| English | | Devanagari | | Telugu | | Tamil | | Kannada | | Malayalam | | Gujarati | | Oriya | | Bengali | | |
| Marathi | | Assamese | | Punjabi | | Hindi | | Samskritam | | Konkani | | Nepali | | Sinhala | | Grantha | | |
Ganesha Kavacham ēṣōti chapalō daityān bālyēpi nāśayatyahō । daityā nānāvidhā duṣṭāssādhu dēvadrumaḥ khalāḥ । dhyāyēt siṃhagataṃ vināyakamamuṃ digbāhu mādyē yugē vināyaka śśikhāmpātu paramātmā parātparaḥ । lalāṭaṃ kaśyapaḥ pātu bhrūyugaṃ tu mahōdaraḥ । jihvāṃ pātu gajakrīḍaśchubukaṃ girijāsutaḥ । śravaṇau pāśapāṇistu nāsikāṃ chintitārthadaḥ । skandhau pātu gajaskandhaḥ stanē vighnavināśanaḥ । dharādharaḥ pātu pārśvau pṛṣṭhaṃ vighnaharaśśubhaḥ । gajakrīḍō jānu jaṅghō ūrū maṅgaḻakīrtimān । kṣipra prasādanō bāhu pāṇī āśāprapūrakaḥ । sarvāṅgāni mayūrēśō viśvavyāpī sadāvatu । āmōdastvagrataḥ pātu pramōdaḥ pṛṣṭhatōvatu । dakṣiṇasyāmumāputrō naiṛtyāṃ tu gaṇēśvaraḥ । kaubēryāṃ nidhipaḥ pāyādīśānyāviśanandanaḥ । rākṣasāsura bētāḻa graha bhūta piśāchataḥ । jñānaṃ dharmaṃ cha lakṣmī cha lajjāṃ kīrtiṃ tathā kulam । ī sarvāyudha dharaḥ pautrān mayūrēśō vatāt sadā । bhūrjapatrē likhitvēdaṃ yaḥ kaṇṭhē dhārayēt sudhīḥ । trisandhyaṃ japatē yastu vajrasāra tanurbhavēt । yuddhakālē paṭhēdyastu vijayaṃ chāpnuyāddhruvam । saptavāraṃ japēdētaddanānāmēkaviṃśatiḥ । ēkaviṃśativāraṃ cha paṭhēttāvaddināni yaḥ । rājadarśana vēḻāyāṃ paṭhēdētat trivārataḥ । idaṃ gaṇēśakavachaṃ kaśyapēna saviritam । mahyaṃ sa prāha kṛpayā kavachaṃ sarva siddhidam । anēnāsya kṛtā rakṣā na bādhāsya bhavēt vyāchit । ॥ iti śrī gaṇēśapurāṇē śrī gaṇēśa kavachaṃ sampūrṇam ॥
|