saurāṣṭradēśē viśadētiramyē jyōtirmayaṃ chandrakalāvataṃsam ।
bhaktipradānāya kṛpāvatīrṇaṃ taṃ sōmanāthaṃ śaraṇaṃ prapadyē ॥ 1॥
śrīśailaśaṛṅgē vibudhātisaṅgē tulādrituṅgēpi mudā vasantam ।
tamarjunaṃ mallikapūrvamēkaṃ namāmi saṃsārasamudrasētum ॥ 2॥
avantikāyāṃ vihitāvatāraṃ muktipradānāya cha sajjanānām ।
akālamṛtyōḥ parirakṣaṇārthaṃ vandē mahākālamahāsurēśam ॥ 3॥
kāvērikānarmadayōḥ pavitrē samāgamē sajjanatāraṇāya ।
sadaivamāndhātṛpurē vasantamōṅkāramīśaṃ śivamēkamīḍē ॥ 4॥
pūrvōttarē prajvalikānidhānē sadā vasantaṃ girijāsamētam ।
surāsurārādhitapādapadmaṃ śrīvaidyanāthaṃ tamahaṃ namāmi ॥ 5॥
yāmyē sadaṅgē nagarētiramyē vibhūṣitāṅgaṃ vividhaiścha bhōgaiḥ ।
sadbhaktimuktipradamīśamēkaṃ śrīnāganāthaṃ śaraṇaṃ prapadyē ॥ 6॥
mahādripārśvē cha taṭē ramantaṃ sampūjyamānaṃ satataṃ munīndraiḥ ।
surāsurairyakṣa mahōragāḍhyaiḥ kēdāramīśaṃ śivamēkamīḍē ॥ 7॥
sahyādriśīrṣē vimalē vasantaṃ gōdāvaritīrapavitradēśē ।
yaddharśanātpātakamāśu nāśaṃ prayāti taṃ tryambakamīśamīḍē ॥ 8॥
sutāmraparṇījalarāśiyōgē nibadhya sētuṃ viśikhairasaṅkhyaiḥ ।
śrīrāmachandrēṇa samarpitaṃ taṃ rāmēśvarākhyaṃ niyataṃ namāmi ॥ 9॥
yaṃ ḍākiniśākinikāsamājē niṣēvyamāṇaṃ piśitāśanaiścha ।
sadaiva bhīmādipadaprasiddaṃ taṃ śaṅkaraṃ bhaktahitaṃ namāmi ॥ 10॥
sānandamānandavanē vasantamānandakandaṃ hatapāpavṛndam ।
vārāṇasīnāthamanāthanāthaṃ śrīviśvanāthaṃ śaraṇaṃ prapadyē ॥ 11॥
ilāpurē ramyaviśālakēsmin samullasantaṃ cha jagadvarēṇyam ।
vandē mahōdāratarasvabhāvaṃ ghṛṣṇēśvarākhyaṃ śaraṇam prapadyē ॥ 12॥
jyōtirmayadvādaśaliṅgakānāṃ śivātmanāṃ prōktamidaṃ kramēṇa ।
stōtraṃ paṭhitvā manujōtibhaktyā phalaṃ tadālōkya nijaṃ bhajēchcha ॥
॥ iti śrīmadśaṅkarāchāryavirachitaṃ
dvādaśajyōtirliṅgastōtraṃ sampūrṇam ॥
Browse Related Categories: