| English | | Devanagari | | Telugu | | Tamil | | Kannada | | Malayalam | | Gujarati | | Oriya | | Bengali | | |
| Marathi | | Assamese | | Punjabi | | Hindi | | Samskritam | | Konkani | | Nepali | | Sinhala | | Grantha | | |
Dwadasa Arya Stuti udyannadyavivasvānārōhannuttarāṃ divaṃ dēvaḥ । nimiṣārdhēnaikēna dvē cha śatē dvē sahasrē dvē । karmajñānakhadaśakaṃ manaścha jīva iti viśvasargāya । tvaṃ hi yajūṛksāmaḥ tvamāgamastvaṃ vaṣaṭkāraḥ । śivarūpāt jñānamahaṃ tvattō muktiṃ janārdanākārāt । tvachi dōṣā dṛśi dōṣāḥ hṛdi dōṣā yēkhilēndriyajadōṣāḥ । dharmārthakāmamōkṣapratirōdhānugratāpavēgakarān । yēna vinēdaṃ timiraṃ jagadētya grasati charamacharamakhilam । yasya sahasrābhīśōrabhīśu lēśō himāṃśubimbagataḥ । timiramiva nētratimiraṃ paṭalamivāśēṣarōgapaṭalaṃ naḥ । vātāśmarīgadārśastvagdōṣamahōdarapramēhāṃścha । tvaṃ mātā tvaṃ śaraṇaṃ tvaṃ dhātā tvaṃ dhanaṃ tvamāchāryaḥ । ityāryādvādaśakaṃ sāmbasya purō nabhaḥsthalātpatitam । iti śrīsāmbakṛtadvādaśāryāsūryastutiḥ । |