| English | | Devanagari | | Telugu | | Tamil | | Kannada | | Malayalam | | Gujarati | | Oriya | | Bengali | | |
| Marathi | | Assamese | | Punjabi | | Hindi | | Samskritam | | Konkani | | Nepali | | Sinhala | | Grantha | | |
Ganapati Prarthana Ghanapatham ōṃ ga̠ṇānā̎ṃ tvā ga̠ṇapa̍tigṃ havāmahē ka̠viṃ ka̍vī̠nāmu̍pa̠maśra̍vastamam । jyē̠ṣṭha̠rāja̠ṃ brahma̍ṇāṃ brahmaṇaspata̠ ā na̍ḥ śṛ̠ṇvannū̠tibhi̍ssīda̠ sāda̍nam ॥ praṇō̍ dē̠vī sara̍svatī̠ । vājē̍bhir-vā̠jinī̍vatī । dhī̠nāma̍vi̠trya̍vatu ॥ ga̠ṇē̠śāya̍ namaḥ । sa̠rasva̠tyai namaḥ । śrī gu̠ru̠bhyō̠ namaḥ । hariḥ ōm ॥ ghanāpāṭhaḥ ga̠ṇānā̎ṃ tvā ga̠ṇānā̎ṃ ga̠ṇānā̎ṃ tvā ga̠ṇapa̍tiṃ ga̠ṇapa̍tiṃ tvā ga̠ṇānā̎ṃ ga̠ṇānā̎ṃ tvā ga̠ṇapa̍tim ॥ tvā̠ ga̠ṇapa̍tiṃ tvātvā ga̠ṇapa̍tigṃ havāmahē havāmahē ga̠ṇapa̍tiṃ tvātvā gaṇapa̍tigṃ havāmahē । ga̠ṇapa̍tigṃ havāmahē havāmahē ga̠ṇapa̍tiṃ ga̠ṇapa̍tigṃ havāmahē ka̠vinka̠vigṃ ha̍vāmahē ga̠ṇapa̍tiṃ ga̠ṇapa̍tigṃ havāmahē ka̠vim । ga̠ṇapa̍ti̠miti̍ga̠ṇa-pa̠ti̠m ॥ ha̠vā̠ma̠hē̠ ka̠viṃ ka̠vig̠ṃ ha̍vāmahē havāmahē ka̠viṃ ka̍vī̠nānka̍vī̠nāṃ ka̠vig̠ṃ ha̍vāmahē havāmahē ka̠vinka̍vī̠nām ॥ ka̠vinka̍vī̠nānka̠vī̠nāṃ ka̠vinka̠viṃ ka̍vī̠nāmu̍pa̠maśra̍vastama mupa̠maśra̍vastama nkavī̠nāṃ ka̠vinka̠viṃ ka̍vī̠nāmu̍pa̠maśra̍vastamam ॥ ka̠vī̠nāmu̍pa̠maśra̍va stamamupa̠maśra̍vastamaṃ kavī̠nā nka̍vī̠nā mu̍pa̠maśra̍vastamam । u̠pa̠maśra̍vastama̠ mityu̍pa̠maśra̍vaḥ-ta̠ma̠m ॥ jyē̠ṣṭa̠rājaṃ̠ brahma̍ṇāṃ brahma̍ṇāṃ jyēṣṭha̠rājaṃ̍ jyēṣṭha̠rājaṃ̍ jyēṣṭha̠rājaṃ̠ brahma̍ṇāṃ brahmaṇō brahmaṇō̠ brahma̍ṇāṃ jyēṣṭha̠rājaṃ̍ jyēṣṭha̠rājaṃ̍ jyēṣṭha̠rājaṃ̠ brahma̍ṇāṃ brahmaṇaḥ । jyē̠ṣṭha̠rāja̠miti̍jyēṣṭha rājam̎ ॥ brahma̍ṇāṃ brahmaṇō brahmaṇō̠ brahma̍ṇāṃ̠ brahma̍ṇāṃ̠ brahmaṇaspatē patēbrahmaṇō̠ brahma̍ṇāṃ̠ brahma̍ṇāṃ brahmaṇaspatē ॥ bra̠hma̠ṇa̠spa̠tē̠ pa̠tē̠ bra̠hma̠ṇō̠ bra̠hma̠ṇa̠spa̠ta̠ āpa̍tē brahmaṇō brahmaṇaspata̠ ā । pa̠ta̠ ā pa̍tēpata̠ ānō̍na̠ āpa̍tē pata̠ āna̍ḥ ॥ ānō̍na̠ āna̍śśṛ̠ṇvan Chṛṇvanna̠ āna̍śśṛṇvan । na̠ śśṛṇvan Chṛ̠ṇvannō̍na śśṛ̠ṇvannūtibhi̍ rū̠tibhi̠śśṛṇvannō̍na śśṛ̠ṇvannū̠tibhi̍ḥ ॥ śśṛ̠ṇvannū̠tibhi̍ rū̠tibhi̠śśṛ̠ṇvan Chṛ̠ṇvannū̠tibhi̍ssīda sīdō̠tibhi̍śśṛ̠ṇvan Chṛ̠ṇvannū̠tibhi̍ssīda ॥ ū̠tibhi̍ssīda sīdō̠tibhi̍ rū̠tibhi̍ssīda̠ sāda̍na̠g̠ṃ sāda̍nag̠ṃ sīdō̠tibhi̍rū̠tibhi̍ssīda̠ sāda̍nam । ū̠tibhi̠ rityū̠ti-bhi̠ḥ ॥ sī̠da̠sāda̍na̠g̠ṃ sāda̍nag̠ṃ sīda sīda̠ sāda̍nam । sāda̍na̠miti̠ sāda̍nam ॥ praṇō̍ na̠ḥ prapraṇō̍ dē̠vī dē̠vī na̠ḥ prapraṇō̍ dē̠vī । nō̍ dē̠vī dē̠vī nō̍nō dē̠vī sara̍svatī̠ sara̍svatī dē̠vī nō̍ nō dē̠vī sara̍svatī ॥ dē̠vī sara̍svatī̠ sara̍svatī dē̠vī dē̠vī sara̍svatī̠ vājē̠bhi̠rvājē̍bhi̠ ssara̍svatī dē̠vī dē̠vī sara̍svatī dē̠vī sara̠svatī̠ vājē̍bhiḥ ॥ sara̍svatī̠ vājē̍bhi̠ rvājē̍bhi̠ ssara̍svatī̠ sara̍svatī̠ vājē̍bhi rvā̠jinī̍vatī vā̠hinī̍vatī̠ vājē̍bhi̠ ssara̍svatī̠ sara̍svatī̠ vājē̍bhi rvā̠jinī̍vatī ॥ vājē̍bhirvā̠jinī̍vatī vā̠jinī̍vatī vājē̍bhi̠rvājē̍bhirvā̠jinī̍vatī । vā̠jinī̍va̠tīti̍ vā̠jinī̍vatī vājē̍bhi̠rvājē̍bhirvā̠jinī̍vatī । vā̠jinī̍va̠tīti̍ vā̠jinī̍-va̠tī̠ ॥ dhī̠nā ma̍vi̠trya̍vi̠trī dhī̠nāṃ dhī̠nāma̍vi̠trya̍ vatva vatvavi̠trī dhī̠nāṃ dhī̠nāma̍vi̠trya̍vatu । a̠vi̠trya̍vatvava tvavi̠trya̍vi̠ trya̍vatu । a̠va̠tvitya̍vatu ॥
|