nārāyaṇīstutirnāma ēkādaśōdhyāyaḥ ॥
dhyānaṃ
ōṃ bālārkavidyutiṃ indukirīṭāṃ tuṅgakuchāṃ nayanatrayayuktām ।
smēramukhīṃ varadāṅkuśapāśabhītikarāṃ prabhajē bhuvanēśīm ॥
ṛṣiruvācha॥1॥
dēvyā hatē tatra mahāsurēndrē
sēndrāḥ surā vahnipurōgamāstām।
kātyāyanīṃ tuṣṭuvuriṣṭalābhā-
dvikāsivaktrābja vikāsitāśāḥ ॥ 2 ॥
dēvi prapannārtiharē prasīda
prasīda mātarjagatōbhilasya।
prasīdaviśvēśvari pāhiviśvaṃ
tvamīśvarī dēvi charācharasya ॥3॥
ādhāra bhūtā jagatastvamēkā
mahīsvarūpēṇa yataḥ sthitāsi
apāṃ svarūpa sthitayā tvayaita
dāpyāyatē kṛtsnamalaṅghya vīryē ॥4॥
tvaṃ vaiṣṇavīśaktiranantavīryā
viśvasya bījaṃ paramāsi māyā।
sammōhitaṃ dēvisamasta mētat-
ttvaṃ vai prasannā bhuvi muktihētuḥ ॥5॥
vidyāḥ samastāstava dēvi bhēdāḥ।
striyaḥ samastāḥ sakalā jagatsu।
tvayaikayā pūritamambayaitat
kātē stutiḥ stavyaparāparōktiḥ ॥6॥
sarva bhūtā yadā dēvī bhukti muktipradāyinī।
tvaṃ stutā stutayē kā vā bhavantu paramōktayaḥ ॥7॥
sarvasya buddhirūpēṇa janasya hṛdi saṃsthitē।
svargāpavargadē dēvi nārāyaṇi namōstutē ॥8॥
kalākāṣṭhādirūpēṇa pariṇāma pradāyini।
viśvasyōparatau śaktē nārāyaṇi namōstutē ॥9॥
sarva maṅgaḻa māṅgaḻyē śivē sarvārtha sādhikē।
śaraṇyē trayambakē gaurī nārāyaṇi namōstutē ॥10॥
sṛṣṭisthitivināśānāṃ śaktibhūtē sanātani।
guṇāśrayē guṇamayē nārāyaṇi namōstutē ॥11॥
śaraṇāgata dīnārta paritrāṇaparāyaṇē।
sarvasyārtiharē dēvi nārāyaṇi namōstutē ॥12॥
haṃsayukta vimānasthē brahmāṇī rūpadhāriṇī।
kauśāmbhaḥ kṣarikē dēvi nārāyaṇi namōstutē॥13॥
triśūlachandrāhidharē mahāvṛṣabhavāhini।
māhēśvarī svarūpēṇa nārāyaṇi namōstutē॥14॥
mayūra kukkuṭavṛtē mahāśaktidharēnaghē।
kaumārīrūpasaṃsthānē nārāyaṇi namōstutē॥15॥
śaṅkhachakragadāśārṅgagṛhītaparamāyudhē।
prasīda vaiṣṇavīrūpēnārāyaṇi namōstutē॥16॥
gṛhītōgramahāchakrē daṃṣtrōddhṛtavasundharē।
varāharūpiṇi śivē nārāyaṇi namōstutē॥17॥
nṛsiṃharūpēṇōgrēṇa hantuṃ daityān kṛtōdyamē।
trailōkyatrāṇasahitē nārāyaṇi namōstutē॥18॥
kirīṭini mahāvajrē sahasranayanōjjvalē।
vṛtraprāṇahārē chaindri nārāyaṇi namōstutē॥19॥
śivadūtīsvarūpēṇa hatadaitya mahābalē।
ghōrarūpē mahārāvē nārāyaṇi namōstutē॥20॥
daṃṣtrākarāḻa vadanē śirōmālāvibhūṣaṇē।
chāmuṇḍē muṇḍamathanē nārāyaṇi namōstutē॥21॥
lakṣmī lajjē mahāvidhyē śraddhē puṣṭi svadhē dhruvē।
mahārātri mahāmāyē nārāyaṇi namōstutē॥22॥
mēdhē sarasvati varē bhūti bābhravi tāmasi।
niyatē tvaṃ prasīdēśē nārāyaṇi namōstutē॥23॥
sarvasvarūpē sarvēśē sarvaśaktisamanvitē।
bhayēbhyastrāhi nō dēvi durgē dēvi namōstutē॥24॥
ētattē vadanaṃ saumyaṃ lōchanatrayabhūṣitam।
pātu naḥ sarvabhūtēbhyaḥ kātyāyini namōstutē॥25॥
jvālākarāḻamatyugramaśēṣāsurasūdanam।
triśūlaṃ pātu nō bhītirbhadrakāli namōstutē॥26॥
hinasti daityatējāṃsi svanēnāpūrya yā jagat।
sā ghaṇṭā pātu nō dēvi pāpēbhyō naḥ sutāniva॥27॥
asurāsṛgvasāpaṅkacharchitastē karōjvalaḥ।
śubhāya khaḍgō bhavatu chaṇḍikē tvāṃ natā vayam॥28॥
rōgānaśēṣānapahaṃsi tuṣṭā
ruṣṭā tu kāmā sakalānabhīṣṭān
tvāmāśritānāṃ na vipannarāṇāṃ।
tvāmāśritā śrayatāṃ prayānti॥29॥
ētatkṛtaṃ yatkadanaṃ tvayādya
darmadviṣāṃ dēvi mahāsurāṇām।
rūpairanēkairbhahudhātmamūrtiṃ
kṛtvāmbhikē tatprakarōti kānyā॥30॥
vidyāsu śāstrēṣu vivēka dīpē
ṣvādyēṣu vākyēṣu cha kā tvadanyā
mamatvagartēti mahāndhakārē
vibhrāmayatyētadatīva viśvam॥31॥
rakṣāṃsi yatrō graviṣāścha nāgā
yatrārayō dasyubalāni yatra।
davānalō yatra tathābdhimadhyē
tatra sthitā tvaṃ paripāsi viśvam॥32॥
viśvēśvari tvaṃ paripāsi viśvaṃ
viśvātmikā dhārayasīti viśvam।
viśvēśavandhyā bhavatī bhavanti
viśvāśrayā yētvayi bhaktinamrāḥ॥33॥
dēvi prasīda paripālaya nōri
bhītērnityaṃ yathāsuravadādadhunaiva sadyaḥ।
pāpāni sarva jagatāṃ praśamaṃ nayāśu
utpātapākajanitāṃścha mahōpasargān॥34॥
praṇatānāṃ prasīda tvaṃ dēvi viśvārti hāriṇi।
trailōkyavāsināmīḍyē lōkānāṃ varadā bhava॥35॥
dēvyuvācha॥36॥
varadāhaṃ suragaṇā paraṃ yanmanasēchchatha।
taṃ vṛṇudhvaṃ prayachChāmi jagatāmupakārakam॥37॥
dēvā ūchuḥ॥38॥
sarvabādhā praśamanaṃ trailōkyasyākhilēśvari।
ēvamēva tvayākārya masmadvairi vināśanam॥39॥
dēvyuvācha॥40॥
vaivasvatēntarē prāptē aṣṭāviṃśatimē yugē।
śumbhō niśumbhaśchaivānyāvutpatsyētē mahāsurau॥41॥
nandagōpagṛhē jātā yaśōdāgarbha sambhavā।
tatastaunāśayiṣyāmi vindhyāchalanivāsinī॥42॥
punarapyatiraudrēṇa rūpēṇa pṛthivītalē।
avatīrya haviṣyāmi vaiprachittāṃstu dānavān॥43॥
bhakṣya yantyāścha tānugrān vaiprachittān mahāsurān।
raktadantā bhaviṣyanti dāḍimīkusumōpamāḥ॥44॥
tatō māṃ dēvatāḥ svargē martyalōkē cha mānavāḥ।
stuvantō vyāhariṣyanti satataṃ raktadantikām॥45॥
bhūyaścha śatavārṣikyāṃ anāvṛṣṭyāmanambhasi।
munibhiḥ saṃstutā bhūmau sambhaviṣyāmyayōnijā॥46॥
tataḥ śatēna nētrāṇāṃ nirīkṣiṣyāmyahaṃ munīn
kīrtiyiṣyanti manujāḥ śatākṣīmiti māṃ tataḥ॥47॥
tatō hamakhilaṃ lōkamātmadēhasamudbhavaiḥ।
bhariṣyāmi surāḥ śākairāvṛṣṭēḥ prāṇa dhārakaiḥ॥48॥
śākambharīti vikhyātiṃ tadā yāsyāmyahaṃ bhuvi।
tatraiva cha vadhiṣyāmi durgamākhyaṃ mahāsuram॥49॥
durgādēvīti vikhyātaṃ tanmē nāma bhaviṣyati।
punaśchāhaṃ yadābhīmaṃ rūpaṃ kṛtvā himāchalē॥50॥
rakṣāṃsi kṣayayiṣyāmi munīnāṃ trāṇa kāraṇāt।
tadā māṃ munayaḥ sarvē stōṣyantyāna mramūrtayaḥ॥51॥
bhīmādēvīti vikhyātaṃ tanmē nāma bhaviṣyati।
yadāruṇākhyastrailokyē mahābādhāṃ kariṣyati॥52॥
tadāhaṃ bhrāmaraṃ rūpaṃ kṛtvāsajkhyēyaṣaṭpadam।
trailōkyasya hitārthāya vadhiṣyāmi mahāsuram॥53॥
bhrāmarīticha māṃ lōkā stadāstōṣyanti sarvataḥ।
itthaṃ yadā yadā bādhā dānavōtthā bhaviṣyati॥54॥
tadā tadāvatīryāhaṃ kariṣyāmyarisaṅkṣayam ॥55॥
॥ svasti śrī mārkaṇḍēya purāṇē sāvarnikē manvantarē dēvi mahatmyē nārāyaṇīstutirnāma ēkādaśōdhyāyaḥ samāptaṃ ॥
āhuti
ōṃ klīṃ jayantī sāṅgāyai saśaktikāyai saparivārāyai savāhanāyai lakṣmībījādhiṣtāyai garuḍavāhanyai nārayaṇī dēvyai-mahāhutiṃ samarpayāmi namaḥ svāhā ॥
Browse Related Categories: