View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Oriya Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in romanized sanskrit according to IAST standard. View this in plain english.

Durga Suktam

ōm ॥ jā̠tavē̍dasē sunavāma̠ sōma̍ marātīya̠tō nida̍hāti̠ vēda̍ḥ ।
sa na̍ḥ par-ṣa̠dati̍ du̠rgāṇi̠ viśvā̍ nā̠vēva̠ sindhu̍ṃ duri̠tātya̠gniḥ ॥

tāma̠gniva̍rṇāṃ tapa̍sā jvala̠ntīṃ vai̍rōcha̠nīṃ ka̍rmapha̠lēṣu̠ juṣṭā̎m ।
du̠rgāṃ dē̠vīgṃ śara̍ṇama̠haṃ prapa̍dyē su̠tara̍si tarasē̍ nama̍ḥ ॥

agnē̠ tvaṃ pā̍rayā̠ navyō̍ a̠smānth-sva̠stibhi̠rati̍ du̠rgāṇi̠ viśvā̎ ।
pūścha̍ pṛ̠thvī ba̍hu̠lā na̍ u̠rvī bhavā̍ tō̠kāya̠ tana̍yāya̠ śaṃyōḥ ॥

viśvā̍ni nō du̠rgahā̍ jātavēda̠ḥ sindhu̠nna nā̠vā du̍ri̠tāti̍par-ṣi ।
agnē̍ atri̠vanmana̍sā gṛṇā̠nō̎smāka̍ṃ bōdhyavi̠tā ta̠nūnā̎m ॥

pṛ̠ta̠nā̠ jita̠gṃ̠ saha̍mānamu̠grama̠gnigṃ hu̍vēma para̠māth-sa̠dhasthā̎t ।
sa na̍ḥ par-ṣa̠dati̍ du̠rgāṇi̠ viśvā̠ kṣāma̍ddē̠vō ati̍ duri̠tātya̠gniḥ ॥

pra̠tnōṣi̍ ka̠mīḍyō̍ adhva̠rēṣu̍ sa̠nāchcha̠ hōtā̠ navya̍ścha satsi̍ ।
svāñchā̎gnē ta̠nuva̍ṃ pi̠praya̍svā̠smabhya̍ṃ cha̠ saubha̍ga̠māya̍jasva ॥

gōbhi̠rjuṣṭa̍mayujō̠ niṣi̍kta̠ṃ tavē̎mdra viṣṇō̠ranu̠sañcha̍rēma ।
nāka̍sya pṛ̠ṣṭhama̠bhi sa̠ṃvasā̍nō̠ vaiṣṇa̍vīṃ lō̠ka i̠ha mā̍dayantām ॥

ōṃ kā̠tyā̠ya̠nāya̍ vi̠dmahē̍ kanyaku̠māri̍ dhīmahi । tannō̍ durgiḥ prachō̠dayā̎t ॥

ōṃ śānti̠ḥ śānti̠ḥ śānti̍ḥ ॥







Browse Related Categories: