View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Oriya Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in romanized sanskrit according to IAST standard. View this in plain english.

Devi Mahatmyam Aparaadha Kshamapana Stotram

aparādhaśataṃ kṛtvā jagadambēti chōchcharēt।
yāṃ gatiṃ samavāpnōti na tāṃ brahmādayaḥ surāḥ ॥1॥

sāparādhōsmi śaraṇāṃ prāptastvāṃ jagadambikē।
idānīmanukampyōhaṃ yathēchChasi tathā kuru ॥2॥


ajñānādvismṛtēbhrāntyā yannyūnamadhikaṃ kṛtaṃ।
tatsarva kṣamyatāṃ dēvi prasīda paramēśvarī ॥3॥

kāmēśvarī jaganmātāḥ sachchidānandavigrahē।
gṛhāṇārchāmimāṃ prītyā prasīda paramēśvarī ॥4॥

sarvarūpamayī dēvī sarvaṃ dēvīmayaṃ jagat।
atōhaṃ viśvarūpāṃ tvāṃ namāmi paramēśvarīṃ ॥5॥

pūrṇaṃ bhavatu tat sarvaṃ tvatprasādānmahēśvarī
yadatra pāṭhē jagadambikē mayā visargabindvakṣarahīnamīritam। ॥6॥

tadastu sampūrṇataṃ prasādataḥ saṅkalpasiddhiścha sadaiva jāyatāṃ॥7॥

bhaktyābhaktyānupūrvaṃ prasabhakṛtivaśāt vyaktamavyaktamamba ॥8॥

tat sarvaṃ sāṅgamāstāṃ bhagavati tvatprasādāt prasīda ॥9॥

prasādaṃ kuru mē dēvi durgēdēvi namōstutē ॥10॥

॥iti aparādha kṣamāpaṇa stōtraṃ samāptaṃ॥







Browse Related Categories: