1. dhātā
dhātā kṛtasthalī hētirvāsukī rathakṛnmunē ।
pulastyastumbururiti madhumāsaṃ nayantyamī ॥
dhātā śubhasya mē dātā bhūyō bhūyōpi bhūyasaḥ ।
raśmijālasamāśliṣṭaḥ tamastōmavināśanaḥ ॥
2. aryam
aryamā pulahōthaujāḥ prahēti puñjikasthalī ।
nāradaḥ kachChanīraścha nayantyētē sma mādhavam ॥
mēruśṛṅgāntaracharaḥ kamalākarabāndhavaḥ ।
aryamā tu sadā bhūtyai bhūyasyai praṇatasya mē ॥
3. mitraḥ
mitrōtriḥ pauruṣēyōtha takṣakō mēnakā hahaḥ ।
rathasvana iti hyētē śukramāsaṃ nayantyamī ॥
niśānivāraṇapaṭuḥ udayādrikṛtāśrayaḥ ।
mitrōstu mama mōdāya tamastōmavināśanaḥ ॥
4. varuṇaḥ
vasiṣṭhō hyaruṇō rambhā sahajanyastathā huhuḥ ।
śukraśchitrasvanaśchaiva śuchimāsaṃ nayantyamī ॥
sūryasyandanamārūḍha archirmālī pratāpavān ।
kālabhūtaḥ kāmarūpō hyaruṇaḥ sēvyatē mayā ॥
5. indraḥ
indrō viśvāvasuḥ śrōtā ēlāpatrastathāṅgirāḥ ।
pramlōchā rākṣasōvaryō nabhōmāsaṃ nayantyamī ॥
sahasraraśmisaṃvītaṃ indraṃ varadamāśrayē ।
śirasā praṇamāmyadya śrēyō vṛddhipradāyakam ॥
6. vivasvān
vivasvānugrasēnaścha vyāghra āsāraṇō bhṛguḥ ।
anumlōchāḥ śaṅkhapālō nabhasyākhyaṃ nayantyamī ॥
jagannirmāṇakartāraṃ sarvadigvyāptatējasam ।
nabhōgrahamahādīpaṃ vivasvantaṃ namāmyaham ॥
7. tvaṣṭā
tvaṣṭā ṛchīkatanayaḥ kambalākhyastilōttamā ।
brahmāpētōtha śatajit dhṛtarāṣṭra iṣambharā ॥
tvaṣṭā śubhāya mē bhūyāt śiṣṭāvaliniṣēvitaḥ ।
nānāśilpakarō nānādhāturūpaḥ prabhākaraḥ ।
8. viṣṇuḥ
viṣṇuraśvatarō rambhā sūryavarchāścha satyajit ।
viśvāmitrō makhāpēta ūrjamāsaṃ nayantyamī ॥
bhānumaṇḍalamadhyasthaṃ vēdatrayaniṣēvitam ।
gāyatrīpratipādyaṃ taṃ viṣṇuṃ bhaktyā namāmyaham ॥
9. amśuman
athāmśuḥ kaśyapastārkṣya ṛtasēnastathōrvaśī ।
vidyuchChatrurmahāśaṅkhaḥ sahōmāsaṃ nayantyamī ॥
sadā vidrāvaṇaratō jaganmaṅgaladīpakaḥ ।
munīndranivahastutyō bhūtidōmśurbhavēnmama ॥
10. bhagaḥ
bhagaḥ sphūrjōriṣṭanēmiḥ ūrṇa āyuścha pañchamaḥ ।
karkōṭakaḥ pūrvachittiḥ pauṣamāsaṃ nayantyamī ॥
tithi māsa ṛtūnāṃ cha vatsarāyanayōrapi ।
ghaṭikānāṃ cha yaḥ kartā bhagō bhāgyapradōstu mē ॥
11. pūṣa
pūṣā dhanañjayō vātaḥ suṣēṇaḥ suruchistathā ।
ghṛtāchī gautamaśchēti tapōmāsaṃ nayantyamī ।
pūṣā tōṣāya mē bhūyāt sarvapāpāpanōdanāt ।
sahasrakarasaṃvītaḥ samastāśāntarāntaraḥ ॥
12. parjanyaḥ
kraturvārchā bharadvājaḥ parjanyaḥ sēnajit tathā ।
viśvaśchairāvataśchaiva tapasyākhyaṃ nayantyamī ॥
prapañchaṃ pratapan bhūyō vṛṣṭibhirmādayan punaḥ ।
jagadānandajanakaḥ parjanyaḥ pūjyatē mayā ॥
dhyāyēssadā savitṛmaṇḍalamadhyavartī
nārāyaṇassarasijāsana sanniviṣṭaḥ।
kēyūravān makarakuṇḍalavān kirīṭī
hārī hiraṇmayavapuḥ dhṛtaśaṅkhachakraḥ ॥
Browse Related Categories: