃśayōsti mama prabhō muchyatē kēna puṇyēna brahmarūpaḥ kathaṃ bhavēt karmata chChrōtu michChāmi nyāsaṃ cha vidhipūrvakam nārāyaṇa uvācha asytēkaṃ paramaṃ guhyaṃ gāyatrī kavachaṃ tathā sarvāṅkāmānavāpnōti dēvī rūpaścha jāyatē ṛṣayō ṛgyajussāmātharva chChandāṃsi nārada tadbījaṃ bharga ityēṣā śakti ruktā manīṣibhiḥ chaturbhirhṛdayaṃ prōktaṃ tribhi rvarṇai śśira ssmṛtam chaturbhi rnētra muddhiṣṭaṃ chaturbhissyāttadasrtakam muktā vidruma hēmanīla dhavaḻa chChāyairmukhai strīkṣaṇaiḥ gāyattrī pūrvataḥ pātu sāvitrī pātu dakṣiṇē pārvatī mē diśaṃ rākṣē tpāvakīṃ jalaśāyinī pāvamānīṃ diśaṃ rakṣētpavamāna vilāsinī ūrdhvaṃ brahmāṇī mē rakṣē dadhastā dvaiṣṇavī tathā tatpadaṃ pātu mē pādau jaṅghē mē savituḥpadam dēvasya mē taddhṛdayaṃ dhīmahīti cha gallayōḥ naḥ padaṃ pātu mē mūrdhni śikhāyāṃ mē prachōdayāt chakṣuṣītu vikārārṇō tukārastu kapōlayōḥ ṇikāra ūrdhva mōṣṭhantu yakārastvadharōṣṭhakam dēkāraḥ kaṇṭha dēśētu vakāra sskandha dēśakam makārō hṛdayaṃ rakṣēddhikāra udarē tathā guhyaṃ rakṣatu yōkāra ūrū dvau naḥ padākṣaram dakāraṃ gulpha dēśētu yākāraḥ padayugmakam idantu kavachaṃ divyaṃ bādhā śata vināśanam muchyatē sarva pāpēbhyaḥ paraṃ brahmādhigachChati śrī dēvībhāgavatāntargata gāyattrī kavacham sampūrṇaṃ
|