View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Oriya Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in romanized sanskrit according to IAST standard. View this in plain english.

Devi Mahatmyam Devi Suktam

ōṃ a@haṃ ru@drēbhi@rvasu#bhiścharāmya@hamā$di@tyairu@ta vi@śvadē$vaiḥ ।
a@haṃ mi@trāvaru#ṇō@bhā bi#bharmya@hami$ndrā@gnī a@hama@śvinō@bhā ॥1॥

a@haṃ sōma#māha@nasa$m bibharmya@haṃ tvaṣṭā$ramu@ta pū@ṣaṇa@ṃ bhagam$ ।
a@haṃ da#dhāmi@ dravi#ṇaṃ ha@viṣma#tē suprā@vyē@ yē# ^3 yaja#mānāya sunva@tē ॥2॥

a@haṃ rāṣṭrī$ sa@ṅgama#nī@ vasū$nāṃ chiki@tuṣī$ pratha@mā ya@jñiyā$nām ।
tāṃ mā$ dē@vā vya#dadhuḥ puru@trā bhūri#sthātrā@ṃ bhū~ryā$vē@śayantī$m ॥3॥

mayā@ sō anna#matti yō vi@paśya#ti@ yaḥ prāṇi#ti@ ya ī$m śṛ@ṇōtyu@ktam ।
a@ma@nta@vō@mānta upa#kṣiyanti@ śru@dhi śru#taṃ śraddhi@vaṃ tē$ vadāmi ॥4॥

a@hamē@va sva@yami@daṃ vadā#mi@ juṣṭa$m dē@vēbhi#ru@ta mānu#ṣēbhiḥ ।
yaṃ kā@mayē@ taṃ ta#mu@graṃ kṛ#ṇōmi@ taṃ bra@hmāṇa@ṃ tamṛṣi@ṃ taṃ su#mē@dhām ॥5॥

a@haṃ ru@drāya@ dhanu@rāta#nōmi brahma@dviṣē@ śara#vē hanta@ vā u# ।
a@haṃ janā$ya sa@mada$m kṛṇōmya@haṃ dyāvā$pṛthi@vī āvi#vēśa ॥6॥

a@haṃ su#vē pi@tara#masya mū@rdhan mama@ yōni#ra@psva@ntaḥ sa#mu@drē ।
tatō@ viti#ṣṭhē@ bhuva@nānu@ viśvō@tāmūṃ dyāṃ va@rṣmaṇōpa# spṛśāmi ॥7॥

a@hamē@va vāta# iva@ pravā$myā@-rabha#māṇā@ bhuva#nāni@ viśvā$ ।
pa@rō di@vāpara@ ē@nā pṛ#thi@vyai-tāva#tī mahi@nā samba#bhūva ॥8॥

ōṃ śānti@ḥ śānti@ḥ śānti#ḥ ॥

॥ iti ṛgvēdōktaṃ dēvīsūktaṃ samāptam ॥
॥tat sat ॥







Browse Related Categories: