Durga Pancha Ratnam
tē dhyānayōgānugatā apaśyantvāmēva dēvīṃ svaguṇairnigūḍhām ।tvamēva śaktiḥ paramēśvarasyamāṃ pāhi sarvēśvari mōkṣadātri ॥ 1 ॥
dēvātmaśaktiḥ śrutivākyagītāmaharṣilōkasya puraḥ prasannā ।guhā paraṃ vyōma sataḥ pratiṣṭhāmāṃ pāhi sarvēśvari mōkṣadātri ॥ 2 ॥
parāsya śaktiḥ vividhaiva śrūyasēśvētāśvavākyōditadēvi durgē ।svābhāvikī jñānabalakriyā tēmāṃ pāhi sarvēśvari mōkṣadātri ॥ 3 ॥
dēvātmaśabdēna śivātmabhūtāyatkūrmavāyavyavachōvivṛtyātvaṃ pāśavichChēdakarī prasiddhāmāṃ pāhi sarvēśvari mōkṣadātri ॥ 4 ॥
tvaṃ brahmapuchChā vividhā mayūrībrahmapratiṣṭhāsyupadiṣṭagītā ।jñānasvarūpātmatayākhilānāṃmāṃ pāhi sarvēśvari mōkṣadātri ॥ 5 ॥
iti paramapūjya śrī chandraśēkharēndra sarasvatī svāmi kṛtaṃ durgā pañcharatnaṃ sampūrṇaṃ ।
Browse Related Categories: