View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Oriya Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in romanized sanskrit according to IAST standard. View this in plain english.

Eesavasyopanishad (Ishopanishad)

ōṃ pūrṇa̠mada̠ḥ pūrṇa̠mida̠ṃ pūrṇā̠tpūrṇa̠muda̠chyatē ।
pūrṇa̠sya pūrṇa̠mādā̠ya pūrṇa̠mēvāvaśi̠ṣyatē ॥

ōṃ śānti̠ḥ śānti̠ḥ śānti̍ḥ ॥

ōṃ ī̠śā vā̠sya̍mi̠dagṃ sarva̠ṃ yatkiñcha̠ jaga̍tvā̠ṃ jaga̍t ।
tēna̍ tya̠ktēna̍ bhuñjīthā̠ mā gṛ̍dhaḥ̠ kasya̍svi̠ddhanam̎ ॥ 1 ॥

ku̠rvannē̠vēha karmā̎ṇi jijīvi̠ṣēchcha̠tagṃ samā̎ḥ ।
ē̠vaṃ tvayi̠ nānyathē̠tō̎sti̠ na karma̍ lipyatē̍ narē̎ ॥ 2 ॥

a̠su̠ryā̠ nāma̠ tē lō̠kā a̠ndhēna̠ tama̠sāvṛ̍tāḥ ।
tāgṃstē prētyā̠bhiga̍chChanti̠ yē kē chā̎tma̠hanō̠ janā̎ḥ ॥ 3 ॥

anē̎ja̠dēka̠ṃ mana̍sō̠ javī̎yō̠ naina̍ddē̠vā ā̎pnuva̠npūrva̠marṣa̍t ।
taddhāva̍tō̠nyānatyē̎ti̠ tiṣṭha̠ttasmin̎na̠pō mā̎ta̠riśvā̎ dadhāti ॥ 4 ॥

tadē̎jati̠ tannēja̍ti̠ taddū̠rē tadva̍nti̠kē ।
tada̠ntara̍sya̠ sarva̍sya̠ tadu̠ sarva̍syāsya bāhya̠taḥ ॥ 5 ॥

yastu sarvā̎ṇi bhū̠tānyā̠tmanyē̠vānu̠paśya̍ti ।
sa̠rva̠bhū̠tēṣu̍ chā̠tmāna̠ṃ tatō̠ na vihu̍gupsatē ॥ 6 ॥

yasmi̠nsarvā̎ṇi bhū̠tānyā̠tmaivābhū̎dvijāna̠taḥ ।
tatra̠ kō mōha̠ḥ kaḥ śōka̍ḥ ēka̠tvama̍nu̠paśya̍taḥ ॥ 7 ॥

sa parya̍gāchchu̠krama̍kā̠yama̍praṇa̠ma̍snāvi̠ragṃ śu̠ddhamapā̎paviddham ।
ka̠virma̍nī̠ṣī pa̍ri̠bhūḥ sva̍ya̠mbhū-ryā̎thātathya̠tōrthā̠n
vya̍dadhāchChāśva̠tībhya̠ḥ samā̎bhyaḥ ॥ 8 ॥

a̠ndhaṃ tama̠ḥ pravi̍śanti̠ yēvi̍dyāmu̠pāsa̍tē ।
tatō̠ bhūya̍ iva̠ tē tamō̠ ya u̍ vi̠dyāyā̎gṃ ra̠tāḥ ॥ 9 ॥

a̠nyadē̠vāyuri̠dyayā̠nyadā̎hu̠ravi̍dyayā ।
iti̍ śuśuma̠ dhīrā̎ṇā̠ṃ yē na̠stadvi̍chachakṣi̠rē ॥ 10 ॥

vi̠dyāṃ chāvi̍dyāṃ cha̠ yastadvēdō̠bhaya̍gṃ sa̠ha ।
avi̍dyayā mṛ̠tyuṃ tī̠rtvā vi̠dyayāmṛta̍maśnutē ॥ 11 ॥

a̠ndhaṃ tama̠ḥ pravi̍śanti̠ yēsam̎bhūtimu̠pāsa̍tē ।
tatō̠ bhūya̍ iva̠ tē tamō̠ ya u̠ sambhū̎tyāgṃ ra̠tāḥ ॥ 12 ॥

a̠nyadē̠vāhuḥ sam̎bha̠vāda̠nyadā̎hu̠rasam̎bhavāt ।
iti̍ śuśruma̠ dhīrā̎ṇā̠ṃ yē na̠stadvi̍chachakṣi̠rē ॥ 13 ॥

sambhū̎tiṃ cha viṇā̠śaṃ cha̠ yastadvēdō̠bhaya̍gṃ sa̠ha ।
vi̠nā̠śēna̍ mṛ̠tyuṃ tī̠rtvā sambhū̎tyā̠mṛta̍maśnutē ॥ 14 ॥

hi̠ra̠ṇmayē̎na̠ pātrē̎ṇa sa̠tyasyāpi̍hita̠ṃ mukham̎ ।
tatvaṃ pū̎ṣa̠nnapāvṛ̍ṇu sa̠tyadha̎rmāya dṛ̠ṣṭayē̎ ॥ 15 ॥

pūṣa̍nnēkarṣē yama sūrya̠ prājā̎patya̠ vyū̎ha ra̠śmīn
samū̎ha̠ tējō̠ yattē̎ rū̠paṃ kalyā̎ṇatama̠ṃ tattē̎ paśyāmi ।
yō̠sāva̠sau puru̍ṣa̠ḥ sō̠hama̍smi ॥ 16 ॥

vā̠yurani̍lama̠mṛta̠mathēdaṃ bhasmā̎nta̠g̠ṃ śarī̍ram ।
ōṃ 3 kratō̠ smara̍ kṛ̠tagṃ sma̍ra̠ kratō̠ smara̍ kṛ̠tagṃ sma̍ra ॥ 17 ॥

agnē̠ naya̍ su̠pathā̎ rā̠yē a̠smān viśvā̍ni dēva va̠yanā̍ni vi̠dvān ।
yu̠yō̠dhya̠smajju̍hurā̠ṇamēnō̠ bhūyi̍ṣṭāṃ tē̠ nama̍uktiṃ vidhēma ॥ 18 ॥

ōṃ pūrṇa̠mada̠ḥ pūrṇa̠mida̠ṃ pūrṇā̠tpūrṇa̠muda̠chyatē ।
pūrṇa̠sya pūrṇa̠mādā̠ya pūrṇa̠mēvāvaśi̠ṣyatē ॥

ōṃ śānti̠ḥ śānti̠ḥ śānti̍ḥ ॥







Browse Related Categories: